ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1098]   Na   chandāgati   gantabbāti  chandāgatiṃ  gacchanto  kathaṃ
chandāgatiṃ   gacchati   .  idhekacco  ayaṃ  me  upajjhāyo  vā  ācariyo
vā   saddhivihāriko   vā   antevāsiko   vā   samānupajjhāyako   vā
samānācariyako   vā   sandiṭṭho   vā   sambhatto   vā  ñātisālohito
vāti    tassānukampāya    tassānurakkhāya    adhammaṃ    dhammoti   dīpeti
dhammaṃ     adhammoti     dīpeti    avinayaṃ    vinayoti    dīpeti    vinayaṃ
avinayoti    dīpeti    abhāsitaṃ    alapitaṃ    tathāgatena   bhāsitaṃ   lapitaṃ
@Footnote: 1 Ma. vacanamanuppadānaṃ. Yu. dhanamanuppadānaṃ.

--------------------------------------------------------------------------------------------- page413.

Tathāgatenāti dīpeti bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti appaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti paññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpeti anāpattiṃ āpattīti dīpeti āpattiṃ anāpattīti dīpeti lahukaṃ āpattiṃ garukā āpattīti dīpeti garukaṃ āpattiṃ lahukā āpattīti dīpeti sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti imehi aṭṭhārasahi vatthūhi chandāgatiṃ gacchanto bahujanāhitāya paṭipanno hoti bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ imehi aṭṭhārasahi vatthūhi chandāgatiṃ gacchanto khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo ca 1- viññūnaṃ bahuñca apuññaṃ pasavati chandāgatiṃ gacchanto evaṃ chandāgatiṃ gacchati.


             The Pali Tipitaka in Roman Character Volume 8 page 412-413. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1098&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1098&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1098&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1098&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1098              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :