ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [295]  Tena  kho  pana  samayena  āḷavikā  1-  bhikkhū evarūpāni
navakammāni     denti     piṇḍanikkhepanamattenapi     navakammaṃ     denti
kuḍḍalepanamattenapi       navakammaṃ      denti      dvāraṭṭhapanamattenapi
navakammaṃ      denti     aggaḷavaṭṭikaraṇamattenapi     navakammaṃ     denti
ālokasandhikaraṇamattenapi     navakammaṃ     denti    setavaṇṇakaraṇamattenapi
navakammaṃ      denti      kāḷavaṇṇakaraṇamattenapi     navakammaṃ     denti
gerukaparikammakaraṇamattenapi    navakammaṃ   denti   chādanamattenapi   navakammaṃ
denti    bandhanamattenapi   navakammaṃ   denti   bhaṇḍikādhānamattenapi   2-
navakammaṃ     denti     khaṇḍaphullapaṭisaṅkharaṇamattenapi    navakammaṃ    denti
paribhaṇḍakaraṇamattenapi     navakammaṃ     denti    vīsativassikampi    navakammaṃ
denti   tiṃsavassikampi   navakammaṃ   denti   yāvajīvikampi   navakammaṃ  denti
dhūmakālikampi pariyositaṃ vihāraṃ navakammaṃ denti.
     {295.1}  Ye  te  bhikkhū  appicchā  .pe. Te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi   nāma   āḷavikā   bhikkhū   evarūpāni   navakammaṃ
dassanti     piṇḍanikkhepanamattenapi    navakammaṃ    dassanti    kuḍḍalepana-
mattenapi     navakammaṃ     dassanti     dvāraṭṭhapanamattenapi    navakammaṃ
@Footnote: 1 Ma. Yu. āḷavakā. 2 Yu. gaṇḍikādhānamattenapi. Ma. bhaṇḍikāṭhapanamattenapi.

--------------------------------------------------------------------------------------------- page138.

Dassanti aggaḷavaṭṭikaraṇamattenapi navakammaṃ dassanti āloka- sandhikaraṇamattenapi navakammaṃ dassanti setavaṇṇakaraṇamattenapi navakammaṃ dassanti kāḷavaṇṇakaraṇamattenapi navakammaṃ dassanti gerukaparikammakaraṇamattenapi navakammaṃ dassanti chādanamattenapi navakammaṃ dassanti bandhanamattenapi navakammaṃ dassanti bhaṇḍikādhāna- mattenapi navakammaṃ dassanti khaṇḍaphullapaṭisaṅkharaṇamattenapi navakammaṃ dassanti paribhaṇḍakaraṇamattenapi navakammaṃ dassanti vīsativassikampi navakammaṃ dassanti tiṃsavassikampi navakammaṃ dassanti yāvajīvikampi navakammaṃ dassanti dhūmakālikampi pariyositaṃ vihāraṃ navakammaṃ dassantīti. {295.2} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira bhikkhave .pe. saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave piṇḍanikkhepanamattena navakammaṃ dātabbaṃ na kuḍḍalepanamattena navakammaṃ dātabbaṃ na dvāraṭṭhapanamattena navakammaṃ dātabbaṃ na aggaḷavaṭṭikaraṇamattena navakammaṃ dātabbaṃ na ālokasandhikaraṇamattena navakammaṃ dātabbaṃ na setavaṇṇakaraṇamattena navakammaṃ dātabbaṃ na kāḷavaṇṇakaraṇamattena navakammaṃ dātabbaṃ na gerukaparikammakaraṇamattena navakammaṃ dātabbaṃ na chādanamattena navakammaṃ dātabbaṃ na bandhanamattena navakammaṃ dātabbaṃ na bhaṇḍikādhānamattena navakammaṃ dātabbaṃ na khaṇḍaphulla- paṭisaṅkharaṇamattena navakammaṃ dātabbaṃ na paribhaṇḍakaraṇamattena

--------------------------------------------------------------------------------------------- page139.

Navakammaṃ dātabbaṃ na vīsativassikaṃ navakammaṃ dātabbaṃ na tiṃsavassikaṃ navakammaṃ dātabbaṃ na yāvajīvikaṃ navakammaṃ dātabbaṃ na dhūmakālikaṃ pariyositaṃ vihāraṃ navakammaṃ dātabbaṃ yo dadeyya āpatti dukkaṭassa anujānāmi bhikkhave akataṃ vā vihāraṃ vippakataṃ vā navakammaṃ dātuṃ khuddake vihāre kammaṃ oloketvā chappañcavassikaṃ navakammaṃ dātuṃ aḍḍhayoge kammaṃ oloketvā sattaṭṭhavassikaṃ navakammaṃ dātuṃ mahallake vihāre pāsāde vā kammaṃ oloketvā dasadvādasavassikaṃ navakammaṃ dātunti.


             The Pali Tipitaka in Roman Character Volume 7 page 137-139. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=295&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=295&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=295&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=295&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=295              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8019              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8019              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :