Mahāsaṅgāmaṃ
[1087] Saṅgāmāvacarena bhikkhunā saṅghe voharantena vatthuṃ
jānitabbaṃ vipatti jānitabbā āpatti jānitabbā nidānaṃ
jānitabbaṃ ākāro jānitabbo pubbāparaṃ jānitabbaṃ katākataṃ
jānitabbaṃ kammaṃ jānitabbaṃ adhikaraṇaṃ jānitabbaṃ samatho jānitabbo
na chandāgati gantabbā na dosāgati gantabbā na mohāgati
gantabbā na bhayāgati gantabbā saññāpanīye ṭhāne saññāpetabbaṃ
nijjhāpanīye ṭhāne nijjhāpetabbaṃ pekkhanīye ṭhāne
pekkhitabbaṃ pasādanīye ṭhāne pasādetabbaṃ laddhapakkhomhīti paro
pakkho 1- nāvajānitabbo bahussutomhīti appassuto nāvajānitabbo
therataromhīti navakataro nāvajānitabbo asampattaṃ na byāharitabbaṃ 2-
sampattaṃ dhammato vinayato na parihāpetabbaṃ yena dhammena
yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati tathā
taṃ adhikaraṇaṃ vūpasametabbaṃ.
[1088] Vatthuṃ jānitabbanti aṭṭhapārājikānaṃ 3- vatthuṃ jānitabbaṃ
tevīsasaṅghādisesānaṃ vatthuṃ jānitabbaṃ dveaniyatānaṃ vatthuṃ jānitabbaṃ
dvecattāḷīsanissaggiyānaṃ vatthuṃ jānitabbaṃ aṭṭhāsītisatapācittiyānaṃ
vatthuṃ jānitabbaṃ dvādasapāṭidesanīyānaṃ vatthuṃ jānitabbaṃ dukkaṭānaṃ
@Footnote: 1 Ma. Yu. parapakkho . 2 byāhātabbaṃ itipi dissati . 3 sabbattha aṭṭhannaṃ
@pārājikānanti dissati.
Vatthuṃ jānitabbaṃ dubbhāsitānaṃ vatthuṃ jānitabbaṃ.
[1089] Vipatti jānitabbāti sīlavipatti jānitabbā ācāravipatti
jānitabbā diṭṭhivipatti jānitabbā ājīvavipatti jānitabbā.
[1090] Āpatti jānitabbāti pārājikāpatti jānitabbā
saṅghādisesāpatti jānitabbā thullaccayāpatti jānitabbā pācittiyāpatti
jānitabbā pāṭidesanīyāpatti jānitabbā dukkaṭāpatti
jānitabbā dubbhāsitāpatti jānitabbā.
[1091] Nidānaṃ jānitabbanti aṭṭhapārājikānaṃ nidānaṃ jānitabbaṃ
tevīsasaṅghādisesānaṃ nidānaṃ jānitabbaṃ dveaniyatānaṃ nidānaṃ jānitabbaṃ
dvecattāḷīsanissaggiyānaṃ nidānaṃ jānitabbaṃ aṭṭhāsītisatapācittiyānaṃ
nidānaṃ jānitabbaṃ dvādasapāṭidesanīyānaṃ nidānaṃ jānitabbaṃ
dukkaṭānaṃ nidānaṃ jānitabbaṃ dubbhāsitānaṃ nidānaṃ jānitabbaṃ.
[1092] Ākāro jānitabboti saṅgho ākārato jānitabbo
gaṇo ākārato jānitabbo puggalo ākārato jānitabbo
codako ākārato jānitabbo cuditako ākārato jānitabbo .
Saṅgho ākārato jānitabboti paṭibalo nu kho ayaṃ saṅgho
imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanena udāhu
noti evaṃ saṅgho ākārato jānitabbo . gaṇo ākārato
jānitabboti paṭibalo nu kho ayaṃ gaṇo imaṃ adhikaraṇaṃ vūpasametuṃ
dhammena vinayena satthusāsanena udāhu noti evaṃ gaṇo ākārato
Jānitabbo . puggalo ākārato jānitabboti paṭibalo nu kho
ayaṃ puggalo imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanena
udāhu noti evaṃ puggalo ākārato jānitabbo . codako
ākārato jānitabboti kacci nu kho ayamāyasmā pañcasu
dhammesu patiṭṭhāya paraṃ codeti udāhu noti evaṃ codako
ākārato jānitabbo . cuditako ākārato jānitabboti kacci
nu kho ayamāyasmā dvīsu dhammesu patiṭṭhito sacce ca akuppe
ca udāhu noti evaṃ cuditako ākārato jānitabbo.
[1093] Pubbāparaṃ jānitabbanti kacci nu kho ayamāyasmā
vatthuto vā vatthuṃ saṅkamati vipattito vā vipattiṃ saṅkamati
āpattito vā āpattiṃ saṅkamati avajānitvā vā paṭijānāti
paṭijānitvā vā avajānāti aññena vā aññaṃ paṭicarati udāhu
noti evaṃ pubbāparaṃ jānitabbaṃ.
[1094] Katākataṃ jānitabbanti methunadhammo jānitabbo methunadhammassa
anulomaṃ jānitabbaṃ methunadhammassa pubbabhāgo jānitabbo .
Methunadhammo jānitabboti dvayandvayasamāpatti jānitabbā .
Methunadhammassa anulomaṃ jānitabbanti bhikkhu attano mukhena parassa
aṅgajātaṃ gaṇhāti . methunadhammassa pubbabhāgo jānitabboti
vaṇṇo avaṇṇo 1- kāyasaṃsaggo duṭṭhullavācā attakāmapāricariyā
@Footnote: 1 Ma. Yu. vaṇṇāvaṇṇo.
Vaṇṇamanuppādanaṃ 1-.
[1095] Kammaṃ jānitabbanti soḷasa kammāni jānitabbāni
cattāri apalokanakammāni jānitabbāni cattāri ñattikammāni
jānitabbāni cattāri ñattidutiyakammāni jānitabbāni cattāri
ñatticatutthakammāni jānitabbāni.
[1096] Adhikaraṇaṃ jānitabbanti cattāri adhikaraṇāni jānitabbāni
vivādādhikaraṇaṃ jānitabbaṃ anuvādādhikaraṇaṃ jānitabbaṃ āpattādhikaraṇaṃ
jānitabbaṃ kiccādhikaraṇaṃ jānitabbaṃ.
[1097] Samatho jānitabboti satta samathā jānitabbā
sammukhāvinayo jānitabbo sativinayo jānitabbo amūḷhavinayo
jānitabbo paṭiññātakaraṇaṃ jānitabbaṃ yebhuyyasikā jānitabbā
tassapāpiyasikā jānitabbā tiṇavatthārako jānitabbo.
The Pali Tipitaka in Roman Character Volume 8 page 409-412.
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1087&items=11
Classified by [Item Number] :-
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1087&items=11&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=8&item=1087&items=11
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=8&item=1087&items=11
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=8&i=1087
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=3&A=11464
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11464
Contents of The Tipitaka Volume 8
http://www.84000.org/tipitaka/read/?index_8
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com