ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [442]   Tena   kho   pana   samayena   antevasika  acariyesu
na   samma   vattanti   .   ye   te   bhikkhu   appiccha  .pe.  te
ujjhayanti    khiyanti    vipacenti    katham    hi   nama   antevasika
acariyesu   na   samma   vattissantiti   .  athakho  te  bhikkhu  bhagavato
etamattham    arocesum   .pe.   saccam   kira   bhikkhave   antevasika
acariyesu   na  samma  vattantiti  .  saccam  bhagavati  .pe.  vigarahitva
dhammim   katham   katva   bhikkhu  amantesi  tenahi  bhikkhave  antevasikanam
bhikkhunam    acariyesu    vattam    pannapessami   yatha   antevasikehi
bhikkhuhi acariyesu samma vattitabbam.
     [443]  Antevasikena  bhikkhave  acariyamhi  samma  vattitabbam .
Tatrayam   sammavattana   kalasseva   utthaya   upahana   omuncitva
ekamsam   uttarasangam   karitva   dantakattham   databbam   mukhodakam  databbam
asanam   pannapetabbam   sace   yagu   hoti   bhajanam   dhovitva  yagu
upanametabba   yagum   pitassa   udakam   datva   bhajanam   patiggahetva
nicam   katva   sadhukam  aparighamsantena  dhovitva  patisametabbam  acariyamhi
vutthite  asanam  uddharitabbam  sace  so  deso  uklapo hoti so deso
sammajjitabbo
     {443.1}   sace   acariyo  gamam  pavisitukamo  hoti   nivasanam
databbam         patinivasanam         patiggahetabbam         kayabandhanam
databbam     sagunam     katva     sanghatiyo     databba    dhovitva
Patto   saudako   1-  databbo  sace  acariyo  pacchasamanam  akankhati
timandalam     paticchadentena     parimandalam    nivasetva    kayabandhanam
bandhitva   sagunam   katva   sanghatiyo   parupitva  ganthikam  patimuncitva
dhovitva    pattam    gahetva    acariyassa    pacchasamanena   hotabbam
natidure     gantabbam     naccasanne     gantabbam     pattapariyapannam
patiggahetabbam    na    acariyassa    bhanamanassa    antarantara    katha
opatetabba    acariyo   apattisamanta   bhanamano   nivaretabbo
nivattantena    pathamataram   agantva   asanam   pannapetabbam   padodakam
padapitham     padakathalikam     upanikkhipitabbam     paccuggantva    pattacivaram
patiggahetabbam     patinivasanam     databbam     nivasanam     patiggahetabbam
sace   civaram   sinnam   hoti   muhuttam   unhe   otapetabbam   na   ca
unhe    civaram    nidahitabbam    civaram    samharitabbam    civaram   samharantena
caturangulam    kannam    ussadetva    civaram    samharitabbam   ma   majjhe
bhango ahositi obhoge kayabandhanam katabbam
     {443.2}   sace   pindapato   hoti  acariyo  ca  bhunjitukamo
hoti    udakam   datva   pindapato  upanametabbo  acariyo  paniyena
pucchitabbo   bhuttavissa   udakam  datva  pattam  patiggahetva  nicam  katva
sadhukam  aparighamsantena  dhovitva  vodakam katva muhuttam unhe otapetabbo
na    ca   unhe   patto   nidahitabbo   pattacivaram   nikkhipitabbam   pattam
nikkhipantena   ekena   hatthena   pattam   gahetva   ekena   hatthena
@Footnote: 1 Ma. sodako.
Hetthamancam   va   hetthapitham   va   paramasitva  patto  nikkhipitabbo
na   ca   anantarahitaya   bhumiya  patto  nikkhipitabbo  civaram  nikkhipantena
ekena   hatthena   civaram   gahetva   ekena   hatthena  civaravamsam  va
civararajjum   va   pamajjitva   parato   antam   orato   bhogam  katva
civaram     nikkhipitabbam     acariyamhi    vutthite    asanam    uddharitabbam
padodakam    padapitham   padakathalikam   patisametabbam   sace   so   deso
uklapo hoti so deso sammajjitabbo
     {443.3}  sace  acariyo  nahayitukamo hoti nahanam patiyadetabbam
sace  sitena  attho  hoti  sitam  patiyadetabbam  sace unhena attho hoti
unham   patiyadetabbam   sace   acariyo   jantagharam   pavisitukamo  hoti
cunnam    sannetabbam    mattika    temetabba    jantagharapitham   adaya
acariyassa   pitthito   pitthito   gantva   jantagharapitham   datva   civaram
patiggahetva    ekamantam    nikkhipitabbam    cunnam    databbam    mattika
databba     sace     ussahati     jantagharam    pavisitabbam    jantagharam
pavisantena    mattikaya   mukham   makkhetva   purato   ca   pacchato   ca
paticchadetva    jantagharam   pavisitabbam   na   there   bhikkhu   anupakhajja
nisiditabbam    na    nava   bhikkhu   asanena   patibahitabba   jantaghare
acariyassa   parikammam   katabbam   jantaghara   nikkhamantena   jantagharapitham
adaya   purato  ca  pacchato  ca  paticchadetva  jantaghara  nikkhamitabbam
udakepi   acariyassa   parikammam   katabbam  nahatena  pathamataram  uttaritva
Attano    gattam   vodakam   katva   nivasetva   acariyassa   gattato
udakam     pamajjitabbam     nivasanam     databbam     sanghati    databba
jantagharapitham    adaya    pathamataram   agantva   asanam   pannapetabbam
padodakam    padapitham   padakathalikam   upanikkhipitabbam   acariyo   paniyena
pucchitabbo    sace   uddisapetukamo   hoti   uddisapetabbo   sace
paripucchitukamo hoti paripucchitabbo
     {443.4}  yasmim vihare acariyo viharati sace so viharo uklapo
hoti   sace  ussahati  sodhetabbo  viharam  sodhentena  pathamam  pattacivaram
niharitva   ekamantam   nikkhipitabbam   nisidanapaccattharanam  niharitva  ekamantam
nikkhipitabbam    bhisibimbohanam    niharitva   ekamantam   nikkhipitabbam   manco
nicam   katva  sadhukam  aparighamsantena  asanghattantena  kavatapittham  niharitva
ekamantam    nikkhipitabbo    pitham   nicam   katva   sadhukam   aparighamsantena
asanghattantena     kavatapittham     niharitva     ekamantam    nikkhipitabbam
mancapatipadaka     niharitva    ekamantam    nikkhipitabba    khelamallako
niharitva     ekamantam     nikkhipitabbo     apassenaphalakam     niharitva
ekamantam     nikkhipitabbam     bhummattharanam    yathapannattam    sallakkhetva
niharitva    ekamantam   nikkhipitabbam   sace   vihare   santanakam   hoti
ulloka        pathamam       oharetabbam       alokasandhikannabhaga
pamajjitabba      sace      gerukaparikammakata      bhitti     kannakita
hoti     colakam     temetva     piletva     pamajjitabba    sace
Kalavannakata   bhumi   kannakita   hoti   colakam   temetva   piletva
pamajjitabba    sace    akata   hoti   bhumi   udakena   paripphosetva
sammajjitabba    ma   viharo   rajena   uhanniti   sankaram   vicinitva
ekamantam chaddetabbam
     {443.5}   bhummattharanam   otapetva   sodhetva  pappotetva
atiharitva       yathapannattam       pannapetabbam       mancapatipadaka
otapetva     pamajjitva     atiharitva    yathathane    thapetabba
manco   otapetva   sodhetva   pappotetva   nicam  katva  sadhukam
aparighamsantena    asanghattantena    kavatapittham   atiharitva   yathapannattam
pannapetabbo    pitham   otapetva   sodhetva   pappotetva   nicam
katva   sadhukam   aparighamsantena   asanghattantena   kavatapittham  atiharitva
yathapannattam    pannapetabbam    bhisibimbohanam   otapetva   sodhetva
pappotetva     atiharitva    yathapannattam    pannapetabbam    nisidana-
paccattharanam    otapetva    sodhetva    pappotetva   atiharitva
yathapannattam    pannapetabbam    khelamallako   otapetva   pamajjitva
atiharitva    yathathane    thapetabbo    apassenaphalakam    otapetva
pamajjitva   atiharitva   yathathane   thapetabbam   pattacivaram   nikkhipitabbam
pattam   nikkhipantena  ekena  hatthena  pattam  gahetva  ekena  hatthena
hetthamancam   va   hetthapitham   va   paramasitva  patto  nikkhipitabbo
na   ca   anantarahitaya   bhumiya  patto  nikkhipitabbo  civaram  nikkhipantena
ekena   hatthena   civaram   gahetva   ekena   hatthena  civaravamsam  va
Civararajjum   va   pamajjitva   parato   antam   orato   bhogam  katva
civaram nikkhipitabbam
     {443.6}   sace   puratthima   saraja  vata  vayanti  puratthima
vatapana    thaketabba    sace   pacchima   saraja   vata   vayanti
pacchima    vatapana    thaketabba   sace   uttara   saraja   vata
vayanti    uttara   vatapana   thaketabba   sace   dakkhina   saraja
vata   vayanti   dakkhina   vatapana   thaketabba   sace   sitakalo
hoti    diva    vatapana    vivaritabba    rattim   thaketabba   sace
unhakalo hoti diva vatapana thaketabba rattim vivaritabba
     {443.7}   sace   parivenam  uklapam  hoti  parivenam  sammajjitabbam
sace    kotthako   uklapo   hoti   kotthako   sammajjitabbo   sace
upatthanasala     uklapa    hoti    upatthanasala    sammajjitabba
sace    aggisala    uklapa    hoti    aggisala    sammajjitabba
sace    vaccakuti    uklapa    hoti   vaccakuti   sammajjitabba   sace
paniyam    na   hoti   paniyam   upatthapetabbam   sace   paribhojaniyam   na
hoti    paribhojaniyam    upatthapetabbam    sace   acamanakumbhiya    udakam
na hoti acamanakumbhiya udakam asincitabbam
     {443.8}  sace  acariyassa  anabhirati uppanna hoti antevasikena
vupakasetabbo  vupakasapetabbo dhammakatha vassa katabba sace acariyassa
kukkuccam   uppannam   hoti   antevasikena   vinodetabbam  vinodapetabbam
dhammakatha    vassa    katabbam   sace   acariyassa   ditthigatam   uppannam
Hoti   antevasikena   vivecetabbam   vivecapetabbam   dhammakatha  vassa
katabba
     {443.9}  sace  acariyo  garudhammam ajjhapanno hoti parivasaraho
antevasikena   ussukkam   katabbam   kinti   nu  kho  sangho  acariyassa
parivasam   dadeyyati   sace   acariyo   mulaya   patikassanaraho  hoti
antevasikena   ussukkam   katabbam   kinti   nu   kho   sangho  acariyam
mulaya    patikasseyyati    sace    acariyo    manattaraho    hoti
antevasikena   ussukkam   katabbam   kinti   nu  kho  sangho  acariyassa
manattam  dadeyyati  sace  acariyo  abbhanaraho  hoti  antevasikena
ussukkam    katabbam   kinti   nu   kho   sangho   acariyam   abbheyyati
sace   sangho   acariyassa   kammam   kattukamo   hoti   tajjaniyam   va
niyassam    va   pabbajaniyam   va   patisaraniyam   va   ukkhepaniyam   va
antevasikena   ussukkam   katabbam   kinti   nu  kho  sangho  acariyassa
kammam   na   kareyya   lahukaya   va   parinameyyati  katam  va  panassa
hoti    sanghena    kammam    tajjaniyam   va   niyassam   va   pabbajaniyam
va    patisaraniyam    va   ukkhepaniyam   va   antevasikena   ussukkam
katabbam   kinti   nu   kho  acariyo  samma  vatteyya  lomam  pateyya
nettharam vatteyya sangho tam kammam patippassambheyyati
     {443.10}  sace  acariyassa  civaram  dhovitabbam hoti antevasikena
dhovitabbam  ussukkam  va  katabbam  kinti nu kho acariyassa civaram dhoviyethati
sace    acariyassa   civaram   katabbam   hoti   antevasikena   katabbam
Ussukkam   va   katabbam   kinti   nu  kho  acariyassa  civaram  kariyethati
sace    acariyassa   rajanam   pacitabbam   hoti   antevasikena   pacitabbam
ussukkam   va   katabbam   kinti   nu  kho  acariyassa  rajanam  paciyethati
sace   acariyassa   civaram   rajetabbam   hoti   antevasikena  rajetabbam
ussukkam   va   katabbam   kinti   nu  kho  acariyassa  civaram  rajiyethati
civaram   rajentena   sadhukam   samparivattakam   samparivattakam   rajetabbam   na
ca acchinne theve pakkamitabbam
     {443.11}  na  acariyam  anapuccha  ekaccassa  patto  databbo
na  ekaccassa  patto  patiggahetabbo  na  ekaccassa  civaram  databbam  na
ekaccassa   civaram   patiggahetabbam   na  ekaccassa  parikkharo  databbo
na   ekaccassa   parikkharo   patiggahetabbo   na   ekaccassa   kesa
chedetabba   na   ekaccena   kesa   chedapetabba   na  ekaccassa
parikammam   katabbam  na  ekaccena  parikammam  karapetabbam  na  ekaccassa
veyyavacco  katabbo  na  ekaccena  veyyavacco  karapetabbo  na
ekaccassa    pacchasamanena    hotabbam    na    ekacco   pacchasamano
adatabbo   na   ekaccassa   pindapato   niharitabbo   na  ekaccena
pindapato     niharapetabbo    na    acariyam    anapuccha    gamo
pavisitabbo    na    susanam   gantabbam   na   disa   pakkamitabba   sace
acariyo    gilano    hoti    yavajivam    upatthatabbo    vutthanassa
agametabbam   idam   kho   bhikkhave   antevasikanam   acariyesu   vattam
Yatha antevasikehi acariyesu samma vattitabbanti.



             The Pali Tipitaka in Roman Character Volume 7 page 259-267. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=442&items=2&modeTY=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=442&items=2&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=442&items=2&modeTY=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=442&items=2&modeTY=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=442              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :