ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [113]   Aṭṭhahi   bhikkhave   aṅgehi   samannāgatassa   upāsakassa
patto     nikkujjitabbo     bhikkhūnaṃ    alābhāya    parisakkati    bhikkhūnaṃ
anatthāya    parisakkati    bhikkhūnaṃ   anāvāsāya   2-   parisakkati   bhikkhū
akkosati   paribhāsati   bhikkhū   bhikkhūhi   bhedeti  buddhassa  avaṇṇaṃ  bhāsati
dhammassa    avaṇṇaṃ    bhāsati    saṅghassa    avaṇṇaṃ   bhāsati   anujānāmi
bhikkhave    imehi    aṭṭhahaṅgehi    samannāgatassa    upāsakassa   pattaṃ
nikkujjituṃ.
     [114]   Evañca   pana   bhikkhave   nikkujjitabbo   .  byattena
@Footnote: 1 Ma. yato ahaṃ. 2 Ma. Yu. avāsāya.

--------------------------------------------------------------------------------------------- page43.

Bhikkhunā paṭibalena saṅgho ñāpetabbo {114.1} suṇātu me bhante saṅgho vaḍḍho licchavi āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃseti yadi saṅghassa pattakallaṃ saṅgho vaḍḍhassa licchavissa pattaṃ nikkujjeyya asambhogaṃ saṅghena kareyya. Esā ñatti. {114.2} Suṇātu me bhante saṅgho vaḍḍho licchavi āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃseti . saṅgho vaḍḍhassa licchavissa pattaṃ nikkujjati asambhogaṃ saṅghena karoti . Yassāyasmato khamati vaḍḍhassa licchavissa pattassa nikkujjanā asambhogaṃ saṅghena karaṇaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {114.3} Nikkujjito saṅghena vaḍḍhassa licchavissa patto asambhogo saṅghena khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti 1-. [115] Athakho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena vaḍḍhassa licchavissa nivesanaṃ tenupasaṅkami upasaṅkamitvā vaḍḍhaṃ licchaviṃ etadavoca saṅghena te āvuso vaḍḍha patto nikkujjito asambhogosi saṅghenāti . athakho vaḍḍho licchavi saṅghena kira me patto nikkujjito asambhogomhi kira saṅghenāti tattheva mucchito papato . athakho vaḍḍhassa @Footnote: 1 ito paraṃ athakho saṅgho vaḍḍhassa licchavissa pattaṃ nikkujji asambhogaṃ saṅghena @akāsīti pāṭho bhavituṃ arahatiyeva.

--------------------------------------------------------------------------------------------- page44.

Licchavissa mittāmaccā ñātisālohitā vaḍḍhaṃ licchaviṃ etadavocuṃ alaṃ āvuso vaḍḍha mā soci mā paridevi mayaṃ bhagavantaṃ pasādessāma bhikkhusaṅghañcāti . athakho vaḍḍho licchavi saputtadāro samittāmacco sañātisālohito allavattho allakeso yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yohaṃ ayyaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsesiṃ tassa me bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti . iṅgha 1- tvaṃ āvuso vaḍḍha accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yaṃ tvaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsesi yato ca kho tvaṃ āvuso vaḍḍha accayaṃ accayato disvā yathādhammaṃ paṭikarosi tante mayaṃ paṭiggaṇhāma vuḍḍhi hesā āvuso vaḍḍha ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti. [116] Athakho bhagavā bhikkhū āmantesi tenahi 2- bhikkhave saṅgho vaḍḍhassa licchavissa pattaṃ ukkujjatu sambhogaṃ saṅghena karotu . aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa patto ukkujjitabbo na bhikkhūnaṃ alābhāya parisakkati na @Footnote: 1 Ma. Yu. taggha. 2 Ma. Yu. tena hi.

--------------------------------------------------------------------------------------------- page45.

Bhikkhūnaṃ anatthāya parisakkati na bhikkhūnaṃ anāvāsāya 1- parisakkati na bhikkhū akkosati paribhāsati na bhikkhū bhikkhūhi bhedeti na buddhassa avaṇṇaṃ bhāsati na dhammassa avaṇṇaṃ bhāsati na saṅghassa avaṇṇaṃ bhāsati anujānāmi bhikkhave imehi aṭṭhahaṅgehi samannāgatassa upāsakassa pattaṃ ukkujjituṃ.


             The Pali Tipitaka in Roman Character Volume 7 page 42-45. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=113&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=113&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=113&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=113&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=113              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :