ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [29]  Tena  kho  pana  samayena  rājagahakassa  seṭṭhissa  mahagghassa
candanasārassa   candanagaṇṭhī   uppannā   hoti   .   athakho  rājagahakassa
@Footnote: 1 Ma. Yu. dvipādakehi. 2 Ma. sirisapāni. 3 Ma. Yu. uṇṇanābhi.
@4 Ma. kataṃ me parittaṃ. 5 Yu. anujānāmi bhikkhave lohitaṃ mocetuṃ.
@6 Yu. chetabbamhi. 7 Ma. Yu. ayaṃ pāṭho natthi. 8 Ma. Yu. chetabbaṃ.
Seṭṭhissa    etadahosi    yannūnāhaṃ    imāya    candanagaṇṭhiyā    pattaṃ
likhāpeyyaṃ   1-   likhañca   2-   me  paribhogaṃ  bhavissati  pattañca  dānaṃ
dassāmīti   .   athakho   rājagahako   seṭṭhī  tāya  candanagaṇṭhiyā  pattaṃ
likhāpetvā  sikkāyaṃ  uḍḍitvā  veḷugge 3- ālaggetvā veḷuparamparāya
vāhitvā   4-   evamāha   yo   samaṇo  vā  brāhmaṇo  vā  arahā
ceva iddhimā ca dinnaṃyeva pattaṃ oharatūti.
     [30]    Athakho   pūraṇo   kassapo   yena   rājagahako   seṭṭhī
tenupasaṅkami   upasaṅkamitvā   rājagahakaṃ   seṭṭhiṃ   etadavoca   ahaṃ   hi
gahapati   arahā   ceva   iddhimā   ca   dehi   me  pattanti  .  sace
bhante    āyasmā    arahā   ceva   iddhimā   ca   dinnaṃyeva   pattaṃ
oharatūti   .   athakho   makkhali   gosālo   ajito   kesakambalo  5-
pakudho     kaccāyano     sañjayo    veḷaṭṭhaputto    6-    niggaṇṭho
nāṭaputto    yena    rājagahako   seṭṭhī   tenupasaṅkami   upasaṅkamitvā
rājagahakaṃ   seṭṭhiṃ   etadavoca   ahaṃ  hi  gahapati  arahā  ceva  iddhimā
ca   dehi   me   pattanti   .   sace  bhante  āyasmā  arahā  ceva
iddhimā ca dinnaṃyeva pattaṃ oharatūti.
     [31]   Tena  kho  pana  samayena  āyasmā  ca  mahāmoggallāno
@Footnote: 1 Ma. lekhāpeyyaṃ. 2 Ma. Yu. lekhañca. 3 Yu. pakkhipitvā veḷagge.
@4 Ma. Yu. bandhitvā. 5 Yu. kesakambalī. 6 Yu. belaṭṭhiputto.
Āyasmā  ca  piṇḍolabhāradvājo  pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
rājagahaṃ   piṇḍāya   pāvisiṃsu   .   āyasmāpi   kho  piṇḍolabhāradvājo
arahā  ceva  iddhimā  ca  .  āyasmāpi  kho  mahāmoggallāno  arahā
ceva   iddhimā  ca  .  athakho  āyasmā  piṇḍolabhāradvājo  āyasmantaṃ
mahāmoggallānaṃ    etadavoca   gacchāvuso   moggallāna   etaṃ   pattaṃ
ohara  tuyheso  pattoti  .  āyasmāpi  kho  moggallāno  āyasmantaṃ
piṇḍolabhāradvājaṃ    etadavoca   gacchāvuso   bhāradvāja   etaṃ   pattaṃ
ohara  tuyheso  pattoti  1-  .  athakho  āyasmā  piṇḍolabhāradvājo
vehāsaṃ abbhuggantvā taṃ pattaṃ gahetvā tikkhattuṃ rājagahaṃ anupariyāyi 2-.
     [32]  Tena  kho  pana  samayena rājagahako seṭṭhī saputtadāro sake
nivesane   ṭhito   hoti   pañjaliko  namassamāno  idheva  bhante  ayyo
bhāradvājo   amhākaṃ   nivesane   patiṭṭhātūti   .   athakho   āyasmā
piṇḍolabhāradvājo   rājagahakassa   seṭṭhissa   nivesane   patiṭṭhāti  .
@Footnote: 1 Ma. Yu. Rā. tena kho pana samayena āyasmā ca mahāmoggallāno .pe. pāvisiṃsu.
@athakho āyasmā piṇḍolabhāradvājo āyasmantaṃ mahāmoggallānaṃ etadavoca āyasmā
@kho moggallāno arahā ceva iddhimā ca gacchāvuso moggallāna etaṃ pattaṃ ohara
@tuyheso pattoti. āyasmā kho piṇḍolabhāradvājo arahā ceva iddhimā ca gacchāvuso
@bhāradvāja etaṃ pattaṃ ohara tuyheso pattoti. 2 Yu. anupariyāsi.
Athakho     rājagahako     seṭṭhī     āyasmato    piṇḍolabhāradvājassa
hatthato     pattaṃ     gahetvā    mahagghassa    khādanīyassa    pūretvā
āyasmato   piṇḍolabhāradvājassa   adāsi   1-   .   athakho  āyasmā
piṇḍolabhāradvājo  taṃ  pattaṃ  gahetvā  ārāmaṃ  agamāsi . Assosuṃ kho
manussā   ayyena   kira   piṇḍolabhāradvājena   rājagahakassa   seṭṭhissa
patto  ohāritoti  .  te  ca manussā uccāsaddā mahāsaddā āyasmantaṃ
piṇḍolabhāradvājaṃ    piṭṭhito   piṭṭhito   anubandhiṃsu   .   assosi   kho
bhagavā   uccāsaddaṃ   mahāsaddaṃ  sutvāna  āyasmantaṃ  ānandaṃ  āmantesi
kiṃ   nu   kho   so   ānanda  uccāsaddo  mahāsaddoti  .  āyasmatā
bhante   piṇḍolabhāradvājena   rājagahakassa  seṭṭhissa  patto  ohārito
assosuṃ   kho   bhante   manussā   ayyena   kira   piṇḍolabhāradvājena
rājagahakassa   seṭṭhissa   patto   ohāritoti  te  ca  bhante  manussā
uccāsaddā    mahāsaddā    āyasmantaṃ    piṇḍolabhāradvājaṃ    piṭṭhito
piṭṭhito anubandhā 2- so eso bhagavā 3- uccāsaddo mahāsaddoti.
     [33]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā    āyasmantaṃ    piṇḍolabhāradvājaṃ    paṭipucchi    saccaṃ
kira   tayā   bhāradvāja  rājagahakassa  seṭṭhissa  patto  ohāritoti .
@Footnote: 1 Yu. pādāsi. 2 Yu. anubaddhā. 3 Ma. Yu. bhante bhagavā.
Saccaṃ   bhagavāti   .  vigarahi  buddho  bhagavā  ananucchavikaṃ  1-  bhāradvāja
ananulomikaṃ   appaṭirūpaṃ   assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ   kathaṃ  hi  nāma
tvaṃ   bhāradvāja   chavassa   dārupattassa  kāraṇā  gihīnaṃ  uttarimanussadhammaṃ
iddhipāṭihāriyaṃ    dassessasi    seyyathāpi    nāma    2-   bhāradvāja
mātugāmo   chavassa   māsakarūpassa   kāraṇā   kopinaṃ  dasseti  evameva
kho  tayā  bhāradvāja  chavassa  dārupattassa  kāraṇā gihīnaṃ uttarimanussadhammaṃ
iddhipāṭihāriyaṃ     dassitaṃ    netaṃ    bhāradvāja    appasannānaṃ    vā
pasādāya   .pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā  bhikkhū  āmantesi
na    bhikkhave    gihīnaṃ    uttarimanussadhammaṃ   iddhipāṭihāriyaṃ   dassetabbaṃ
yo    dasseyya   āpatti   dukkaṭassa   bhindathetaṃ   bhikkhave   dārupattaṃ
sakalikaṃ  sakalikaṃ  karitvā  3-  bhikkhūnaṃ  añjanapiṃsanaṃ  4-  detha na ca bhikkhave
dārupatto dhāretabbo yo dhāreyya āpatti dukkaṭassāti.
     [34]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  uccāvace
patte    dhārenti    sovaṇṇamayaṃ   rūpiyamayaṃ   .   manussā   ujjhāyanti
khīyanti   vipācenti   .pe.   seyyathāpi   gihī   kāmabhoginoti   .pe.
Bhagavato    etamatthaṃ   ārocesuṃ   .pe.   na   bhikkhave   sovaṇṇamayo
patto    dhāretabbo    na    rūpiyamayo    patto    dhāretabbo   na
maṇimayo   patto   dhāretabbo   na   veḷuriyamayo   patto  dhāretabbo
na   phalikamayo   patto   dhāretabbo   na  kaṃsamayo  patto  dhāretabbo
@Footnote: 1 Yu. ananucchaviyaṃ. 2 Ma. Yu. ayaṃ saddo natthi. 3 Ma. Yu. katvā.
@4 Ma. Yu. añjanupapisanaṃ.
Na   kācamayo  patto  dhāretabbo  na  tipumayo  patto  dhāretabbo  na
sīsamayo   patto   dhāretabbo   na   tambalohamayo  patto  dhāretabbo
yo   dhāreyya   āpatti   dukkaṭassa  anujānāmi  bhikkhave  dve  patte
ayopattaṃ mattikāpattanti.
     [35]  Tena  kho  pana  samayena pattamūlaṃ ghaṃsiyati. Bhagavato etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave pattamaṇḍalanti.
     [36]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  uccāvacāni
pattamaṇḍalāni   dhārenti   sovaṇṇamayaṃ   rūpiyamayaṃ  .  manussā  ujjhāyanti
khīyanti   vipācenti   .pe.   seyyathāpi   gihī   kāmabhoginoti   .pe.
Bhagavato    etamatthaṃ   ārocesuṃ   .pe.   na   bhikkhave   uccāvacāni
pattamaṇḍalāni    dhāretabbāni    yo    dhāreyya   āpatti   dukkaṭassa
anujānāmi    bhikkhave    dve   pattamaṇḍalāni   tipumayaṃ   sīsamayanti  .
Bahalāni   pattamaṇḍalāni   1-   na   acchupiyanti   .  bhagavato  etamatthaṃ
ārocesuṃ  .  anujānāmi  bhikkhave  likhitunti  .  valī  2-  honti .pe.
Anujānāmi bhikkhave makaradantakaṃ chinditunti.
     [37]   Tena   kho   pana   samayena   chabbaggiyā  bhikkhū  citrāni
pattamaṇḍalāni     dhārenti     rūpakākiṇṇāni     bhittikammakatāni    3-
tāni    rathikāyapi   dassentā   āhiṇḍanti   .   manussā   ujjhāyanti
khīyanti   vipācenti   .pe.  seyyathāpi  gihī  kāmabhoginoti  .  bhagavato
@Footnote: 1 Ma. Yu. maṇḍalāni. 2 Yu. valiṃ. 3 Yu. rūpakokiṇṇāni bhatikammakatāni.
Etamatthaṃ    ārocesuṃ    .    na   bhikkhave   citrāni   pattamaṇḍalāni
dhāretabbāni     rūpakākiṇṇāni     bhittikammakatāni     yo    dhāreyya
āpatti dukkaṭassa anujānāmi bhikkhave pakatimaṇḍalanti.
     [38]  Tena  kho  pana samayena bhikkhū sodakaṃ 1- pattaṃ paṭisāmenti.
Patto   dussati   .  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave
sodako    1-   patto   paṭisāmetabbo   yo   paṭisāmeyya   āpatti
dukkaṭassa anujānāmi bhikkhave otāpetvā pattaṃ paṭisāmetunti.
     [39]  Tena  kho  pana  samayena  bhikkhū  saudakaṃ pattaṃ otāpenti.
Patto   duggandho   hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na
bhikkhave   saudako   patto   otāpetabbo   yo  otāpeyya  āpatti
dukkaṭassa   anujānāmi   bhikkhave   nirudakaṃ   2-   katvā   otāpetvā
pattaṃ paṭisāmetunti.
     [40]  Tena  kho  pana  samayena  bhikkhū  uṇhe  pattaṃ  nidahanti .
Pattassa   vaṇṇo   dussati   .   bhagavato   etamatthaṃ  ārocesuṃ  .  na
bhikkhave    uṇhe    patto    nidahitabbo    yo   nidaheyya   āpatti
dukkaṭassa    anujānāmi    bhikkhave    muhuttaṃ    uṇhe    otāpetvā
pattaṃ paṭisāmetunti.
     [41]   Tena   kho  pana  samayena  sambahulā  pattā  ajjhokāse
anādhārā  nikkhittā  honti  .  vātamaṇḍalikāya  āvaṭṭitvā  3- pattā
@Footnote: 1 Yu. saudako. 2 Ma. Yu. vodakaṃ. 3 Ma. āvaṭṭetvā.
Bhijjiṃsu   .   bhagavato  etamatthaṃ  ārocesuṃ  .pe.  anujānāmi  bhikkhave
pattādhārakanti.
     [42]  Tena  kho  pana  samayena  bhikkhū  miḍhante  pattaṃ nikkhipanti.
Parivaṭṭitvā    patto    bhijjati   .   bhagavato   etamatthaṃ   ārocesuṃ
.pe.   na   bhikkhave   miḍhante   patto   nikkhipitabbo  yo  nikkhipeyya
āpatti dukkaṭassāti.
     [43]   Tena   kho   pana   samayena   bhikkhū   paribhaṇḍante  pattaṃ
nikkhipanti   .   parivaṭṭitvā  1-  patto  bhijjati  .  bhagavato  etamatthaṃ
ārocesuṃ   .pe.   na   bhikkhave   paribhaṇḍante   patto   nikkhipitabbo
yo nikkhipeyya āpatti dukkaṭassāti.
     [44]  Tena  kho  pana  samayena bhikkhū chamāyaṃ 2- pattaṃ nikkujjanti.
Oṭṭho   ghaṃsiyati   .  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  anujānāmi
bhikkhave    tiṇasanthārakanti   .   tiṇasanthārako   upacikāhi   khajjati  .
Bhagavato  etamatthaṃ  ārocesuṃ  .pe.  anujānāmi  bhikkhave  coḷakanti .
Coḷakaṃ   upacikāhi   khajjati   .   bhagavato  etamatthaṃ  ārocesuṃ  .pe.
Anujānāmi    bhikkhave    pattamāḷakanti    .   pattamāḷakā   paripatitvā
patto   bhijjati   .   bhagavato  etamatthaṃ  ārocesuṃ  .pe.  anujānāmi
bhikkhave  pattakuṇḍolikanti  .  pattakuṇḍolikāya  patto  ugghaṃsiyati  3- .
Bhagavato     etamatthaṃ    ārocesuṃ    .pe.    anujānāmi    bhikkhave
@Footnote: 1 Ma. Yu. paripatitvā. 2 Ma. Yu. chamāya. 3 Ma. Yu. ghaṃsiyati.
Pattatthavikanti    .   aṃsavaddhako   na   hoti   .   bhagavato   etamatthaṃ
ārocesuṃ .pe. Anujānāmi bhikkhave aṃsavaddhakaṃ bandhanasuttakanti.
     [45]   Tena  kho  pana  samayena  bhikkhū  bhittikhīlepi  nāgadantakepi
pattaṃ   laggenti   .  paripatitvā  patto  bhijjati  .  bhagavato  etamatthaṃ
ārocesuṃ   .pe.   na   bhikkhave   patto  laggetabbo  yo  laggeyya
āpatti dukkaṭassāti.
     [46]  Tena  kho  pana  samayena  bhikkhū  mañce  pattaṃ  nikkhipanti.
Satisammosā    nisīdantā   ottharitvā   pattaṃ   bhindanti   .   bhagavato
etamatthaṃ   ārocesuṃ   .pe.  na  bhikkhave  mañce  patto  nikkhipitabbo
yo nikkhipeyya āpatti dukkaṭassāti.
     [47]  Tena  kho  pana  samayena  bhikkhū  pīṭhe  pattaṃ  nikkhipanti .
Satisammosā    nisīdantā   ottharitvā   pattaṃ   bhindanti   .   bhagavato
etamatthaṃ   ārocesuṃ   .pe.   na  bhikkhave  pīṭhe  patto  nikkhipitabbo
yo nikkhipeyya āpatti dukkaṭassāti.
     [48]  Tena  kho  pana  samayena  bhikkhū  aṅke  pattaṃ  nikkhipanti.
Satisammosā   uṭṭhahanti  1-  .  paripatitvā  patto  bhijjati  .  bhagavato
etamatthaṃ   ārocesuṃ   .pe.  na  bhikkhave  aṅke  patto  nikkhipitabbo
yo nikkhipeyya āpatti dukkaṭassāti.
     [49]  Tena  kho  pana  samayena  bhikkhū  chatte  pattaṃ  nikkhipanti.
Vātamaṇḍalikāya   chattaṃ   ukkhipiyati   .   paripatitvā   patto  bhijjati .
@Footnote: 1 Yu. vuṭṭhahanti.
Bhagavato   etamatthaṃ   ārocesuṃ   .pe.   na   bhikkhave  chatte  patto
nikkhipitabbo yo nikkhipeyya āpatti dukkaṭassāti.
     [50]   Tena   kho   pana   samayena   bhikkhū   pattahatthā  kavāṭaṃ
paṇāmenti   .   kavāṭe  1-  āvaṭṭitvā  patto  bhijjati  .  bhagavato
etamatthaṃ    ārocesuṃ   .pe.   na   bhikkhave   pattahatthena   bhikkhunā
kavāṭaṃ paṇāmetabbaṃ yo paṇāmeyya āpatti dukkaṭassāti.
     [51]  Tena  kho  pana  samayena  bhikkhū  tumbakaṭāhena  2- piṇḍāya
caranti   .   manussā  ujjhāyanti  khīyanti  vipācenti  .pe.  seyyathāpi
titthiyāti. Bhagavato etamatthaṃ ārocesuṃ .pe. Na bhikkhave tumbakaṭāhena 2-
piṇḍāya caritabbaṃ yo careyya āpatti dukkaṭassāti.
     [52]  Tena kho pana samayena bhikkhū ghaṭikaṭāhena 3- piṇḍāya caranti.
Manussā  ujjhāyanti  khīyanti  vipācenti  .pe.  seyyathāpi  titthiyāti .
Bhagavato   etamatthaṃ   ārocesuṃ   .pe.  na  bhikkhave  ghaṭikaṭāhena  3-
piṇḍāya caritabbaṃ yo careyya āpatti dukkaṭassāti.
     [53]   Tena   kho  pana  samayena  aññataro  bhikkhu  sabbapaṃsukūliko
hoti    .   so   chavasīsassa   pattaṃ   dhāreti   .   aññatarā   itthī
@Footnote: 1 Ma. Yu. kavāṭo. 2 Ma. Yu. tumbakaṭāhe. 3 Yu. ghaṭikaṭāhe.
Passitvā   bhītā   vissaramakāsi   abbhumme   pisāco  vatāyanti  1- .
Manussā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā
sakyaputtiyā   chavasīsassa  pattaṃ  dhāressanti  seyyathāpi  pisācillikāti .
Bhagavato   etamatthaṃ   ārocesuṃ   .pe.  na  bhikkhave  chavasīsassa  patto
dhāretabbo   yo   dhāreyya   āpatti   dukkaṭassa   na   ca   bhikkhave
sabbapaṃsukūlikena bhavitabbaṃ yo bhaveyya āpatti dukkaṭassāti.
     [54]   Tena   kho   pana   samayena  bhikkhū  calakānipi  aṭṭhikānipi
ucchiṭṭhodakaṃpi    pattena   nīharanti   .   manussā   ujjhāyanti   khīyanti
vipācenti     yasmiṃyevime    samaṇā    sakyaputtiyā    bhuñjanti    so
va   nesaṃ   paṭiggahoti   .   bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na
bhikkhave   calakāni   vā   aṭṭhikāni   vā   ucchiṭṭhodakaṃ   vā  pattena
nīharitabbaṃ     yo     nīhareyya     āpatti    dukkaṭassa    anujānāmi
bhikkhave paṭiggahanti.



             The Pali Tipitaka in Roman Character Volume 7 page 12-22. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=29&items=26              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=29&items=26&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=29&items=26              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=29&items=26              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=29              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :