ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [417]   Āvāsikena  bhikkhave  bhikkhunā  āgantukaṃ  bhikkhuṃ  vuḍḍhataraṃ
disvā    āsanaṃ    paññāpetabbaṃ    pādodakaṃ    pādapīṭhaṃ    pādakathalikaṃ
@Footnote: 1 Ma. Yu. Rā. na paribhojanīyena pucchantīti pāṭho na dissati.
Upanikkhipitabbaṃ   paccuggantvā   pattacīvaraṃ   paṭiggahetabbaṃ   pānīyena  1-
pucchitabbo   paribhojanīyena   pucchitabbo   1-   sace  ussahati  upāhanā
puñchitabbā     upāhanā    puñchantena    paṭhamaṃ    sukkhena    coḷakena
puñchitabbā     pacchā     allena     upāhanapuñchanacoḷakaṃ     dhovitvā
pīḷetvā   ekamantaṃ   vissajjetabbaṃ   āgantuko   vuḍḍho   2-   bhikkhu
abhivādetabbo   senāsanaṃ   paññāpetabbaṃ  etaṃ  tumhākaṃ  3-  senāsanaṃ
pāpuṇātīti     ajjhāvutthaṃ    vā    anajjhāvutthaṃ    vā    ācikkhitabbaṃ
gocaro    ācikkhitabbo    agocaro    ācikkhitabbo    sekkhasammatāni
kulāni     ācikkhitabbāni    vaccaṭṭhānaṃ    ācikkhitabbaṃ    passāvaṭṭhānaṃ
ācikkhitabbaṃ     pānīyaṃ     ācikkhitabbaṃ     paribhojanīyaṃ     ācikkhitabbaṃ
kattaradaṇḍo     ācikkhitabbo    saṅghassa    katikasaṇṭhānaṃ    ācikkhitabbaṃ
imaṃ kālaṃ pavisitabbaṃ imaṃ kālaṃ nikkhamitabbanti
     {417.1}  sace  navako  hoti nisinnakeneva ācikkhitabbaṃ atra pattaṃ
nikkhipāhi  atra  cīvaraṃ  nikkhipāhi  idaṃ āsanaṃ nisīdāhīti pānīyaṃ ācikkhitabbaṃ
paribhojanīyaṃ       ācikkhitabbaṃ      upāhanapuñchanacoḷakaṃ      ācikkhitabbaṃ
āgantuko   navako  4-  bhikkhu  abhivādāpetabbo  senāsanaṃ  ācikkhitabbaṃ
@Footnote: 1 Ma. Yu. Rā. paribhojanīyena pucchitabboti na dissati. 2 Yu. Rā. ayaṃ pāṭho na
@dissati. Ma. āgantuko bhikkhu vuḍḍhataro. 3 Ma. Yu. te. 4 Yu. Rā. navakoti
@pāṭho na dissati. Ma. bhikkhu navako.
Etante    senāsanaṃ    pāpuṇātīti    ajjhāvutthaṃ    vā   anajjhāvutthaṃ
vā    ācikkhitabbaṃ   gocaro   ācikkhitabbo   agocaro   ācikkhitabbo
sekkhasammatāni    kulāni    ācikkhitabbāni    vaccaṭṭhānaṃ    ācikkhitabbaṃ
passāvaṭṭhānaṃ     ācikkhitabbaṃ     pānīyaṃ     ācikkhitabbaṃ    paribhojanīyaṃ
ācikkhitabbaṃ     kattaradaṇḍo    ācikkhitabbo    saṅghassa    katikasaṇṭhānaṃ
ācikkhitabbaṃ imaṃ kālaṃ pavisitabbaṃ imaṃ kālaṃ nikkhamitabbanti
     {417.2}   idaṃ   kho  bhikkhave  āvāsikānaṃ  bhikkhūnaṃ  vattaṃ  yathā
āvāsikehi bhikkhūhi sammā vattitabbanti.



             The Pali Tipitaka in Roman Character Volume 7 page 219-221. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=417&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=417&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=417&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=417&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=417              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :