ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [393]   Tena   kho  pana  samayena  devadatto  mahatiyā  parisāya
parivuto   dhammaṃ  desento  nisinno  hoti  .  addasā  kho  devadatto
sārīputtamoggallāne    dūrato    va    āgacchante    disvāna   bhikkhū
āmantesi   passatha   bhikkhave   yāva   svākkhāto  mayā  dhammo  yepi
te    samaṇassa   gotamassa   aggasāvakā   sārīputtamoggallānā   tepi
mama  santike  āgacchanti  mama  dhammaṃ rocentāti. Evaṃ vutte kokāliko
devadattaṃ  etadavoca  mā  āvuso  devadatta  sārīputtamoggallānehi 2-
@Footnote: 1 Ma. Yu. bhagavato avidūre rodamāno ṭhito hotīti.
@2 Ma. Yu. sārīputtamoggallāne.
Vissāsi     pāpicchā     sārīputtamoggallānā    pāpikānaṃ    icchānaṃ
vasaṃ  gatāti  .  alaṃ  āvuso  svāgataṃ  tesaṃ yato me dhammaṃ rocentīti.
Athakho    devadatto   āyasmantaṃ   sārīputtaṃ   upaḍḍhāsanena   nimantesi
ehāvuso   sārīputta  idha  nisīdāhīti  .  alaṃ  āvusoti  kho  āyasmā
sārīputto   aññataraṃ   āsanaṃ  gahetvā  ekamantaṃ  nisīdi  .  āyasmāpi
kho   mahāmoggallāno   aññataraṃ  āsanaṃ  gahetvā  ekamantaṃ  nisīdi .
Athakho   devadatto  bahudeva  rattiṃ  bhikkhū  dhammiyā  kathāya  sandassetvā
samādapetvā    samuttejetvā    sampahaṃsetvā   āyasmantaṃ   sārīputtaṃ
ajjhesi   vigatathīnamiddho   kho   āvuso  sārīputte  bhikkhusaṅgho  paṭibhātu
taṃ  āvuso  sārīputta  bhikkhūnaṃ  dhammī  kathā  piṭṭhi  me  āgilāyati  tamahaṃ
āyamissāmīti   .  evamāvusoti  kho  āyasmā  sārīputto  devadattassa
paccassosi   .   athakho   devadatto   catugguṇaṃ   saṅghāṭiṃ  paññāpetvā
dakkhiṇena  passena  seyyaṃ  kappesi  .  tassa  kilantassa  1- muṭṭhassatissa
asampajānassa muhuttakeneva niddaṃ 2- okkami.



             The Pali Tipitaka in Roman Character Volume 7 page 197-198. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=393&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=393&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=393&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=393&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=393              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :