ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [625] Tena kho pana samayena rājā udeno uyyāne parivārehi 2-
saddhiṃ   orodhena   paṭivasati   3-   .  assosi  kho  rañño  udenassa
orodho    amhākaṃ   kira   ācariyo   ayyo   ānando   uyyānassa
avidūre   aññatarasmiṃ   rukkhamūle  nisinnoti  .  athakho  rañño  udenassa
orodho   rājānaṃ   udenaṃ   etadavoca  amhākaṃ  kira  deva  ācariyo
ayyo   ānando   uyyānassa   avidūre  aññatarasmiṃ  rukkhamūle  nisinno
icchāma   mayaṃ   deva   ayyaṃ  ānandaṃ  passitunti  .  tenahi  4-  samaṇaṃ
ānandaṃ   passathāti  .  athakho  rañño  udenassa  orodho  yenāyasmā
ānando     tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     ānandaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho  rañño
udenassa   orodhaṃ   āyasmā   ānando   dhammiyā  kathāya  sandassesi
@Footnote: 1 Ma. nāvāya ujjavanikāya kosambiṃ ujjavi nāvāya paccorohitvā. Yu. nāvāya
@ujjavanikāya kosambiyā paccorohitvā. 2 Ma. Yu. paricāresi. 3 Ma. Yu. ayaṃ
@pāṭho natthi. 4 Ma. Yu. tenahi tumhe.
Samādapesi   samuttejesi   sampahaṃsesi   .   athakho   rañño   udenassa
orodho    āyasmatā    ānandena    dhammiyā    kathāya   sandassito
samādapito    samuttejito   sampahaṃsito   āyasmato   ānandassa   pañca
uttarāsaṅgasatāni   pādāsi   .   athakho   rañño   udenassa  orodho
āyasmato   ānandassa   bhāsitaṃ  abhinanditvā  anumoditvā  uṭṭhāyāsanā
āyasmantaṃ   ānandaṃ   abhivādetvā   padakkhiṇaṃ   katvā   yena   rājā
udeno tenupasaṅkami.
     [626]  Addasā  kho  rājā  udeno orodhaṃ dūrato va āgacchantaṃ
disvāna   orodhaṃ   etadavoca   api   nu   kho  tumhe  samaṇaṃ  ānandaṃ
passathāti   .   apassimhā   kho   mayaṃ   deva   ayyaṃ   ānandanti .
Apinu   1-   tumhe   samaṇassa  ānandassa  kiñci  adatthāti  .  adamhā
kho   mayaṃ   deva   ayyassa   ānandassa   pañca  uttarāsaṅgasatānīti .
Rājā   udeno   ujjhāyati   khīyati   vipāceti   kathaṃ  hi  nāma  samaṇo
ānando    tāvabahuṃ   cīvaraṃ   paṭiggahessati   dussavaṇijjaṃ   vā   samaṇo
ānando  karissati  paggāhikasālaṃ  2-  vā  pasāressatīti. Athakho rājā
udeno     yenāyasmā     ānando     tenupasaṅkami    upasaṅkamitvā
āyasmatā     ānandena     saddhiṃ     sammodi     sammodanīyaṃ    kathaṃ
sārāṇīyaṃ    vītisāretvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno
kho    rājā    udeno   āyasmantaṃ   ānandaṃ   etadavoca   āgamā
@Footnote: 1 Yu. api pana. 2 paṭāhikasālaṃ vātipi pāṭho vijjati.
Nu  1-  bho  ānanda  amhākaṃ orodhoti. Āgamā kho te 2- mahārāja
orodhoti   .   apica  3-  pana  bhoto  ānandassa  kiñci  adāsīti .
Adāsi   kho   me   mahārāja   pañca   uttarāsaṅgasatānīti  .  kiṃ  pana
bhavaṃ   ānando   tāvabahuṃ   cīvaraṃ   karissatīti   .   ye  te  mahārāja
bhikkhū   dubbalacīvarā   tehi   saddhiṃ   saṃvibhajissāmīti   .  yāni  kho  pana
bho   ānanda   porāṇakāni   dubbalacīvarāni   tāni  kathaṃ  karissathāti .
Tāni   mahārāja  uttarattharaṇaṃ  karissāmāti  .  yāni  pana  bho  ānanda
porāṇakāni uttarattharaṇāni tāni kathaṃ karissathāti.
     {626.1}  Tāni  mahārāja  bhisicchaviyo  karissāmāti  .  yā  pana
bho  ānanda  porāṇakā  bhisicchaviyo  tā  kathaṃ karissathāti. Tā mahārāja
bhummattharaṇaṃ   karissāmāti   .   yāni   pana   bho  ānanda  porāṇakāni
bhummattharaṇāni    tāni    kathaṃ    karissathāti    .    tāni    mahārāja
pādapuñchaniyo   karissāmāti   .   yā   pana   bho  ānanda  porāṇakā
pādapuñchaniyo   tā   kathaṃ   karissathāti   .   tā   mahārāja  rajoharaṇaṃ
karissāmāti   .   yāni   pana   bho  ānanda  porāṇakāni  rajoharaṇāni
tāni   kathaṃ   karissathāti   .   tāni  mahārāja  koṭṭetvā  cikkhallena
madditvā    paribhaṇḍaṃ    limpissāmāti    .   athakho   rājā   udeno
sabbe   vime   samaṇā   sakyaputtiyā  yoniso  upanenti  na  kulavaṃ  4-
@Footnote: 1 Ma. āgamā nu khvidha. Yu. āgamā nu khodha. 2 Ma. āgamāsi kho te idha.
@Yu. tedha. 3 Ma. Yu. casaddo natthi. 4 Yu. na kulāvaṃ.
Gamentīti    āyasmato    ānandassa    aññānipi    pañca   dussasatāni
pādāsi  .  ayañcarahi  āyasmato  ānandassa  paṭhamaṃ  cīvaraparikkhāro  1-
uppajji cīvarasahassaṃ.



             The Pali Tipitaka in Roman Character Volume 7 page 390-393. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=625&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=625&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=625&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=625&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=625              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :