ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [269]    Athakho   bhagavā   anupubbena   cārikañcaramāno   yena
sāvatthī   tadavasari   .   tatra  sudaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   athakho   anāthapiṇḍiko   gahapati   yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho  anāthapiṇḍiko  gahapati
@Footnote: 1 Ma. paññapenti. 2 Yu. kaṭṭhissaṃ. 3 Ma. Yu. ayaṃ pāṭho na dissati.
@4 Ma. Yu. ayaṃ pāṭho na dissati.
Bhagavantaṃ    etadavoca   adhivāsetu   me   bhante   bhagavā   svātanāya
bhattaṃ   saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi  bhagavā  tuṇhībhāvena .
Athakho     anāthapiṇḍiko     gahapati    bhagavato    adhivāsanaṃ    viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [270]   Athakho  anāthapiṇḍiko  gahapati  tassā  rattiyā  accayena
paṇītaṃ   khādanīyaṃ   bhojanīyaṃ  paṭiyādāpetvā  bhagavato  kālaṃ  ārocāpesi
kālo   bhante   niṭṭhitaṃ   bhattanti   .   athakho   bhagavā   pubbaṇhasamayaṃ
nivāsetvā     pattacīvaramādāya    yena    anāthapiṇḍikassa    gahapatissa
nivesanaṃ    tenupasaṅkami    upasaṅkamitvā    paññatte    āsane   nisīdi
saddhiṃ    bhikkhusaṅghena   .   athakho   anāthapiṇḍiko   gahapati   buddhappamukhaṃ
bhikkhusaṅghaṃ    paṇītena   khādanīyena   bhojanīyena   sahatthā   santappetvā
sampavāretvā     bhagavantaṃ     bhuttāviṃ     onītapattapāṇiṃ    ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   anāthapiṇḍiko   gahapati  bhagavantaṃ
etadavoca    kathāhaṃ    bhante    jetavane   paṭipajjāmīti   .   tenahi
tvaṃ    gahapati    jetavanaṃ    āgatānāgatassa    cātuddisassa    saṅghassa
patiṭṭhāpehīti    .    evaṃ    bhanteti    kho   anāthapiṇḍiko   gahapati
bhagavato   paṭissutvā   jetavanaṃ   āgatānāgatassa   cātuddisassa  saṅghassa
patiṭṭhāpesi    .    athakho    bhagavā    anāthapiṇḍikaṃ   gahapatiṃ   imāhi
gāthāhi anumodi
     [271] Sītaṃ uṇhaṃ paṭihanti      tato vāḷamigāni ca
           Siriṃsape ca makase                sisire cāpi vuṭṭhiyo
           tato vātātapo ghoro        sañjāto paṭihaññati.
           Leṇatthañca sukhatthañca      jhāyituñca vipassituṃ
           vihāradānaṃ saṅghassa           aggaṃ buddhehi vaṇṇitaṃ.
           Tasmā hi paṇḍito poso    sampassaṃ atthamattano
           vihāre kāraye ramme          vāsayettha bahussute
           tesaṃ annañca pānañca      vatthasenāsanāni ca
           dadeyya ujubhūtesu              vippasannena cetasā.
           Te tassa dhammaṃ desenti      sabbadukkhā panūdanaṃ
           yaṃ so dhammaṃ idhaññāya       parinibbāti anāsavoti.
Athakho   bhagavā   anāthapiṇḍikaṃ   gahapatiṃ   imāhi   gāthāhi   anumoditvā
uṭṭhāyāsanā pakkāmi.



             The Pali Tipitaka in Roman Character Volume 7 page 120-122. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=269&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=269&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=269&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=269&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=269              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :