ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [427]    Piṇḍacārikena    bhikkhave    bhikkhunā    idāni   gāmaṃ
pavisissāmīti     timaṇḍalaṃ    paṭicchādentena    parimaṇḍalaṃ    nivāsetvā
Kāyabandhanaṃ   bandhitvā   saguṇaṃ   katvā   saṅghāṭiyo   pārupitvā  gaṇṭhikaṃ
paṭimuñcitvā   dhovitvā   pattaṃ   gahetvā   sādhukaṃ  ataramānena  gāmo
pavisitabbo
     {427.1}    supaṭicchannena    antaraghare    gantabbaṃ    susaṃvutena
antaraghare    gantabbaṃ    okkhittacakkhunā    antaraghare    gantabbaṃ   na
ukkhittakāya    antaraghare    gantabbaṃ    na    ujjagghikāya   antaraghare
gantabbaṃ    appasaddena    antaraghare    gantabbaṃ    na    kāyappacālakaṃ
antaraghare    gantabbaṃ    na   bāhuppacālakaṃ   antaraghare   gantabbaṃ   na
sīsappacālakaṃ    antaraghare    gantabbaṃ    na    khambhakatena    antaraghare
gantabbaṃ    na    oguṇṭhitena    antaraghare   gantabbaṃ   na   ukkuṭikāya
antaraghare gantabbaṃ
     {427.2}     nivesanaṃ     pavisantena    sallakkhetabbaṃ    iminā
pavisissāmi      iminā      nikkhamissāmīti     nātisahasā     pavisitabbaṃ
nātisahasā      nikkhamitabbaṃ     nātidūre     ṭhātabbaṃ     nāccāsanne
ṭhātabbaṃ     nāticiraṃ     ṭhātabbaṃ    nātilahukaṃ    nivattitabbaṃ    ṭhitakena
sallakkhetabbaṃ    bhikkhaṃ    dātukāmā   vā   adātukāmā   vāti   sace
kammaṃ   vā   nikkhipati   āsanā   vā   vuṭṭhāti  kaṭacchuṃ  vā  parāmasati
bhājanaṃ   vā   parāmasati   ṭhapeti   vā   dātukāmiyāti   1-   ṭhātabbaṃ
bhikkhāya    dīyamānāya    vāmena    hatthena    saṅghāṭiṃ   uccāretvā
dakkhiṇena    hatthena    pattaṃ    paṇāmetvā   ubhohi   hatthehi   pattaṃ
pariggahetvā    bhikkhā    paṭiggahetabbā    na    ca    bhikkhādāyikāya
@Footnote: 1 Ma. dātukāmāssāti. Yu. dātukāmā viyāti.
Mukhaṃ  oloketabbaṃ  1-  sallakkhetabbaṃ  sūpaṃ  dātukāmā  vā  adātukāmā
vāti   sace  kaṭacchuṃ  vā  parāmasati  bhājanaṃ  vā  parāmasati  ṭhapeti  vā
dātukāmiyāti     ṭhātabbaṃ    bhikkhāya    dinnāya    saṅghāṭiyā    pattaṃ
paṭicchādetvā sādhukaṃ ataramānena nivattitabbaṃ
     {427.3}    supaṭicchannena    antaraghare    gantabbaṃ    susaṃvutena
antaraghare    gantabbaṃ    okkhittacakkhunā    antaraghare    gantabbaṃ   na
ukkhittakāya    antaraghare    gantabbaṃ    na    ujjagghikāya   antaraghare
gantabbaṃ    appasaddena    antaraghare    gantabbaṃ    na    kāyappacālakaṃ
antaraghare    gantabbaṃ    na   bāhuppacālakaṃ   antaraghare   gantabbaṃ   na
sīsappacālakaṃ    antaraghare    gantabbaṃ    na    khambhakatena    antaraghare
gantabbaṃ    na    oguṇṭhitena    antaraghare   gantabbaṃ   na   ukkuṭikāya
antaraghare gantabbaṃ
     {427.4}   yo  paṭhamaṃ  gāmato  piṇḍāya  paṭikkamati  tena  āsanaṃ
paññāpetabbaṃ     pādodakaṃ     pādapīṭhaṃ     pādakathalikaṃ    upanikkhipitabbaṃ
avakkārapāṭiṃ    dhovitvā    upaṭṭhāpetabbaṃ   2-   pānīyaṃ   paribhojanīyaṃ
upaṭṭhāpetabbaṃ   yo   pacchā   gāmato  piṇḍāya  paṭikkamati  sace  hoti
bhuttāvaseso   sace  ākaṅkhati  bhuñjitabbaṃ  no  ce  ākaṅkhati  apaharite
vā    chaḍḍetabbaṃ    appāṇake   vā   udake   opilāpetabbaṃ   tena
āsanaṃ    uddharitabbaṃ    pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ   paṭisāmetabbaṃ
avakkārapāṭiṃ     dhovitvā     paṭisāmetabbaṃ     pānīyaṃ     paribhojanīyaṃ
@Footnote: 1 Yu. Ma. ulloketabbaṃ. 2 Ma. avakkārapāṭi ...tabbā.
Paṭisāmetabbaṃ    bhattaggaṃ   sammajjitabbaṃ   yo   passati   pānīyaghaṭaṃ   vā
paribhojanīyaghaṭaṃ   vā   vaccaghaṭaṃ   vā   rittaṃ  tucchaṃ  tena  upaṭṭhāpetabbaṃ
sacassa  hoti  avisayhaṃ  hatthavikārena  dutiyaṃ  āmantetvā  hatthavilaṅghakena
upaṭṭhāpetabbaṃ na ca tappaccayā vācā bhinditabbā
     {427.5}   idaṃ  kho  bhikkhave  piṇḍacārikānaṃ  bhikkhūnaṃ  vattaṃ  yathā
piṇḍacārikehi bhikkhūhi sammā vattitabbanti.



             The Pali Tipitaka in Roman Character Volume 7 page 230-233. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=427&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=427&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=427&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=427&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=427              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :