ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [517]   Athakho   āyasmā   ānando   bhagavato  santike  aṭṭha
garudhamme    uggahetvā    yena    mahāpajāpatī   gotamī   tenupasaṅkami
upasaṅkamitvā    mahāpajāpatiṃ    gotamiṃ   etadavoca   sace   kho   tvaṃ
gotami   aṭṭha   garudhamme   paṭiggaṇheyyāsi   sā   va   te   bhavissati
upasampadā
     {517.1}     vassasatupasampannāya    bhikkhuniyā    tadahupasampannassa
bhikkhuno    abhivādanaṃ    paccuṭṭhānaṃ    añjalikammaṃ   sāmīcikammaṃ   kātabbaṃ
@Footnote: 1 Ma. Yu. sace ānanda.
Ayampi   dhammo   sakkatvā   garukatvā   mānetvā   pūjetvā  yāvajīvaṃ
anatikkamanīyo    na   bhikkhuniyā   abhikkhuke   āvāse   vassaṃ   vasitabbaṃ
ayampi   dhammo   sakkatvā   garukatvā   mānetvā   pūjetvā  yāvajīvaṃ
anatikkamanīyo    anvaḍḍhamāsaṃ    bhikkhuniyā   bhikkhusaṅghato   dve   dhammā
paccāsiṃsitabbā      uposathapucchakañca      ovādupasaṅkamanañca     ayampi
dhammo  sakkatvā  garukatvā  mānetvā  pūjetvā  yāvajīvaṃ  anatikkamanīyo
vassaṃ   vuṭṭhāya   bhikkhuniyā   ubhatosaṅghe   tīhi   ṭhānehi   pavāretabbaṃ
diṭṭhena   vā   sutena   vā  parisaṅkāya  vā  ayampi  dhammo  sakkatvā
garukatvā    mānetvā    pūjetvā   yāvajīvaṃ   anatikkamanīyo   garudhammaṃ
ajjhāpannāya     bhikkhuniyā     ubhatosaṅghe     pakkhamānattaṃ    caritabbaṃ
ayampi   dhammo   sakkatvā   garukatvā   mānetvā   pūjetvā  yāvajīvaṃ
anatikkamanīyo     dve     vassāni    chasu    dhammesu    sikkhitasikkhāya
sikkhamānāya   ubhatosaṅghe   upasampadā   pariyesitabbā   ayampi   dhammo
sakkatvā    garukatvā   mānetvā   pūjetvā   yāvajīvaṃ   anatikkamanīyo
na   bhikkhuniyā   kenaci   pariyāyena   bhikkhu  akkositabbo  paribhāsitabbo
ayampi   dhammo   sakkatvā   garukatvā   mānetvā   pūjetvā  yāvajīvaṃ
anatikkamanīyo    ajjatagge    ovaṭo    bhikkhunīnaṃ    bhikkhūsu   vacanapatho
anovaṭo    bhikkhūnaṃ    bhikkhunīsu   vacanapatho   ayampi   dhammo   sakkatvā
garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo
     {517.2} sace kho tvaṃ gotami ime aṭṭha garudhamme paṭiggaṇheyyāsi sā va te
Bhavissati  upasampadāti  .  seyyathāpi  bhante  ānanda   itthī  vā pariso
vā  daharo  yuvā  maṇḍanajātiko  sīsaṃnahāto  uppalamālaṃ  vā  vassikamālaṃ
vā   adhimattakamālaṃ   vā   1-  labhitvā  ubhohi  hatthehi  paṭiggahetvā
uttamaṅge  sirasi  patiṭṭhāpeyya  evameva  kho  ahaṃ  bhante ānanda ime
aṭṭha garudhamme  paṭiggaṇhāmi yāvajīvaṃ anatikkamanīyeti.



             The Pali Tipitaka in Roman Character Volume 7 page 324-326. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=517&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=517&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=517&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=517&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=517              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9179              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9179              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :