ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [59]  Tena  kho  pana  samayena  bhikkhū  tattha  tattha  khīlaṃ nikhaṇitvā
@Footnote: 1 Yu. Rā. satthuyā. 2 Ma. saritakasipāṭikanti.
Sambandhitvā   cīvaraṃ   sibbenti   .   cīvaraṃ   vikaṇṇaṃ  hoti  .  bhagavato
etamatthaṃ   ārocesuṃ   .pe.   anujānāmi   bhikkhave   kaṭhinaṃ  kaṭhinarajjuṃ
tattha    tattha    obandhitvā   cīvaraṃ   sibbetunti   .   visame   kaṭhinaṃ
pattharanti   .   kaṭhinaṃ   paribhijjati   .pe.   na   bhikkhave  visame  kaṭhinaṃ
pattharitabbaṃ    yo    patthareyya    āpatti   dukkaṭassāti   .   chamāyaṃ
kaṭhinaṃ   pattharanti   .   kaṭhinaṃ  paṃsukitaṃ  hoti  .pe.  anujānāmi  bhikkhave
tiṇasanthārakanti    .    kaṭhinassa    anto   jirati   .pe.   anujānāmi
bhikkhave    anuvātaṃ    paribhaṇḍaṃ    āropetunti   .   kaṭhinaṃ   nappahoti
.pe.   anujānāmi  bhikkhave  daṇḍakaṭhinaṃ  vidalakaṃ  1-  salākaṃ  vinaddhanarajjuṃ
vinaddhanasuttakaṃ   vinaddhitvā   2-   cīvaraṃ   sibbetunti  .  suttantarikāyo
visamā   honti   .pe.   anujānāmi   bhikkhave   kaḷimbakanti  .  suttā
vaṅkā honti .pe. Anujānāmi bhikkhave moghasuttakanti.
     [60]   Tena  kho  pana  samayena  bhikkhū  adhotehi  pādehi  kaṭhinaṃ
akkamanti    .   kaṭhinaṃ   dussati   .   bhagavato   etamatthaṃ   ārocesuṃ
.pe.    na   bhikkhave   adhotehi   pādehi   kaṭhinaṃ   akkamitabbaṃ   yo
akkameyya āpatti dukkaṭassāti.
     [61]   Tena   kho  pana  samayena  bhikkhū  allehi  pādehi  kaṭhinaṃ
akkamanti    .   kaṭhinaṃ   dussati   .   bhagavato   etamatthaṃ   ārocesuṃ
@Footnote: 1 Ma. Yu. pidalakaṃ. 2 Yu. vinandharajjuṃ vinandhanasuttakaṃ vinandhitvā.
.pe.    Na    bhikkhave   allehi   pādehi   kaṭhinaṃ   akkamitabbaṃ   yo
akkameyya āpatti dukkaṭassāti.
     [62]  Tena  kho  pana  samayena  bhikkhū saupāhanā kaṭhinaṃ akkamanti.
Kaṭhinaṃ   dussati   .   bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave
saupāhanena     kaṭhinaṃ     akkamitabbaṃ     yo    akkameyya    āpatti
dukkaṭassāti.
     [63]  Tena  kho  pana  samayena  bhikkhū  cīvaraṃ  sibbentā aṅguliyā
paṭiggaṇhanti   .   aṅguliyo   dukkhā   honti   .   bhagavato  etamatthaṃ
ārocesuṃ .pe. Anujānāmi bhikkhave paṭiggahanti.
     [64]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  uccāvace
paṭiggahe   dhārenti   sovaṇṇamayaṃ   rūpiyamayaṃ   .   manussā   ujjhāyanti
khīyanti   vipācenti   .pe.  seyyathāpi  gihī  kāmabhoginoti  .  bhagavato
etamatthaṃ    ārocesuṃ   .pe.   na   bhikkhave   uccāvacā   paṭiggahā
dhāretabbā     yo    dhāreyya    āpatti    dukkaṭassa    anujānāmi
bhikkhave aṭṭhimayaṃ .pe. Saṅkhanābhimayanti.
     [65]  Tena kho pana samayena sūciyopi satthakāpi paṭiggahāpi nassanti.
Bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi bhikkhave āvesanavitthakanti.
Āvesanavitthake  samākulā  honti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi    bhikkhave    paṭiggahatthavikanti   .   aṃsavaddhako   na   hoti
.pe. Anujānāmi bhikkhave aṃsavaddhakaṃ bandhanasuttakanti.



             The Pali Tipitaka in Roman Character Volume 7 page 23-25. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=59&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=59&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=59&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=59&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=59              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :