ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

page509.

Samuṭṭhānaṃ [1230] Atthāpatti acittako āpajjati sacittako vuṭṭhāti atthāpatti sacittako āpajjati acittako vuṭṭhāti atthāpatti acittako āpajjati acittako vuṭṭhāti atthāpatti sacittako āpajjati sacittako vuṭṭhāti . atthāpatti kusalacitto āpajjati kusalacitto vuṭṭhāti atthāpatti kusalacitto āpajjati akusalacitto vuṭṭhāti atthāpatti kusalacitto āpajjati abyākatacitto vuṭṭhāti atthāpatti akusalacitto āpajjati kusalacitto vuṭṭhāti atthāpatti akusalacitto āpajjati akusalacitto vuṭṭhāti atthāpatti akusalacitto āpajjati abyākatacitto vuṭṭhāti . atthāpatti abyākatacitto āpajjati kusalacitto vuṭṭhāti atthāpatti abyākatacitto āpajjati akusalacitto vuṭṭhāti atthāpatti abyākatacitto āpajjati abyākatacitto vuṭṭhāti. [1231] Paṭhamaṃ pārājikaṃ katīhi samuṭṭhānehi samuṭṭhāti . Paṭhamaṃ pārājikaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato . dutiyaṃ pārājikaṃ katīhi samuṭṭhānehi samuṭṭhāti . dutiyaṃ pārājikaṃ tīhi samuṭṭhānehi samuṭṭhāti siyā kāyato ca cittato ca samuṭṭhāti na vācato siyā vācato ca cittato ca samuṭṭhāti na kāyato siyā kāyato

--------------------------------------------------------------------------------------------- page510.

Ca vācato ca cittato ca samuṭṭhāti . tatiyaṃ pārājikaṃ katīhi samuṭṭhānehi samuṭṭhāti . tatiyaṃ pārājikaṃ tīhi samuṭṭhānehi samuṭṭhāti siyā kāyato ca cittato ca samuṭṭhāti na vācato siyā vācato ca cittato ca samuṭṭhāti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhāti . catutthaṃ pārājikaṃ katīhi samuṭṭhānehi samuṭṭhāti . catutthaṃ pārājikaṃ tīhi samuṭṭhānehi samuṭṭhāti siyā kāyato ca cittato ca samuṭṭhāti na vācato siyā vācato ca cittato ca samuṭṭhāti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhāti. Cattāro pārājikā niṭṭhitā. [1232] Upakkamitvā asuciṃ mocentassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti . upakkamitvā asuciṃ mocentassa saṅghādiseso ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. {1232.1} Mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti . mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantassa saṅghādiseso ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. {1232.2} Mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti . mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassa saṅghādiseso tīhi samuṭṭhānehi samuṭṭhāti siyā kāyato

--------------------------------------------------------------------------------------------- page511.

Ca cittato ca samuṭṭhāti na vācato siyā vācato ca cittato ca samuṭṭhāti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhāti. {1232.3} Mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsantassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti . mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsantassa saṅghādiseso tīhi samuṭṭhānehi samuṭṭhāti .pe. {1232.4} Sañcarittaṃ samāpajjantassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti . sañcarittaṃ samāpajjantassa saṅghādiseso chahi samuṭṭhānehi samuṭṭhāti siyā kāyato samuṭṭhāti na vācato na cittato siyā vācato samuṭṭhāti na kāyato na cittato siyā kāyato ca vācato ca samuṭṭhāti na cittato siyā kāyato ca cittato ca samuṭṭhāti na vācato siyā vācato ca cittato ca samuṭṭhāti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhāti. {1232.5} Saññācikāya kuṭiṃ kārāpentassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti . saññācikāya kuṭiṃ kārāpentassa saṅghādiseso chahi samuṭṭhānehi samuṭṭhāti .pe. mahallakaṃ vihāraṃ kārāpentassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti. {1232.6} Mahallakaṃ vihāraṃ kārāpentassa saṅghādiseso chahi samuṭṭhānehi samuṭṭhāti .pe. bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsentassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti. {1232.7} Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsentassa saṅghādiseso tīhi

--------------------------------------------------------------------------------------------- page512.

Samuṭṭhānehi samuṭṭhāti .pe. bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsentassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti. {1232.8} Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsentassa saṅghādiseso tīhi samuṭṭhānehi samuṭṭhāti .pe. {1232.9} Saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti . Saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantassa saṅghādiseso ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti. {1232.10} Bhedānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantānaṃ saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti . Bhedānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantānaṃ saṅghādiseso ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti. {1232.11} Dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti . Dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantassa saṅghādiseso ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti. {1232.12} Kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti . Kuladūsakassa bhikkhuno yāvatatiyaṃ

--------------------------------------------------------------------------------------------- page513.

Samanubhāsanāya nappaṭinissajjantassa saṅghādiseso ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti. Terasa saṅghādisesā niṭṭhitā. [1233] .pe. Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa dukkaṭaṃ katīhi samuṭṭhānehi samuṭṭhāti . Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa dukkaṭaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. Sekhiyā niṭṭhitā. [1234] Cattāro pārājikā katīhi samuṭṭhānehi samuṭṭhahanti . Cattāro pārājikā tīhi samuṭṭhānehi samuṭṭhahanti siyā kāyato ca cittato ca samuṭṭhahanti na vācato siyā vācato ca cittato ca samuṭṭhahanti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhahanti. [1235] Terasa saṅghādisesā katīhi samuṭṭhānehi samuṭṭhahanti . Terasa saṅghādisesā chahi samuṭṭhānehi samuṭṭhahanti siyā kāyato samuṭṭhahanti na vācato na cittato siyā vācato samuṭṭhahanti na kāyato na cittato siyā kāyato ca vācato ca samuṭṭhahanti na cittato siyā kāyato ca cittato ca samuṭṭhahanti na vācato siyā vācato ca cittato ca samuṭṭhahanti na kāyato

--------------------------------------------------------------------------------------------- page514.

Siyā kāyato ca vācato ca cittato ca samuṭṭhahanti. [1236] Dve aniyatā katīhi samuṭṭhānehi samuṭṭhahanti . Dve aniyatā tīhi samuṭṭhānehi samuṭṭhahanti siyā kāyato ca cittato ca samuṭṭhahanti na vācato siyā vācato ca cittato ca samuṭṭhahanti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhahanti. [1237] Tiṃsa nissaggiyā pācittiyā katīhi samuṭṭhānehi samuṭṭhahanti. Tiṃsa nissaggiyā pācittiyā chahi samuṭṭhānehi samuṭṭhahanti siyā kāyato samuṭṭhahanti na vācato na cittato siyā vācato samuṭṭhahanti na kāyato na cittato siyā kāyato ca vācato ca samuṭṭhahanti na cittato siyā kāyato ca cittato ca samuṭṭhahanti na vācato siyā vācato ca cittato ca samuṭṭhahanti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhahanti. [1238] Dvenavuti pācittiyā katīhi samuṭṭhānehi samuṭṭhahanti . Dvenavuti pācittiyā chahi samuṭṭhānehi samuṭṭhahanti siyā kāyato samuṭṭhahanti na vācato na cittato siyā vācato samuṭṭhahanti na kāyato na cittato siyā kāyato ca vācato ca samuṭṭhahanti na cittato siyā kāyato ca cittato ca samuṭṭhahanti na vācato siyā vācato ca cittato ca samuṭṭhahanti na kāyato

--------------------------------------------------------------------------------------------- page515.

Siyā kāyato ca vācato ca cittato ca samuṭṭhahanti. [1239] Cattāro pāṭisedanīyā katīhi samuṭṭhānehi samuṭṭhahanti. Cattāro pāṭidesanīyā catūhi samuṭṭhānehi samuṭṭhahanti siyā kāyato samuṭṭhahanti na vācato na cittato siyā kāyato ca vācato ca samuṭṭhahanti na cittato siyā kāyato ca cittato ca samuṭṭhahanti na vācato siyā kāyato ca vācato ca cittato ca samuṭṭhahanti. [1240] Pañcasattati sekhiyā katīhi samuṭṭhānehi samuṭṭhahanti . Pañcasattati sekhiyā tīhi samuṭṭhānehi samuṭṭhahanti siyā kāyato ca cittato ca samuṭṭhahanti na vācato siyā vācato ca cittato ca samuṭṭhahanti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhahantīti 1-. Samuṭṭhānaṃ niṭṭhitaṃ. Tassuddānaṃ [1241] Acittakusalā 2- ceva samuṭṭhānañca sabbathā yathādhammena ñāyena samuṭhānaṃ vijānathāti. ------------------ @Footnote: 1 Ma. itisaddo natthi . 2 Yu. acittakusalo.


             The Pali Tipitaka in Roman Character Volume 8 page 509-515. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1230&items=12&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1230&items=12&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1230&items=12&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1230&items=12&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1230              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11838              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11838              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :