ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

page379.

Pañcasatikakkhandhakaṃ [614] Athakho āyasmā mahākassapo bhikkhū āmantesi ekamidāhaṃ āvuso samayaṃ pāvāya kusināraṃ addhānamaggapaṭipanno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi athakhvāhaṃ āvuso maggā okkamma aññatarasmiṃ rukkhamūle nisīdiṃ tena kho pana samayena aññataro ājīvako kusinārāyaṃ mandāravapupphaṃ gahetvā pāvaṃ addhānamaggapaṭipanno hoti addasaṃ kho ahaṃ āvuso taṃ ājīvakaṃ dūrato va āgacchantaṃ disvāna taṃ ājīvakaṃ etadavocaṃ apāvuso amhākaṃ satthāraṃ jānāsīti āmāvuso jānāmi ajja sattāhaparinibbuto samaṇo gotamo tato me idaṃ mandāravapupphaṃ gahitanti tatrāvuso ye te bhikkhū avītarāgā appekacce bāhā paggayha kandanti chinnapādāva patanti 1- āvaṭṭanti vivaṭṭanti atikhippaṃ bhagavā parinibbuto atikhippaṃ sugato parinibbuto atikhippaṃ cakkhuṃ loke antarahitanti ye pana te bhikkhū vītarāgā te satā sampajānā adhivāsenti aniccā saṅkhārā taṃ kutettha labbhāti athakhvāhaṃ āvuso te bhikkhū etadavocaṃ alaṃ āvuso mā socittha mā paridevittha nanvetaṃ āvuso bhagavatā paṭikacceva akkhātaṃ sabbeheva piyehi @Footnote: 1 Ma. chinnapātaṃ papatanti. Yu. chinnapapātaṃ papatanti.

--------------------------------------------------------------------------------------------- page380.

Manāpehi nānābhāvo vinābhāvo aññathābhāvo taṃ kutettha āvuso 1- labbhā yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjatīti tena kho panāvuso samayena subhaddo nāma vuḍḍhapabbajito tassaṃ parisāyaṃ nisinno hoti athakho āvuso subhaddo vuḍḍhapabbajito te bhikkhū etadavoca alaṃ āvuso mā socittha mā paridevittha sumuttā mayaṃ tena mahāsamaṇena upaddūtā ca mayaṃ homa idaṃ vo kappati idaṃ vo na kappatīti idāni pana mayaṃ yaṃ icchissāma taṃ karissāma yaṃ na icchissāma na taṃ karissāmāti handa mayaṃ āvuso dhammañca vinayañca saṅgāyāma pure adhammo dippati dhammo paṭibāhiyati avinayo dippati vinayo paṭibāhiyati pure adhammavādino balavanto honti dhammavādino dubbalā honti avinayavādino balavanto honti vinayavādino dubbalā hontīti. [615] Tenahi bhante thero bhikkhū uccinātūti . athakho āyasmā mahākassapo ekenūnapañcaarahantasatāni uccini . bhikkhū āyasmantaṃ mahākassapaṃ etadavocuṃ ayaṃ bhante āyasmā ānando kiñcāpi sekkho samāno abhabbo chandā dosā mohā bhayā agatiṃ gantuṃ bahu canena bhagavato santike dhammo ca vinayo ca pariyatto tenahi bhante thero āyasmantaṃpi ānandaṃ @Footnote: 1 idaṃ ālapanaṃ atirekaṃ maññe.

--------------------------------------------------------------------------------------------- page381.

Uccinātūti . athakho āyasmā mahākassapo āyasmantaṃpi ānandaṃ uccini . athakho therānaṃ bhikkhūnaṃ etadahosi kattha nu kho mayaṃ dhammañca vinayañca saṅgāyeyyāmāti . athakho therānaṃ bhikkhūnaṃ etadahosi rājagahaṃ kho mahāgocaraṃ pahūtasenāsanaṃ yannūna mayaṃ rājagahe vassaṃ vasantā dhammañca vinayañca saṅgāyeyyāma na aññe bhikkhū rājagahe vassaṃ upagaccheyyunti . athakho āyasmā mahākassapo saṅghaṃ ñāpesi {615.1} suṇātu me āvuso saṅgho yadi saṅghassa pattakallaṃ saṅgho imāni pañca bhikkhusatāni sammanneyya rājagahe vassaṃ vasantāni 1- dhammañca vinayañca saṅgāyituṃ na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti. Esā ñatti. {615.2} Suṇātu me āvuso saṅgho saṅgho imāni pañca bhikkhusatāni sammannati rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti . Yassāyasmato khamati imesaṃ pañcannaṃ bhikkhusatānaṃ sammati rājagahe vassaṃ vasantānaṃ 2- dhammañca vinayañca saṅgāyituṃ na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti so tuṇhassa yassa nakkhamati so bhāseyya. {615.3} Sammatāni 3- saṅghena imāni pañca bhikkhusatāni rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti . khamati saṅghassa tasmā tuṇhī . @Footnote: 1 Yu. vasantā. 2 Yu. vasantā. 3 Yu. sammatā.

--------------------------------------------------------------------------------------------- page382.

Evametaṃ dhārayāmīti. [616] Athakho therā bhikkhū rājagahaṃ agamaṃsu dhammañca vinayañca saṅgāyituṃ . athakho therānaṃ bhikkhūnaṃ etadahosi bhagavatā kho āvuso khaṇḍaphullapaṭisaṅkharaṇaṃ vaṇṇitaṃ handa mayaṃ āvuso paṭhamaṃ māsaṃ khaṇḍaphullaṃ paṭisaṅkharoma majjhimaṃ māsaṃ sannipatitvā dhammañca vinayañca saṅgāyissāmāti . athakho therā bhikkhū paṭhamaṃ māsaṃ khaṇḍaphullaṃ paṭisaṅkhariṃsu. [617] Athakho āyasmā ānando sve sannipāto na kho me taṃ paṭirūpaṃ yohaṃ sekkho samāno sannipātaṃ gaccheyyanti bahudeva rattiṃ kāyagatāya satiyā vītināmetvā rattiyā paccūsasamayaṃ nipajjissāmīti kāyaṃ āvaṭṭesi 1- . appattañca sīsaṃ bimbohanaṃ . Bhūmito ca pādā muttā . etasmiṃ antare anupādāya āsavehi cittaṃ vimucci . athakho āyasmā ānando arahā samāno sannipātaṃ agamāsi.


             The Pali Tipitaka in Roman Character Volume 7 page 379-382. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=614&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=614&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=614&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=614&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=614              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9323              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9323              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :