Cūḷasaṅgāmaṃ
[1083] Saṅgāmāvacarena bhikkhunā saṅghaṃ upasaṅkamantena nīcacittena
saṅgho upasaṅkamitabbo rajoharaṇasamena cittena āsanakusalena
bhavitabbaṃ nisajjakusalena there bhikkhū anūpakhajjantena nave bhikkhū
āsanena appaṭibāhantena yathāpaṭirūpe āsane nisīditabbaṃ anānākathikena
bhavitabbaṃ atiracchānakathikena sāmaṃ vā dhammo bhāsitabbo
paro vā ajjhesitabbo ariyo vā tuṇhībhāvo nātimaññitabbo.
{1083.1} Saṅghena anumatena puggalena anuvijjakena anuvijjitukāmena
na upajjhāyo pucchitabbo na ācariyo pucchitabbo na saddhivihāriko
pucchitabbo na antevāsiko pucchitabbo na samānupajjhāyako
pucchitabbo na samānācariyako pucchitabbo na jāti pucchitabbā
na nāmaṃ pucchitabbaṃ na gottaṃ pucchitabbaṃ na āgamo pucchitabbo
na kulappadeso pucchitabbo na jātibhūmi pucchitabbā. [1]- Kiṃkāraṇā.
Atrassa pemaṃ vā doso vā peme vā sati dose vā
sati 2- chandāpi gaccheyya dosāpi gaccheyya mohāpi gaccheyya
bhayāpi gaccheyya.
{1083.2} Saṅghena anumatena puggalena anuvijjakena
anuvijjitukāmena saṅghagarukena bhavitabbaṃ no puggalagarukena
saddhammagarukena bhavitabbaṃ no āmisagarukena atthavasikena bhavitabbaṃ
no parisakappiyena kālena anuvijjitabbaṃ no akālena bhūtena
@Footnote: 1 Ma. Yu. taṃ . 2 Ma. Yu. ayaṃ pāṭho natthi.
Anuvijjitabbaṃ no abhūtena saṇhena anuvijjitabbaṃ no pharusena
atthasañhitena anuvijjitabbaṃ no anatthasañhitena mettacittena
anuvijjitabbaṃ no dosantarena na upakaṇṇakajappinā bhavitabbaṃ
na jimhaṃ pekkhitabbaṃ na akkhi nikkhanitabbaṃ na bhamukaṃ ukkhipitabbaṃ
na sīsaṃ ukkhipitabbaṃ na hatthavikāro kātabbo na hatthamuddā
dassetabbā
{1083.3} āsanakusalena bhavitabbaṃ nisajjakusalena [1]- yugamattaṃ
pekkhantena atthaṃ anuvidhiyantena sake āsane nisīditabbaṃ na ca
āsanā vuṭṭhātabbaṃ na vītihātabbaṃ na kummaggo sevitabbo
na vācāvikkhepakaṃ 2- bhaṇitabbaṃ aturitena bhavitabbaṃ asāhasikena [1]-
acaṇḍikatena bhavitabbaṃ vacanakkhamena mettacittena bhavitabbaṃ hitānukampinā
kāruṇikena bhavitabbaṃ hitaparisakkinā asamphappalāpinā bhavitabbaṃ
pariyantabhāṇinā averavasikena bhavitabbaṃ anasuruttena attā pariggahetabbo
paro pariggahetabbo codako pariggahetabbo cuditako pariggahetabbo
adhammacodako pariggahetabbo adhammacuditako pariggahetabbo dhammacodako
pariggahetabbo dhammacuditako pariggahetabbo vuttaṃ ahāpentena avuttaṃ
appakāsentena otiṇṇāni padabyañjanāni sādhukaṃ uggahetvā 3-
paro paṭipucchitvā yathāpaṭiññāya kāretabbo vepo pahāsetabbo 4-
@Footnote: 1 Yu. bhavitabbaṃ . 2 Ma. Yu. bāhāvikkhepakaṃ . 3 Ma. pariggahetvā . 4 Sī. Ma. Yu.
@mando hāsetabbo. vepo pahāsetabboti mando momūho paggaṇhitabboti aṭṭhakathā.
Bhīru assāsetabbo caṇḍo nisedhetabbo asuci vibhāvetabbo
uju maddavena na chandāgati 1- gantabbā na dosāgati gantabbā
na mohāgati gantabbā na bhayāgati gantabbā majjhattena
bhavitabbaṃ dhammesu ca puggalesu ca . evañca pana anuvijjako
anuvijjamāno satthu ceva sāsanakaro hoti viññūnaṃ 2- sabrahmacārīnaṃ
piyo ca hoti manāpo ca garu ca bhāvanīyo ca.
[1084] Suttaṃ saṃsandanatthāya opammaṃ nidassanatthāya attho
viññāpanatthāya paṭipucchā ṭhapanatthāya okāsakammaṃ codanatthāya
codanā sāraṇatthāya sāraṇā savacanīyatthāya savacanīyaṃ palibodhatthāya
palibodho vinicchayatthāya vinicchayo santīraṇatthāya santīraṇā 3-
ṭhānāṭhānagamanatthāya ṭhānāṭhānagamanaṃ dummaṅkūnaṃ puggalānaṃ niggahatthāya
pesalānaṃ bhikkhūnaṃ sampaggahatthāya saṅgho sampariggahasampaṭicchanatthāya
saṅghena anumatā puggalā paccekaṭṭhāyino avisaṃvādakaṭṭhāyino .
Vinayo saṃvaratthāya saṃvaro avippaṭisāratthāya avippaṭisāro pāmujjatthāya
pāmujjaṃ pītatthāya pīti passaddhatthāya passaddhi sukhatthāya sukhaṃ samādhatthāya
samādhi yathābhūtañāṇadassanatthāya yathābhūtañāṇadassanaṃ nibbidatthāya
nibbidā virāgatthāya virāgo vimuttatthāya vimutti vimuttiñāṇadassanatthāya
vimuttiñāṇadassanaṃ anupādāparinibbānatthāya . etadatthā kathā
etadatthā mantanā etadatthā upanisā etadatthaṃ sotāvadhānaṃ
@Footnote: 1 Ma. na chandāgatiṃ gantabbaṃ .pe. na bhayāgatiṃ gantabbaṃ . 2 Ma. Yu. viññūnañca.
@3 Ma. Yu. santīraṇaṃ.
Yadidaṃ anupādā cittassa vimokkhoti.
[1085] Anuyogavattaṃ nisāmaya
kusalena buddhimatā kataṃ
suvuttaṃ sikkhāpadānulomikaṃ
gatiṃ na nāsento samparāyikaṃ
vatthuṃ vipattiṃ āpattiṃ nidānaṃ ākāraakovido
pubbāparaṃ na jānāti katākataṃ samena ca
kammañca adhikaraṇañca samathe cāpi akovido
ratto duṭṭho ca mūḷho ca bhayā mohā ca gacchati
na ca saññattikusalo 1- nijjhattiyā ca akovido
laddhapakkho ahiriko kaṇhakammo anādaro
sa ve tādisako bhikkhu appaṭikkhoti vuccati.
Vatthuṃ vipattiṃ āpattiṃ nidānaṃ ākārakovido
pubbāparaṃ pajānāti katākataṃ samena ca
kammañca adhikaraṇañca samathe cāpi kovido
aratto aduṭṭho amūḷho ca bhayā mohā na gacchati
saññattiyā 2- ca kusalo nijjhattiyā ca kovido
laddhapakkho hirimano sukkakammo sagāravo
sa ve tādisako bhikkhu sappaṭikkhoti vuccatīti.
Cūḷasaṅgāmaṃ niṭṭhitaṃ.
@Footnote: 1 Yu. paññattikusalo . 2 Yu. paññattiyā.
Tassuddānaṃ
[1086] Nīcacittena puccheyya garu saṅghe na puggale
suttaṃ saṃsandanatthāya vinayānuggahena ca
uddānaṃ cūḷasaṅgāme ekuddesaṃ 1- idaṃ katanti.
-----------
@Footnote: 1 Ma. ekuddeso.
The Pali Tipitaka in Roman Character Volume 8 page 404-408.
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1083&items=4
Classified by [Item Number] :-
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1083&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=8&item=1083&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=8&item=1083&items=4
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=8&i=1083
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=3&A=11319
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11319
Contents of The Tipitaka Volume 8
http://www.84000.org/tipitaka/read/?index_8
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com