ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [232]   Tena  kho  pana  samayena  bhikkhū  mañcapādepi  pīṭhapādepi
thavikāyo   laggenti   .   undūrehipi  upacikāhipi  khajjanti  .  bhagavato
etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave bhittikhīlaṃ nāgadantakanti.
     [233]   Tena   kho  pana  samayena  bhikkhū  mañcepi  pīṭhepi  cīvaraṃ
nikkhipanti  .  cīvaraṃ  paribhijjati  1-  .  bhagavato  etamatthaṃ  ārocesuṃ.
Anujānāmi bhikkhave vihāre 2- cīvaravaṃsaṃ cīvararajjunti.
     [234]   Tena   kho  pana  samayena  vihārā  anālindakā  honti
appaṭisaraṇā    .    bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi
bhikkhave   ālindaṃ   paghanaṃ   pakuṭṭaṃ  3-  osārakinti  4-  .  ālindā
pākaṭā   honti   .   bhikkhū   hiriyanti   nipajjituṃ   .pe.   anujānāmi
bhikkhave saṃsaraṇakiṭikaṃ ugghāṭanakiṭikanti.
     [235]  Tena  kho  pana  samayena  bhikkhū  ajjhokāse  bhattavissaggaṃ
karontā    sītenapi    uṇhenapi    kilamanti   .   bhagavato   etamatthaṃ
ārocesuṃ   .  anujānāmi  bhikkhave  upaṭṭhānasālanti  .  upaṭṭhānasālā
nīcavatthukā    hoti    .    udakena   otthariyati   .pe.   anujānāmi
bhikkhave   uccavatthukaṃ   kātunti   .   cayo  paripatati  .pe.  anujānāmi
bhikkhave   cinituṃ   tayo   caye   iṭṭhakācayaṃ   silācayaṃ   dārucayanti  .
Ārohantā   vihaññanti   .pe.   anujānāmi   bhikkhave  tayo  sopāṇe
iṭṭhakāsopāṇaṃ     silāsopāṇaṃ     dārusopāṇanti    .    ārohantā
@Footnote: 1 Ma. Yu. paribhijjiti. 2 Yu. ayaṃ pāṭho na dissati. 3 Ma. Yu. pakuṭaṃ.
@4 Ma. osārakanti. Yu. osarakanti.
Paripatanti     .pe.    anujānāmi    bhikkhave    ālambanabāhanti   .
Upaṭṭhānasālāya    tiṇacuṇṇaṃ    paripatati    .pe.   anujānāmi   bhikkhave
ogumbetvā      ullittāvalittaṃ     kātuṃ     setavaṇṇaṃ     kāḷavaṇṇaṃ
gerukaparikammaṃ   mālākammaṃ   latākammaṃ   makaradantakaṃ   pañcapaṭikaṃ   cīvaravaṃsaṃ
cīvararajjunti.
     [236]  Tena  kho  pana  samayena  bhikkhū  ajjhokāse  chamāyaṃ cīvaraṃ
pattharanti    .   cīvaraṃ   paṃsukitaṃ   hoti   .pe.   anujānāmi   bhikkhave
ajjhokāse   cīvaravaṃsaṃ   cīvararajjunti   .pe.   pānīyaṃ  otappati  .pe.
Anujānāmi    bhikkhave    pānīyasālaṃ   pānīyamaṇḍapanti   .   pānīyasālā
nīcavatthukā   hoti   .  udakena  otthariyati  .pe.  anujānāmi  bhikkhave
uccavatthukaṃ   kātunti   .   cayo   paripatati  .pe.  anujānāmi  bhikkhave
cinituṃ   tayo   caye   iṭṭhakācayaṃ   silācayaṃ  dārucayanti  .  ārohantā
vihaññanti   .pe.   anujānāmi  bhikkhave  tayo  sopāṇe  iṭṭhakāsopāṇaṃ
silāsopāṇaṃ    dārusopāṇanti    .    ārohantā   paripatanti   .pe.
Anujānāmi    bhikkhave    ālambanabāhanti   .   pānīyasālāya   tiṇacuṇṇaṃ
paripatati   .pe.   anujānāmi   bhikkhave   ogumbetvā   ullittāvalittaṃ
kātuṃ    setavaṇṇaṃ    kāḷavaṇṇaṃ    gerukaparikammaṃ   mālākammaṃ   latākammaṃ
makaradantakaṃ    pañcapaṭikaṃ   cīvaravaṃsaṃ   cīvararajjunti   .   pānīyabhājanaṃ   na
saṃvijjati .pe. Anujānāmi bhikkhave pānīyasaṅkhaṃ pānīyasarāvakanti.
     [237]   Tena   kho  pana  samayena  vihārā  aparikkhittā  honti
.pe.   anujānāmi   bhikkhave  parikkhipituṃ  tayo  pākāre  iṭṭhakāpākāraṃ
silāpākāraṃ   dārupākāranti  .  koṭṭhako  na  hoti  .pe.  anujānāmi
bhikkhave  koṭṭhakanti  .  koṭṭhako  nīcavatthuko  hoti. Udakena otthariyati
.pe.   anujānāmi  bhikkhave  uccavatthukaṃ  kātunti  .  koṭṭhakassa  kavāṭaṃ
na   hoti   .pe.   anujānāmi  bhikkhave  kavāṭaṃ  piṭṭhasaṅghāṭaṃ  udukkhalikaṃ
uttarapāsakaṃ     aggaḷavaṭṭiṃ     kapisīsakaṃ    sūcikaṃ    ghaṭikaṃ    tālacchiddaṃ
āviñchanacchiddaṃ    āviñchanarajjunti    .    koṭṭhake    1-    tiṇacuṇṇaṃ
paripatati   .pe.   anujānāmi   bhikkhave   ogumbetvā   ullittāvalittaṃ
kātuṃ    setavaṇṇaṃ    kāḷavaṇṇaṃ    gerukaparikammaṃ   mālākammaṃ   latākammaṃ
makaradantakaṃ pañcapaṭikanti.
     [238]  Tena  kho  pana  samayena  pariveṇaṃ cikkhallaṃ hoti. Bhagavato
etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  marumbaṃ  upakiritunti  .  na
pariyāpuṇanti   .pe.   anujānāmi   bhikkhave   padarasilaṃ   nikkhipitunti  .
Udakaṃ santiṭṭhati .pe. Anujānāmi bhikkhave udakaniddhamananti.
     [239]   Tena   kho   pana   samayena  bhikkhū  pariveṇe  tahaṃ  tahaṃ
aggiṭṭhānaṃ   karonti   .   pariveṇaṃ   uklāpaṃ   2-  hoti  .  bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave   ekamantaṃ  aggisālaṃ
@Footnote: 1 Yu. koṭṭhakā. 2 Ma. Yu. ukkalāpaṃ.
Kātunti  .  aggisālā  nīcavatthukā  hoti  .  udakena  otthariyati .pe.
Anujānāmi   bhikkhave   uccavatthukaṃ   kātunti   .  cayo  paripatati  .pe.
Anujānāmi    bhikkhave    cinituṃ    tayo    caye   iṭṭhakācayaṃ   silācayaṃ
dārucayanti   .   ārohantā   vihaññanti   .pe.   anujānāmi  bhikkhave
tayo    sopāṇe    iṭṭhakāsopāṇaṃ   silāsopāṇaṃ   dārusopāṇanti  .
Ārohantā paripatanti .pe. Anujānāmi bhikkhave ālambanabāhanti.
     {239.1}  Aggisālāya  kavāṭaṃ  na  hoti .pe. Anujānāmi bhikkhave
kavāṭaṃ    piṭṭhasaṅghāṭaṃ    udukkhalikaṃ   uttarapāsakaṃ   aggaḷavaṭṭiṃ   kapisīsakaṃ
sūcikaṃ    ghaṭikaṃ    tālacchiddaṃ    āviñchanacchiddaṃ    āviñchanarajjunti   .
Aggisālāya     tiṇacuṇṇaṃ    paripatati    .pe.    anujānāmi    bhikkhave
ogumbetvā      ullittāvalittaṃ     kātuṃ     setavaṇṇaṃ     kāḷavaṇṇaṃ
gerukaparikammaṃ     mālākammaṃ     latākammaṃ     makaradantakaṃ     pañcapaṭikaṃ
cīvaravaṃsaṃ  cīvarajjunti  .  ārāmo  aparikkhitto  hoti . Ajakāpi pasukāpi
uparope   viheṭhenti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   parikkhipituṃ   tayo   vaṭe  veḷuvaṭaṃ  kaṇṭakavaṭaṃ  1-  parikhanti .
Koṭṭhako  na  hoti  .  tatheva  ajakāpi  pasukāpi  uparope viheṭhenti.
Anujānāmi   bhikkhave   koṭṭhakaṃ   apesiṃ  yamakakavāṭaṃ  toraṇaṃ  palighanti .
Koṭṭhake  2-  tiṇacuṇṇaṃ  paripatati  .pe.  anujānāmi bhikkhave ogumbetvā
ullittāvalittaṃ      kātuṃ     setavaṇṇaṃ     kāḷavaṇṇaṃ     gerukaparikammaṃ
@Footnote: 1 Ma. Yu. vāṭe veḷuvāṭaṃ kaṇṭakāvāṭaṃ. Ma. kaṇṭakavāṭaṃ. 2 Yu. koṭṭhakā.
Mālākammaṃ    latākammaṃ    makaradantakaṃ    pañcapaṭikanti    .    ārāmo
cikkhallo   hoti   .pe.   anujānāmi   bhikkhave  marumbaṃ  upakiritunti .
Na   pariyāpuṇanti   .pe.   anujānāmi  bhikkhave  padarasilaṃ  nikkhipitunti .
Udakaṃ santiṭṭhati .pe. Anujānāmi bhikkhave udakaniddhamananti.
     [240]  Tena  kho  pana  samayena rājā māgadho seniyo bimbisāro
saṅghassa     atthāya    sudhāmattikālepanaṃ    pāsādaṃ    kārāpetukāmo
hoti   .   athakho   bhikkhūnaṃ   etadahosi   kiṃ   nu  kho  bhagavatā  chadanaṃ
anuññātanti   1-   .   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave     pañca     chadanāni    iṭṭhakāchadanaṃ    silāchadanaṃ    sudhāchadanaṃ
tiṇacchadanaṃ paṇṇacchadananti.
                 Bhāṇavāraṃ niṭṭhitaṃ paṭhamaṃ. 2-



             The Pali Tipitaka in Roman Character Volume 7 page 98-102. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=232&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=232&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=232&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=232&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=232              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :