ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [126]   Athakho   bhagavā   bhaggesu   yathābhirantaṃ  viharitvā  yena
sāvatthī   tena   cārikaṃ   pakkāmi   anupubbena   cārikañcaramāno  yena
sāvatthī   tadavasari   .   tatra  sudaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   athakho   visākhā  migāramātā  ghaṭakañca
katakañca     sammajjaniñca     ādāya    yena    bhagavā    tenupasaṅkami
upasaṅkamitvā     bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi   .
Ekamantaṃ   nisinnā   kho   visākhā   migāramātā   bhagavantaṃ  etadavoca
paṭiggaṇhātu    me   bhante   bhagavā   ghaṭakañca   katakañca   sammajjaniñca
@Footnote: 1 Ma. dutiyabhāṇavāro niṭaṭhito.
Yaṃ   mama   assa   dīgharattaṃ   hitāya   sukhāyāti   .  paṭiggahesi  bhagavā
ghaṭakañca   sammajjaniñca   .   na   bhagavā   katakaṃ  paṭiggahesi  .  athakho
bhagavā   visākhaṃ   migāramātaraṃ   dhammiyā   kathāya  sandassesi  samādapesi
samuttejesi   sampahaṃsesi   .   athakho   visākhā   migāramātā  bhagavatā
dhammiyā    kathāya    sandassitā   samādapitā   samuttejitā   sampahaṃsitā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.



             The Pali Tipitaka in Roman Character Volume 7 page 50-51. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=126&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=126&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=126&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=126&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=126              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :