ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [113]   Aṭṭhahi   bhikkhave   aṅgehi   samannāgatassa   upāsakassa
patto     nikkujjitabbo     bhikkhūnaṃ    alābhāya    parisakkati    bhikkhūnaṃ
anatthāya    parisakkati    bhikkhūnaṃ   anāvāsāya   2-   parisakkati   bhikkhū
akkosati   paribhāsati   bhikkhū   bhikkhūhi   bhedeti  buddhassa  avaṇṇaṃ  bhāsati
dhammassa    avaṇṇaṃ    bhāsati    saṅghassa    avaṇṇaṃ   bhāsati   anujānāmi
bhikkhave    imehi    aṭṭhahaṅgehi    samannāgatassa    upāsakassa   pattaṃ
nikkujjituṃ.
     [114]   Evañca   pana   bhikkhave   nikkujjitabbo   .  byattena
@Footnote: 1 Ma. yato ahaṃ. 2 Ma. Yu. avāsāya.
Bhikkhunā paṭibalena saṅgho ñāpetabbo
     {114.1}  suṇātu  me  bhante  saṅgho  vaḍḍho  licchavi  āyasmantaṃ
dabbaṃ   mallaputtaṃ   amūlikāya   sīlavipattiyā   anuddhaṃseti   yadi   saṅghassa
pattakallaṃ   saṅgho   vaḍḍhassa   licchavissa   pattaṃ   nikkujjeyya  asambhogaṃ
saṅghena kareyya. Esā ñatti.
     {114.2}  Suṇātu  me  bhante  saṅgho  vaḍḍho  licchavi  āyasmantaṃ
dabbaṃ    mallaputtaṃ    amūlikāya   sīlavipattiyā   anuddhaṃseti   .   saṅgho
vaḍḍhassa   licchavissa   pattaṃ   nikkujjati   asambhogaṃ   saṅghena  karoti .
Yassāyasmato    khamati    vaḍḍhassa    licchavissa    pattassa    nikkujjanā
asambhogaṃ saṅghena karaṇaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {114.3}  Nikkujjito  saṅghena  vaḍḍhassa licchavissa patto asambhogo
saṅghena khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti 1-.
     [115]   Athakho   āyasmā   ānando  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya    yena    vaḍḍhassa   licchavissa   nivesanaṃ   tenupasaṅkami
upasaṅkamitvā    vaḍḍhaṃ    licchaviṃ   etadavoca   saṅghena   te   āvuso
vaḍḍha    patto    nikkujjito    asambhogosi   saṅghenāti   .   athakho
vaḍḍho   licchavi   saṅghena   kira   me  patto  nikkujjito  asambhogomhi
kira    saṅghenāti   tattheva   mucchito   papato   .   athakho   vaḍḍhassa
@Footnote: 1 ito paraṃ athakho saṅgho vaḍḍhassa licchavissa pattaṃ nikkujji asambhogaṃ saṅghena
@akāsīti pāṭho bhavituṃ arahatiyeva.
Licchavissa      mittāmaccā      ñātisālohitā      vaḍḍhaṃ      licchaviṃ
etadavocuṃ   alaṃ   āvuso   vaḍḍha   mā   soci   mā   paridevi   mayaṃ
bhagavantaṃ   pasādessāma   bhikkhusaṅghañcāti   .   athakho   vaḍḍho   licchavi
saputtadāro    samittāmacco   sañātisālohito   allavattho   allakeso
yena     bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavato    pādesu
sirasā   nipatitvā   bhagavantaṃ   etadavoca  accayo  maṃ  bhante  accagamā
yathābālaṃ    yathāmūḷhaṃ    yathāakusalaṃ    yohaṃ   ayyaṃ   dabbaṃ   mallaputtaṃ
amūlikāya    sīlavipattiyā    anuddhaṃsesiṃ    tassa   me   bhante   bhagavā
accayaṃ   accayato   paṭiggaṇhātu  āyatiṃ  saṃvarāyāti  .  iṅgha  1-  tvaṃ
āvuso   vaḍḍha   accayo   accagamā   yathābālaṃ   yathāmūḷhaṃ  yathāakusalaṃ
yaṃ   tvaṃ   dabbaṃ   mallaputtaṃ   amūlikāya   sīlavipattiyā  anuddhaṃsesi  yato
ca   kho   tvaṃ   āvuso   vaḍḍha   accayaṃ   accayato  disvā  yathādhammaṃ
paṭikarosi    tante    mayaṃ    paṭiggaṇhāma    vuḍḍhi    hesā   āvuso
vaḍḍha   ariyassa   vinaye   yo   accayaṃ   accayato   disvā   yathādhammaṃ
paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti.
     [116]   Athakho   bhagavā  bhikkhū  āmantesi  tenahi  2-  bhikkhave
saṅgho    vaḍḍhassa    licchavissa    pattaṃ   ukkujjatu   sambhogaṃ   saṅghena
karotu    .    aṭṭhahi   bhikkhave   aṅgehi   samannāgatassa   upāsakassa
patto    ukkujjitabbo    na    bhikkhūnaṃ    alābhāya    parisakkati    na
@Footnote: 1 Ma. Yu. taggha. 2 Ma. Yu. tena hi.
Bhikkhūnaṃ   anatthāya   parisakkati   na   bhikkhūnaṃ  anāvāsāya  1-  parisakkati
na   bhikkhū   akkosati  paribhāsati  na  bhikkhū  bhikkhūhi  bhedeti  na  buddhassa
avaṇṇaṃ   bhāsati   na   dhammassa   avaṇṇaṃ   bhāsati   na   saṅghassa  avaṇṇaṃ
bhāsati    anujānāmi    bhikkhave    imehi   aṭṭhahaṅgehi   samannāgatassa
upāsakassa pattaṃ ukkujjituṃ.



             The Pali Tipitaka in Roman Character Volume 7 page 42-45. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=113&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=113&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=113&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=113&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=113              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :