ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [372]   Tena   kho  pana  samayena  bhagavā  gijjhakūṭassa  pabbatassa
chāyāyaṃ    2-   caṅkamati   .   athakho   devadatto   gijjhakūṭaṃ   pabbataṃ
abhirūyhitvā   3-   mahatiṃ   silaṃ   pavijjhi   imāya  samaṇaṃ  gotamaṃ  jīvitā
voropessāmīti  .  dve  pabbatakūṭā  samāgantvā  taṃ  silaṃ sampaṭicchiṃsu.
Tato   papaṭikā   uppatitvā   bhagavato   pāde   ruhiraṃ   uppādesi .
Athakho   bhagavā   uddhaṃ   ulloketvā  devadattaṃ  etadavoca  bahuṃ  tayā
moghapurisa     apuññaṃ    pasutaṃ    yaṃ    tvaṃ    duṭṭhacitto    vadhakacitto
tathāgatassa ruhiraṃ uppādesīti.
     {372.1}   Athakho   bhagavā   bhikkhū   āmantesi   idaṃ   bhikkhave
devadattena     paṭhamaṃ     anantarikakammaṃ    upacitaṃ    yaṃ    duṭṭhacittena
vadhakacittena    tathāgatassa    ruhiraṃ    uppāditanti   .   assosuṃ   kho
bhikkhū  devadattena  kira  bhagavato  vadho  payuttoti  .  te  ca  4- bhikkhū
bhagavato   vihārassa   parito   parito  caṅkamanti  uccāsaddā  mahāsaddā
@Footnote: 1 Ma. pāṇupetaṃ saraṇaṃ gateti. 2 Ma. chāyāya. Yu. pacchāyāyaṃ.
@3 Ma. ārūhitvā. Yu. abhirūhitvā. 4 Yu. tedha.
Sajjhāyaṃ karontā bhagavato rakkhāvaraṇaguttiyā.
     {372.2}  Assosi  kho  bhagavā  uccāsaddaṃ  mahāsaddaṃ sajjhāyasaddaṃ
sutvāna   āyasmantaṃ   ānandaṃ   āmantesi   kinnu   kho  so  ānanda
uccāsaddo   mahāsaddo  sajjhāyasaddoti  .  assosuṃ  kho  bhante  bhikkhū
devadattena  kira  bhagavato  vadho  payuttoti  te  ca  bhante bhikkhū bhagavato
vihārassa   parito   parito   caṅkamanti  uccāsaddā  mahāsaddā  sajjhāyaṃ
karontā   bhagavato   rakkhāvaraṇaguttiyā  so  eso  bhagavā  uccāsaddo
mahāsaddo   sajjhāyasaddoti   .   tenahānanda  mama  vacanena  te  bhikkhū
āmantehi satthā āyasmante āmantetīti.
     {372.3}  Evaṃ  bhanteti kho āyasmā ānando bhagavato paṭissutvā
yena  te  bhikkhū  tenupasaṅkami  upasaṅkamitvā  te  bhikkhū etadavoca satthā
āyasmante   āmantetīti  .  evamāvusoti  kho  te  bhikkhū  āyasmato
ānandassa    paṭissutvā   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinne
kho   te   bhikkhū   bhagavā  etadavoca  aṭṭhānametaṃ  bhikkhave  anavakāso
yo    parupakkamena   tathāgataṃ   jīvitā   voropeyya   na   parupakkamena
bhikkhave tathāgatā parinibbāyanti 1-.
     {372.4}   Pañcime   bhikkhave   satthāro   santo   saṃvijjamānā
lokasmiṃ     katame     pañca    idha    bhikkhave    ekacco    satthā
aparisuddhasīlo        samāno        parisuddhasīlomhīti       paṭijānāti
@Footnote: 1 Ma. Yu. Rā. anupakkamena bhikkhave tathāgatā parinibbāyanti.
Parisuddhaṃ   me   sīlaṃ   pariyodātaṃ  asaṅkiliṭṭhanti  ca  .  tamenaṃ  sāvakā
evaṃ    jānanti    ayaṃ   kho   bhavaṃ   satthā   aparisuddhasīlo   samāno
parisuddhasīlomhīti     paṭijānāti    parisuddhaṃ    me    sīlaṃ    pariyodātaṃ
asaṅkiliṭṭhanti    ca    mayañceva    kho    pana   gihīnaṃ   āroceyyāma
nāssassa    manāpaṃ    yaṃ   kho   panassa   amanāpaṃ   kathantaṃ   mayantena
samudācareyyāma    sammannati    kho   pana   cīvarapiṇḍapātasenāsanagilāna-
paccayabhesajjaparikkhārena    yaṃ    tumo    karissati   tumo   va   tena
paññāyissatīti   .   evarūpaṃ   kho   bhikkhave   satthāraṃ  sāvakā  sīlato
rakkhanti   .   evarūpo   ca   pana   satthā   sāvakehi   sīlato  rakkhaṃ
paccāsiṃsati.



             The Pali Tipitaka in Roman Character Volume 7 page 183-185. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=372&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=372&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=372&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=372&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=372              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :