ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [440]   Tena  kho  pana  samayena  upajjhāyā  saddhivihārikesu  na
sammā   vattanti  .  ye  te  bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   upajjhāyā   saddhivihārikesu  na
sammā    vattissantīti   .   athakho   te   bhikkhū   bhagavato   etamatthaṃ
ārocesuṃ   .pe.   saccaṃ   kira   bhikkhave   upajjhāyā  saddhivihārikesu
na   sammā   vattantīti   .   saccaṃ   bhagavāti  .pe.  vigarahitvā  dhammiṃ
kathaṃ    katvā    bhikkhū    āmantesi    tenahi   bhikkhave   upajjhāyānaṃ
saddhivihārikesu      vattaṃ     paññāpessāmi     yathā     upajjhāyehi
saddhivihārikesu sammā vattitabbaṃ.
     [441]  Upajjhāyena  bhikkhave  saddhivihārikamhi  sammā  vattitabbaṃ.
Tatrāyaṃ     sammāvattanā     upajjhāyena     bhikkhave    saddhivihāriko
saṅgahetabbo    anuggahetabbo    uddesena    paripucchāya   ovādena
anusāsaniyā   sace   upajjhāyassa   patto  hoti  saddhivihārikassa  patto
na   hoti   upajjhāyena  saddhivihārikassa  patto  dātabbo  ussukkaṃ  vā
kātabbaṃ   kinti   nu   kho  saddhivihārikassa  patto  uppajjiyethāti  sace
upajjhāyassa   cīvaraṃ   hoti  saddhivihārikassa  cīvaraṃ  na  hoti  upajjhāyena
saddhivihārikassa   cīvaraṃ   dātabbaṃ   ussukkaṃ  vā  kātabbaṃ  kinti  nu  kho
saddhivihārikassa   cīvaraṃ   uppajjiyethāti   sace   upajjhāyassa  parikkhāro
hoti   saddhivihārikassa  parikkhāro  na  hoti  upajjhāyena  saddhivihārikassa
parikkhāro  dātabbo  ussukkaṃ  vā  kātabbaṃ  kinti  nu kho saddhivihārikassa
parikkhāro uppajjiyethāti
     {441.1}  sace  saddhivihāriko  gilāno  hoti  kālasseva uṭṭhāya
dantakaṭṭhaṃ   dātabbaṃ   mukhodakaṃ   dātabbaṃ   āsanaṃ   paññāpetabbaṃ   sace
yāgu  hoti  bhājanaṃ  dhovitvā  yāgu  upanāmetabbā  yāguṃ  pītassa  udakaṃ
datvā  bhājanaṃ  paṭiggahetvā  nīcaṃ  katvā  sādhukaṃ  aparighaṃsantena dhovitvā
paṭisāmetabbaṃ   saddhivihārikamhi   vuṭṭhite   āsanaṃ  uddharitabbaṃ  sace  so
deso uklāpo hoti so deso sammajjitabbo
     {441.2} sace saddhivihāriko gāmaṃ pavisitukāmo hoti nivāsanaṃ dātabbaṃ
paṭinivāsanaṃ   paṭiggahetabbaṃ  kāyabandhanaṃ  dātabbaṃ  saguṇaṃ  katvā  saṅghāṭiyo
Dātabbā  dhovitvā  patto  saudako  dātabbo  ettāvatā  nivattissatīti
āsanaṃ   paññāpetabbaṃ   pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ   upanikkhipitabbaṃ
paccuggantvā   pattacīvaraṃ   paṭiggahetabbaṃ   paṭinivāsanaṃ   dātabbaṃ  nivāsanaṃ
paṭiggahetabbaṃ  sace  cīvaraṃ  sinnaṃ  hoti  muhuttaṃ  uṇhe  otāpetabbaṃ  na
ca  uṇhe  cīvaraṃ  nidahitabbaṃ  cīvaraṃ  saṃharitabbaṃ  cīvaraṃ  saṃharantena  caturaṅgulaṃ
kaṇṇaṃ  ussādetvā  cīvaraṃ  saṃharitabbaṃ  mā  majjhe bhaṅgo ahosīti obhoge
kāyabandhanaṃ kātabbaṃ
     {441.3}  sace  piṇḍapāto  hoti  saddhivihāriko  ca  bhuñjitukāmo
hoti   udakaṃ  datvā  piṇḍapāto  upanāmetabbo  saddhivihāriko  pānīyena
pucchitabbo    bhuttāvissa    udakaṃ   datvā   pattaṃ   paṭiggahetvā   nīcaṃ
katvā   sādhukaṃ   aparighaṃsantena  dhovitvā  vodakaṃ  katvā  muhuttaṃ  uṇhe
otāpetabbo    na    ca    uṇhe    patto   nidahitabbo   pattacīvaraṃ
nikkhipitabbaṃ   pattaṃ   nikkhipantena   ekena   hatthena   pattaṃ   gahetvā
ekena   hatthena   heṭṭhāmañcaṃ   vā   heṭṭhāpīṭhaṃ   vā   parāmasitvā
patto    nikkhipitabbo    na    ca    anantarahitāya    bhūmiyā    patto
nikkhipitabbo   cīvaraṃ   nikkhipantena   ekena   hatthena   cīvaraṃ  gahetvā
ekena   hatthena   cīvaravaṃsaṃ   vā   cīvararajjuṃ  vā  pamajjitvā  pārato
antaṃ    orato    bhogaṃ   katvā   cīvaraṃ   nikkhipitabbaṃ   saddhivihārikamhi
vuṭṭhite     āsanaṃ    uddharitabbaṃ    pādodakaṃ    pādapīṭhaṃ    pādakathalikaṃ
paṭisāmetabbaṃ    sace   so   deso   uklāpo   hoti   so   deso
Sammajjitabbo
     {441.4}   sace   saddhivihāriko   nahāyitukāmo   hoti   nahānaṃ
paṭiyādetabbaṃ    sace    sītena    attho   hoti   sītaṃ   paṭiyādetabbaṃ
sace     uṇhena    attho    hoti    uṇhaṃ    paṭiyādetabbaṃ    sace
saddhivihāriko    jantāgharaṃ    pavisitukāmo    hoti    cuṇṇaṃ   sannetabbaṃ
mattikā    temetabbā   jantāgharapīṭhaṃ   ādāya   gantvā   jantāgharapiṭhaṃ
datvā   cīvaraṃ   paṭiggahetvā   ekamantaṃ   nikkhipitabbaṃ   cuṇṇaṃ   dātabbaṃ
mattikā   dātabbā   sace  ussahati  jantāgharaṃ  1-  pavisitabbaṃ  jantāgharaṃ
pavisantena    mattikāya   mukhaṃ   makkhetvā   purato   ca   pacchato   ca
paṭicchādetvā    jantāgharaṃ   pavisitabbaṃ   na   there   bhikkhū   anūpakhajja
nisīditabbaṃ    na    navā   bhikkhū   āsanena   paṭibāhitabbā   jantāghare
saddhivihārikassa      parikammaṃ     dātabbaṃ     jantāgharaṃ     nikkhamantena
jantāgharapīṭhaṃ  ādāya  purato  ca  pacchato  ca  paṭicchādetvā  jantāgharā
nikkhamitabbaṃ    udakepi    saddhivihārikassa   parikammaṃ   kātabbaṃ   nahātena
paṭhamataraṃ    uttaritvā   attano   gattaṃ   vodakaṃ   katvā   nivāsetvā
saddhivihārikassa    gattato    udakaṃ    pamajjitabbaṃ    nivāsanaṃ    dātabbaṃ
saṅghāṭi    dātabbā    jantāgharapīṭhaṃ    ādāya    paṭhamataraṃ   āgantvā
āsanaṃ   paññāpetabbaṃ   pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ   upanikkhipitabbaṃ
saddhivihāriko pānīyena pucchitabbo
     {441.5} yasmiṃ vihāre saddhivihāriko viharati sace so vihāro uklāpo
hoti   sace  ussahati  sodhetabbo  vihāraṃ  sodhentena  paṭhamaṃ  pattacīvaraṃ
@Footnote: 1 Ma. Yu. jantāgharā.
Nīharitvā    ekamantaṃ    nikkhipitabbaṃ    .pe.    sace   ācamanakumbhiyā
udakaṃ na hoti ācamanakumbhiyā udakaṃ āsiñcitabbaṃ
     {441.6}    sace   saddhivihārikassa   anabhirati   uppannā   hoti
upajjhāyena    vūpakāsetabbo    vūpakāsāpetabbo    dhammakathā   vāssa
kātabbā   sace   saddhivihārikassa   kukkuccaṃ  uppannaṃ  hoti  upajjhāyena
vinodetabbaṃ    vinodāpetabbaṃ    dhammakathā    vāssa   kātabbā   sace
saddhivihārikassa    diṭṭhigataṃ   uppannaṃ   hoti   upajjhāyena   vivecetabbaṃ
vivecāpetabbaṃ dhammakathā vāssa kātabbā
     {441.7}   sace   saddhivihāriko   garudhammaṃ   ajjhāpanno   hoti
parivāsāraho   upajjhāyena   ussukkaṃ   kātabbaṃ   kinti  nu  kho  saṅgho
saddhivihārikassa    parivāsaṃ    dadeyyāti   sace   saddhivihāriko   mūlāya
paṭikassanāraho    hoti    upajjhāyena   ussukkaṃ   kātabbaṃ   kinti   nu
kho   saṅgho   saddhivihārikaṃ   mūlāya  paṭikasseyyāti  sace  saddhivihāriko
mānattāraho   hoti   upajjhāyena   ussukkaṃ   kātabbaṃ   kinti  nu  kho
saṅgho    saddhivihārikassa    mānattaṃ   dadeyyāti   sace   saddhivihāriko
abbhānāraho   hoti   upajjhāyena   ussukkaṃ   kātabbaṃ   kinti  nu  kho
saṅgho   saddhivihārikaṃ   abbheyyāti   sace  saṅgho  saddhivihārikassa  kammaṃ
kattukāmo  hoti  tajjanīyaṃ  vā  niyassaṃ  vā  pabbājanīyaṃ  vā  paṭisāraṇīyaṃ
vā  ukkhepanīyaṃ  vā  upajjhāyena  ussukkaṃ  kātabbaṃ  kinti  nu kho saṅgho
saddhivihārikassa  kammaṃ  na  kareyya  lahukāya  vā  pariṇāmeyyāti  kataṃ vā
Panassa   hoti   saṅghena   kammaṃ   tajjanīyaṃ  vā  niyassaṃ  vā  pabbājanīyaṃ
vā   paṭisāraṇīyaṃ   vā   ukkhepanīyaṃ  vā  upajjhāyena  ussukkaṃ  kātabbaṃ
kinti  nu  kho  saddhivihāriko  sammā  vatteyya  lomaṃ  pāteyya netthāraṃ
vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti
     {441.8}  sace  saddhivihārikassa  cīvaraṃ  dhovitabbaṃ hoti upajjhāyena
ācikkhitabbaṃ   evaṃ  dhoveyyāsīti  ussukkaṃ  vā  kātabbaṃ  kinti  nu  kho
saddhivihārikassa    cīvaraṃ    dhoviyethāti    sace   saddhivihārikassa   cīvaraṃ
kātabbaṃ    hoti    upajjhāyena    ācikkhitabbaṃ    evaṃ    kareyyāsīti
ussukkaṃ    vā    kātabbaṃ    kinti   nu   kho   saddhivihārikassa   cīvaraṃ
kariyethāti   sace   saddhivihārikassa   rajanaṃ   pacitabbaṃ  hoti  upajjhāyena
ācikkhitabbaṃ    evaṃ    paceyyāsīti    ussukkaṃ   vā   kātabbaṃ   kinti
nu    kho   saddhivihārikassa   rajanaṃ   paciyethāti   sace   saddhivihārikassa
cīvaraṃ   rajetabbaṃ   hoti   upajjhāyena   ācikkhitabbaṃ  evaṃ  rajeyyāsīti
ussukkaṃ    vā    kātabbaṃ    kinti   nu   kho   saddhivihārikassa   cīvaraṃ
rajiyethāti    cīvaraṃ    rajentena    sādhukaṃ   samparivattakaṃ   samparivattakaṃ
rajetabbaṃ na ca acchinne theve pakkamitabbaṃ
     {441.9}  sace  saddhivihāriko  gilāno hoti yāvajīvaṃ upaṭṭhātabbo
vuṭṭhānassa āgametabbaṃ
     {441.10}  idaṃ  kho  bhikkhave  upajjhāyānaṃ  saddhivihārikesu  vattaṃ
yathā upajjhāyehi saddhivihārikesu sammā vattitabbanti.
                   Dutiyabhāṇavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 7 page 253-259. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=440&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=440&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=440&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=440&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=440              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :