ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1223]  Kati  nu  kho  bhante  ānisaṃsā  kaṭhivatthāreti. Pañcime
upāli   ānisaṃsā   kaṭhinatthāre   .   katame  pañca  .  anāmantacāro
asamādānacāro     gaṇabhojanaṃ     yāvadatthacīvaraṃ     yo    ca    tattha
cīvaruppādo   so   nesaṃ   bhavissati   .   ime   kho   upāli   pañca
ānisaṃsā kaṭhinatthāreti.
     [1224]  Kati  nu  kho  bhante  ādīnavā muṭṭhassatissa asampajānassa
@Footnote: 1 Ma. bhattusenāsanāni. Yu. bhattuddesasenāsanāni .  2 Ma. patto ārāmiko.

--------------------------------------------------------------------------------------------- page506.

Niddaṃ okkamatoti . pañcime upāli ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato . katame pañca . dukkhaṃ supati dukkhaṃ paṭibujjhati pāpakaṃ supinaṃ passati devatā na rakkhanti asuci muccati . ime kho upāli pañca ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato . pañcime upāli ānisaṃsā upaṭṭhitassatissa sampajānassa niddaṃ okkamato . katame pañca . Sukhaṃ supati sukhaṃ paṭibujjhati na pāpakaṃ supinaṃ passati devatā rakkhanti asuci na muccati . ime kho upāli pañca ānisaṃsā upaṭṭhitassatissa sampajānassa niddaṃ okkamatoti. [1225] Kati nu kho bhante avandiyāti . pañcime upāli avandiyā . katame pañca . antaragharaṃ paviṭṭho avandiyo racchaṃ gato avandiyo otamasiko avandiyo asamannāharanto avandiyo sutto avandiyo . ime kho upāli pañca avandiyā . Aparepi upāli pañca avandiyā . katame pañca . yāgupāne avandiyo bhattagge avandiyo ekāvatto avandiyo aññāvihito avandiyo naggo avandiyo . ime kho upāli pañca avandiyā . aparepi upāli pañca avandiyā . katame pañca . Khādanto avandiyo bhuñjanto avandiyo uccāraṃ karonto avandiyo passāvaṃ karonto avandiyo ukkhittako avandiyo . Ime kho upāli pañca avandiyā . aparepi upāli pañca

--------------------------------------------------------------------------------------------- page507.

Avandiyā . katame pañca . pure upasampannena pacchā upasampanno avandiyo anupasampanno avandiyo nānāsaṃvāsako vuḍḍhataro adhammavādī avandiyo mātugāmo avandiyo paṇḍako avandiyo . ime kho upāli pañca avandiyā . aparepi upāli pañca avandiyā . katame pañca . pārivāsiko avandiyo mūlāya paṭikassanāraho avandiyo mānattāraho avandiyo mānattacāriko avandiyo abbhānāraho avandiyo . ime kho upāli pañca avandiyāti. [1226] Kati nu kho bhante vandiyāti . pañcime upāli vandiyā . katame pañca . pacchā upasampannena pure upasampanno vandiyo nānāsaṃvāsako vuḍḍhataro dhammavādī vandiyo ācariyo vandiyo upajjhāyo vandiyo sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato arahaṃ sammāsambuddho vandiyo. Ime kho upāli pañca vandiyāti. [1227] Navakatarena bhante bhikkhunā vuḍḍhatarassa bhikkhuno pāde vandantena kati dhamme ajjhattaṃ upaṭṭhāpetvā pādā vanditabbāti . Navakatarenupāli bhikkhunā vuḍḍhatarassa bhikkhuno pāde vandantena pañca dhamme ajjhattaṃ upaṭṭhāpetvā pādā vanditabbā . Katame pañca . navakatarenupāli bhikkhunā vuḍḍhatarassa bhikkhuno pāde vandantena ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā

--------------------------------------------------------------------------------------------- page508.

Ubhohi pāṇitalehi pādāni parisambāhantena pemañca gāravañca upaṭṭhāpetvā pādā vanditabbā . navakatarenupāli bhikkhunā vuḍḍhatarassa bhikkhuno pāde vandantena ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā pādā vanditabbāti. Kaṭhinatthāravaggo cuddasamo. Tassuddānaṃ [1228] Kaṭhinatthāraniddā ca antarayāgukhādane pure ca pārivāsi ca vandeyyo vanditabbakanti. Upālipañcakaṃ niṭṭhitaṃ. Tesaṃ vaggānaṃ uddānaṃ [1229] Anissitena kammañca vohārāvikammena ca codanā ca dhutaṅgā ca musā bhikkhunimeva ca ubbāhikādhikaraṇaṃ bhedakā pañcamā pure āvāsikā kaṭhinañca cuddasā suppakāsitāti. -----------


             The Pali Tipitaka in Roman Character Volume 8 page 505-508. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1223&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1223&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1223&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1223&items=7&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1223              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :