ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1024]   Vīsaṃ   dve   satāni   bhikkhūnaṃ   sikkhāpadāni   uddesaṃ
āgacchanti   uposathesu   tīṇi   satāni   cattāri   bhikkhunīnaṃ  sikkhāpadāni
uddesaṃ āgacchanti uposathesu.
                Chacattāḷīsa bhikkhūnaṃ               bhikkhunīhi asādhāraṇā
                sataṃ tiṃsā ca bhikkhunīnaṃ             bhikkhūhi asādhāraṇā
                sataṃ sattati cha ceva                 ubhinnaṃ asādhāraṇā
                sataṃ sattati cattāri               ubhinnaṃ samasikkhātā.
     [1025] Vīsaṃ dve satāni                    bhikkhūnaṃ sikkhāpadāni
                uddesaṃ āgacchanti uposathesu   te suṇohi yathākathaṃ.
                Pārājikāni cattāri             saṅghādisesāni bhavanti terasa
                                aniyatāni dve honti
                nissaggiyāni tiṃseva              dvenavuti ca khuddakā

--------------------------------------------------------------------------------------------- page366.

Cattāro pāṭidesanīyā pañcasattati sekhiyā vīsaṃ dve satāni cime honti bhikkhūnaṃ sikkhāpadāni uddesaṃ āgacchanti uposathesu. [1026] Tīṇi satāni cattāri bhikkhunīnaṃ sikkhāpadāni uddesaṃ āgacchanti uposathesu te suṇohi yathākathaṃ. Pārājikāni aṭṭha saṅghādisesāni bhavanti sattarasa nissaggiyāni tiṃseva sataṃ saṭṭhī ca cha ceva khuddakāni pavuccanti aṭṭha pāṭidesanīyā pañcasattati sekhiyā tīṇi satāni cattāri cime honti bhikkhunīnaṃ sikkhāpadāni uddesaṃ āgacchanti uposathesu. [1027] Chacattāḷīsa bhikkhūnaṃ bhikkhunīhi asādhāraṇā te suṇohi yathākathaṃ. Cha saṅghādisesā dvīhi aniyatehi aṭṭha nissaggiyā dvādasa tehi te honti vīsati dvevīsati khuddakā cattāro pāṭidesanīyā chacattāḷīsa cime honti bhikkhūnaṃ bhikkhūhi asādhāraṇā. [1028] Sataṃ tiṃsā bhikkhunīnaṃ bhikkhūhi asādhāraṇā te suṇohi yathākathaṃ. Pārājikāni cattāri saṅghamhā dasa nissare

--------------------------------------------------------------------------------------------- page367.

Nissaggiyāni dvādasa channavuti ca khuddakā aṭṭha pāṭidesanīyā sataṃ tiṃsā cime honti bhikkhunīnaṃ bhikkhūhi asādhāraṇā. [1029] Sataṃ sattati cha ceva ubhinnaṃ asādhāraṇā te suṇohi yathākathaṃ. Pārājikāni cattāri saṅghādisesāni bhavanti soḷasa aniyatāni dve hoti nissaggiyā catuvīsati sataṃ aṭṭhārasa ceva khuddakāni pavuccanti dvādasa pāṭidesanīyā sataṃ sattati cha cevime honti ubhinnaṃ asādhāraṇā. [1030] Sataṃ sattati cattāri ubhinnaṃ samasikkhātā te suṇohi yathākathaṃ. Pārājikāni cattāri saṅghādisesāni bhavanti satta nissaggiyāni aṭṭhārasa samasattati khuddakā pañcasattati sekhiyā sataṃ sattati cattāri cime honti ubhinnaṃ samasikkhātā. [1031] Aṭṭheva pārājikā ye dūrāsadā tālavatthusamūpamā paṇḍupalāso puthusīlā sīsacchinnova so naro tālova matthakacchinno avirūḷhi bhavanti te. [1032] Tevīsaṃ saṅghādisesā dve aniyatā

--------------------------------------------------------------------------------------------- page368.

Dvecattāḷīsa nissaggiyā aṭṭhāsītisataṃ pācittiyā dvādasa pāṭidesanīyā pañcasattati sekhiyā tīhi samathehi sammanti sammukhā va 1- paṭiññāya tiṇavatthārakena ca. [1033] Dve uposathā dve pavāraṇā cattāri kammāni jinena desitā pañceva uddesā caturo bhavanti anaññathā āpattikkhandhā ca bhavanti satta. [1034] Adhikaraṇāni cattāri sattahi samathehi sammanti dvīhi catūhi tīhi kiccaṃ ekena sammati.


             The Pali Tipitaka in Roman Character Volume 8 page 365-368. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1024&items=11&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1024&items=11&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1024&items=11&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1024&items=11&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1024              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :