ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

page409.

Mahāsaṅgāmaṃ [1087] Saṅgāmāvacarena bhikkhunā saṅghe voharantena vatthuṃ jānitabbaṃ vipatti jānitabbā āpatti jānitabbā nidānaṃ jānitabbaṃ ākāro jānitabbo pubbāparaṃ jānitabbaṃ katākataṃ jānitabbaṃ kammaṃ jānitabbaṃ adhikaraṇaṃ jānitabbaṃ samatho jānitabbo na chandāgati gantabbā na dosāgati gantabbā na mohāgati gantabbā na bhayāgati gantabbā saññāpanīye ṭhāne saññāpetabbaṃ nijjhāpanīye ṭhāne nijjhāpetabbaṃ pekkhanīye ṭhāne pekkhitabbaṃ pasādanīye ṭhāne pasādetabbaṃ laddhapakkhomhīti paro pakkho 1- nāvajānitabbo bahussutomhīti appassuto nāvajānitabbo therataromhīti navakataro nāvajānitabbo asampattaṃ na byāharitabbaṃ 2- sampattaṃ dhammato vinayato na parihāpetabbaṃ yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. [1088] Vatthuṃ jānitabbanti aṭṭhapārājikānaṃ 3- vatthuṃ jānitabbaṃ tevīsasaṅghādisesānaṃ vatthuṃ jānitabbaṃ dveaniyatānaṃ vatthuṃ jānitabbaṃ dvecattāḷīsanissaggiyānaṃ vatthuṃ jānitabbaṃ aṭṭhāsītisatapācittiyānaṃ vatthuṃ jānitabbaṃ dvādasapāṭidesanīyānaṃ vatthuṃ jānitabbaṃ dukkaṭānaṃ @Footnote: 1 Ma. Yu. parapakkho . 2 byāhātabbaṃ itipi dissati . 3 sabbattha aṭṭhannaṃ @pārājikānanti dissati.

--------------------------------------------------------------------------------------------- page410.

Vatthuṃ jānitabbaṃ dubbhāsitānaṃ vatthuṃ jānitabbaṃ. [1089] Vipatti jānitabbāti sīlavipatti jānitabbā ācāravipatti jānitabbā diṭṭhivipatti jānitabbā ājīvavipatti jānitabbā. [1090] Āpatti jānitabbāti pārājikāpatti jānitabbā saṅghādisesāpatti jānitabbā thullaccayāpatti jānitabbā pācittiyāpatti jānitabbā pāṭidesanīyāpatti jānitabbā dukkaṭāpatti jānitabbā dubbhāsitāpatti jānitabbā. [1091] Nidānaṃ jānitabbanti aṭṭhapārājikānaṃ nidānaṃ jānitabbaṃ tevīsasaṅghādisesānaṃ nidānaṃ jānitabbaṃ dveaniyatānaṃ nidānaṃ jānitabbaṃ dvecattāḷīsanissaggiyānaṃ nidānaṃ jānitabbaṃ aṭṭhāsītisatapācittiyānaṃ nidānaṃ jānitabbaṃ dvādasapāṭidesanīyānaṃ nidānaṃ jānitabbaṃ dukkaṭānaṃ nidānaṃ jānitabbaṃ dubbhāsitānaṃ nidānaṃ jānitabbaṃ. [1092] Ākāro jānitabboti saṅgho ākārato jānitabbo gaṇo ākārato jānitabbo puggalo ākārato jānitabbo codako ākārato jānitabbo cuditako ākārato jānitabbo . Saṅgho ākārato jānitabboti paṭibalo nu kho ayaṃ saṅgho imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanena udāhu noti evaṃ saṅgho ākārato jānitabbo . gaṇo ākārato jānitabboti paṭibalo nu kho ayaṃ gaṇo imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanena udāhu noti evaṃ gaṇo ākārato

--------------------------------------------------------------------------------------------- page411.

Jānitabbo . puggalo ākārato jānitabboti paṭibalo nu kho ayaṃ puggalo imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanena udāhu noti evaṃ puggalo ākārato jānitabbo . codako ākārato jānitabboti kacci nu kho ayamāyasmā pañcasu dhammesu patiṭṭhāya paraṃ codeti udāhu noti evaṃ codako ākārato jānitabbo . cuditako ākārato jānitabboti kacci nu kho ayamāyasmā dvīsu dhammesu patiṭṭhito sacce ca akuppe ca udāhu noti evaṃ cuditako ākārato jānitabbo. [1093] Pubbāparaṃ jānitabbanti kacci nu kho ayamāyasmā vatthuto vā vatthuṃ saṅkamati vipattito vā vipattiṃ saṅkamati āpattito vā āpattiṃ saṅkamati avajānitvā vā paṭijānāti paṭijānitvā vā avajānāti aññena vā aññaṃ paṭicarati udāhu noti evaṃ pubbāparaṃ jānitabbaṃ. [1094] Katākataṃ jānitabbanti methunadhammo jānitabbo methunadhammassa anulomaṃ jānitabbaṃ methunadhammassa pubbabhāgo jānitabbo . Methunadhammo jānitabboti dvayandvayasamāpatti jānitabbā . Methunadhammassa anulomaṃ jānitabbanti bhikkhu attano mukhena parassa aṅgajātaṃ gaṇhāti . methunadhammassa pubbabhāgo jānitabboti vaṇṇo avaṇṇo 1- kāyasaṃsaggo duṭṭhullavācā attakāmapāricariyā @Footnote: 1 Ma. Yu. vaṇṇāvaṇṇo.

--------------------------------------------------------------------------------------------- page412.

Vaṇṇamanuppādanaṃ 1-. [1095] Kammaṃ jānitabbanti soḷasa kammāni jānitabbāni cattāri apalokanakammāni jānitabbāni cattāri ñattikammāni jānitabbāni cattāri ñattidutiyakammāni jānitabbāni cattāri ñatticatutthakammāni jānitabbāni. [1096] Adhikaraṇaṃ jānitabbanti cattāri adhikaraṇāni jānitabbāni vivādādhikaraṇaṃ jānitabbaṃ anuvādādhikaraṇaṃ jānitabbaṃ āpattādhikaraṇaṃ jānitabbaṃ kiccādhikaraṇaṃ jānitabbaṃ. [1097] Samatho jānitabboti satta samathā jānitabbā sammukhāvinayo jānitabbo sativinayo jānitabbo amūḷhavinayo jānitabbo paṭiññātakaraṇaṃ jānitabbaṃ yebhuyyasikā jānitabbā tassapāpiyasikā jānitabbā tiṇavatthārako jānitabbo.


             The Pali Tipitaka in Roman Character Volume 8 page 409-412. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1087&items=11&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1087&items=11&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1087&items=11&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1087&items=11&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1087              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11464              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11464              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :