ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [682]  Anuvādādhikaraṇaṃ  katīhi  samathehi  sammati  .  anuvādādhikaraṇaṃ
catūhi   samathehi  sammati  sammukhāvinayena  ca  sativinayena  ca  amūḷhavinayena
ca tassapāpiyasikāya ca.
     [683]  Siyā  anuvādādhikaraṇaṃ  dve  samathe anāgamma amūḷhavinayañca
tassapāpiyasikañca     dvīhi     samathehi     sammeyya     sammukhāvinayena
ca   sativinayena   cāti   .   siyātissa  vacanīyaṃ  .  yathā  kathaṃ  viya .
Idha  pana  bhikkhave  2-  bhikkhū  bhikkhuṃ  amūlikāya sīlavipattiyā anuddhaṃsenti.
Tassa    kho    taṃ   bhikkhave   bhikkhuno   sativepullappattassa   sativinayo
dātabbo   .   evañca   pana   bhikkhave   dātabbo  .  tena  bhikkhave
bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā  .pe.
Evamassa    vacanīyo    maṃ    bhante    bhikkhū   amūlikāya   sīlavipattiyā
anuddhaṃsenti    sohaṃ    bhante    sativepullappatto    saṅghaṃ    sativinayaṃ
yācāmīti. Dutiyampi yācitabbo tatiyampi yācitabbo.
     [684] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {684.1}  suṇātu  me bhante saṅgho bhikkhū itthannāmaṃ bhikkhuṃ amūlikāya
sīlavipattiyā   anuddhaṃsenti   .   so   sativepullappatto  saṅghaṃ  sativinayaṃ
yācati   .   yadi   saṅghassa   pattakallaṃ   saṅgho  itthannāmassa  bhikkhuno
@Footnote: 1 Ma. Yu. visattheneva vivaṭena gāhetabbo .  2 Ma. Yu. bhikkhaveti natthi.
Sativepullappattassa sativinayaṃ dadeyya. Esā ñatti.
     {684.2}  Suṇātu  me bhante saṅgho bhikkhū itthannāmaṃ bhikkhuṃ amūlikāya
sīlavipattiyā  anuddhaṃsenti  .  so sativepullappatto saṅghaṃ sativinayaṃ yācati.
Saṅgho   itthannāmassa   bhikkhuno   sativepullappattassa  sativinayaṃ  deti .
Yassāyasmato    khamati    itthannāmassa    bhikkhuno    sativepullappattassa
sativinayassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {684.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi  .pe.  dinno  saṅghena  itthannāmassa  bhikkhuno sativepullappattassa
sativinayo khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {684.4}  Idaṃ  vuccati  bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ.
Sammukhāvinayena   ca   sativinayena  ca  .  kiñca  tattha  sammukhāvinayasmiṃ .
Saṅghasammukhatā    dhammasammukhatā    vinayasammukhatā   puggalasammukhatā   .pe.
Kā  ca  tattha  puggalasammukhatā  .  yo  ca  anuvadati  yañca  anuvadati ubho
sammukhībhūtā    honti   ayaṃ   tattha   puggalasammukhatā   .   kiñca   tattha
sativinayasmiṃ   .   yā   sativinayassa   kammassa   kiriyā   karaṇaṃ   upagamanaṃ
ajjhupagamanaṃ   adhivāsanā   appaṭikkosanā   idaṃ   tattha   sativinayasmiṃ  .
Evaṃ   vūpasantaṃ   ce  bhikkhave  adhikaraṇaṃ  kārako  ukkoṭeti  ukkoṭanakaṃ
pācittiyaṃ. Chandadāyako khīyati khīyanakaṃ pācittiyaṃ.
     [685]  Siyā  anuvādādhikaraṇaṃ  dve  samathe  anāgamma  sativinayañca
tassapāpiyasikañca    dvīhi    samathehi    sammeyya    sammukhāvinayena   ca
Amūḷhavinayena   cāti   .   siyātissa   vacanīyaṃ   .  yathā  kathaṃ  viya .
Idha   pana   bhikkhave   bhikkhu   ummattako  hoti  cittavipariyāsakato  tena
ummattakena     cittavipariyāsakatena     bahuṃ    assāmaṇakaṃ    ajjhāciṇṇaṃ
hoti   bhāsitaparikkantaṃ   .   taṃ   bhikkhū  ummattakena  cittavipariyāsakatena
ajjhāciṇṇena   āpattiyā   codenti   saratāyasmā   evarūpiṃ   āpattiṃ
āpajjitāti   .   so   evaṃ   vadeti   ahaṃ  kho  āvuso  ummattako
ahosiṃ   cittavipariyāsakato   tena   me  ummattakena  cittavipariyāsakatena
bahuṃ    assāmaṇakaṃ    ajjhāciṇṇaṃ    bhāsitaparikkantaṃ    nāhantaṃ    sarāmi
mūḷhena   me   etaṃ   katanti   .  evaṃpi  naṃ  vuccamānā  codenteva
saratāyasmā   evarūpiṃ   āpattiṃ   āpajjitāti   .  tassa  kho  bhikkhave
bhikkhuno amūḷhassa amūḷhavinayo dātabbo.
     {685.1}   Evañca   pana  bhikkhave  dātabbo  .  tena  bhikkhave
bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā  .pe.
Evamassa   vacanīyo   ahaṃ   bhante  ummattako  ahosiṃ  cittavipariyāsakato
tena    me    ummattakena    cittavipariyāsakatena    bahuṃ    assāmaṇakaṃ
ajjhāciṇṇaṃ   bhāsitaparikkantaṃ   maṃ   bhikkhū  ummattakena  cittavipariyāsakatena
ajjhāciṇṇena   āpattiyā   codenti   saratāyasmā   evarūpiṃ   āpattiṃ
āpajjitāti  tyāhaṃ  evaṃ  vadāmi  ahaṃ  kho  āvuso  ummattako  ahosiṃ
cittavipariyāsakato   tena   me   ummattakena   cittavipariyāsakatena   bahuṃ
assāmaṇakaṃ  ajjhāciṇṇaṃ  bhāsitaparikkantaṃ  nāhantaṃ  sarāmi  muḷhena me etaṃ
Katanti   .   evaṃpi   maṃ  vuccamānā  codenteva  saratāyasmā  evarūpiṃ
āpattiṃ   āpajjitāti   .   sohaṃ   bhante   amūḷho  saṅghaṃ  amūḷhavinayaṃ
yācāmīti. Dutiyampi yācitabbo tatiyampi yācitabbo.
     [686] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {686.1}   suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu
ummattako      ahosi     cittavipariyāsakato     tena     ummattakena
cittavipariyāsakatena   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ   bhāsitaparikkantaṃ  .
Taṃ   bhikkhū   ummattakena   cittavipariyāsakatena   ajjhāciṇṇena  āpattiyā
codenti   saratāyasmā   evarūpiṃ   āpattiṃ  āpajjitāti  .  so  evaṃ
vadeti  ahaṃ  kho  āvuso  ummattako  ahosiṃ  cittavipariyāsakato tena me
ummattakena     cittavipariyāsakatena     bahuṃ    assāmaṇakaṃ    ajjhāciṇṇaṃ
bhāsitaparikkantaṃ   nāhantaṃ   sarāmi   mūḷhena   me   etaṃ   katanti  .
Evaṃpi   naṃ   vuccamānā   codenteva   saratāyasmā   evarūpiṃ  āpattiṃ
āpajjitāti   .   so   amūḷho   saṅghaṃ   amūḷhavinayaṃ   yācati  .  yadi
saṅghassa    pattakallaṃ    saṅgho    itthannāmassa    bhikkhuno    amūḷhassa
amūḷhavinayaṃ dadeyya. Esā ñatti.
     {686.2}   Suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu
ummattako      ahosi     cittavipariyāsakato     tena     ummattakena
cittavipariyāsakatena   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ   bhāsitaparikkantaṃ  .
Taṃ      bhikkhū     ummattakena     cittavipariyāsakatena     ajjhāciṇṇena
āpattiyā      codenti      saratāyasmā      evarūpiṃ      āpattiṃ
Āpajjitāti   .   so   evaṃ   vadeti   ahaṃ  kho  āvuso  ummattako
ahosiṃ   cittavipariyāsakato   tena   me  ummattakena  cittavipariyāsakatena
bahuṃ      assāmaṇakaṃ      ajjhāciṇṇaṃ      bhāsitaparikkantaṃ      nāhantaṃ
sarāmi   mūḷhena   me   etaṃ   katanti   .   evaṃpi   naṃ   vuccamānā
codenteva   saratāyasmā   evarūpiṃ   āpattiṃ   āpajjitāti   .   so
amūḷho   saṅghaṃ   amūḷhavinayaṃ   yācati  .  saṅgho  itthannāmassa  bhikkhuno
amūḷhassa   amūḷhavinayaṃ   deti   .   yassāyasmato   khamati  itthannāmassa
bhikkhuno    amūḷhassa    amūḷhavinayassa    dānaṃ    so   tuṇhassa   yassa
nakkhamati so bhāseyya.
     {686.3}    Dutiyampi    etamatthaṃ    vadāmi    .pe.   tatiyampi
etamatthaṃ     vadāmi     .pe.     dinno    saṅghena    itthannāmassa
bhikkhuno     amūḷhassa     amūḷhavinayo     khamati     saṅghassa    tasmā
tuṇhī. Evametaṃ dhārayāmīti.
     {686.4}   Idaṃ   vuccati   bhikkhave   adhikaraṇaṃ  vūpasantaṃ  .  kena
vūpasantaṃ   .   sammukhāvinayena   ca   amūḷhavinayena   ca  .  kiñca  tattha
sammukhāvinayasmiṃ     .    saṅghasammukhatā    dhammasammukhatā    vinayasammukhatā
puggalasammukhatā    .pe.    kiñca    tattha    amūḷhavinayasmiṃ    .   yā
amūḷhavinayassa     kammassa     kiriyā    karaṇaṃ    upagamanaṃ    ajjhupagamanaṃ
adhivāsanā    appaṭikkosanā    idaṃ   tattha   amūḷhavinayasmiṃ   .   evaṃ
vūpasantaṃ    ce   bhikkhave   adhikaraṇaṃ   kārako   ukkoṭeti   ukkoṭanakaṃ
pācittiyaṃ .  chandadāyako khīyati khīyanakaṃ pācittiyaṃ.
     [687]  Siyā  anuvādādhikaraṇaṃ  dve  samathe  anāgamma  sativinayañca
Amūḷhavinayañca     dvīhi    samathehi    sammeyya    sammukhāvinayena    ca
tassapāpiyasikāya  cāti  .  siyātissa  vacanīyaṃ  .  yathā  kathaṃ  viya . Idha
pana   bhikkhave   bhikkhu   bhikkhuṃ   saṅghamajjhe  garukāya  āpattiyā  codeti
saratāyasmā    evarūpiṃ   garukaṃ   āpattiṃ   āpajjitā   pārājikaṃ   vā
pārājikasāmantaṃ   vāti   .   so  evaṃ  vadeti  na  kho  ahaṃ  āvuso
sarāmi  evarūpiṃ  garukaṃ  āpattiṃ  āpajjitā  pārājikaṃ vā pārājikasāmantaṃ
vāti   .   tamenaṃ   so   niveṭhentaṃ   1-   ativeṭheti   iṅghāyasmā
sādhukameva   jānāhi   yadi   sarasi   evarūpiṃ  garukaṃ  āpattiṃ  āpajjitā
pārājikaṃ vā pārājikasāmantaṃ vāti.
     {687.1}  So  evaṃ  vadeti  na  kho  ahaṃ āvuso sarāmi evarūpiṃ
garukaṃ    āpattiṃ   āpajjitā   pārājikaṃ   vā   pārājikasāmantaṃ   vā
sarāmi    ca    kho   ahaṃ   āvuso   evarūpiṃ   appamattakaṃpi   āpattiṃ
āpajjitāti   .   tamenaṃ   so   niveṭhentaṃ   ativeṭheti   iṅghāyasmā
sādhukameva     jānāhi    yadi    sarasi    evarūpiṃ    garukaṃ    āpattiṃ
āpajjitā   pārājikaṃ   vā   pārājikasāmantaṃ   vāti   .   so  evaṃ
vadeti  imaṃ  hi  nāmāhaṃ  āvuso  appamattakaṃpi 2- āpattiṃ āpajjitā 3-
apuṭṭho   paṭijānissāmi   kiṃ  panāhaṃ  evarūpiṃ  garukaṃ  āpattiṃ  āpajjitā
pārājikaṃ   vā   pārājikasāmantaṃ   vā   puṭṭho  na  paṭijānissāmīti .
So    evaṃ   vadeti   imaṃ   hi   nāma   tvaṃ   āvuso   appamattakaṃpi
āpattiṃ    āpajjitā    apuṭṭho    na   paṭijānissasi   kiṃ   pana   tvaṃ
@Footnote: 1 Ma. Yu. nibbeṭhentaṃ .  2 Ma. Yu. appamattakaṃ .  3 Ma. Yu. āpajjitvā.
Evarūpiṃ   garukaṃ   āpattiṃ   āpajjitā   pārājikaṃ  vā  pārājikasāmantaṃ
vā   apuṭṭho   paṭijānissasi   iṅghāyasmā   sādhukameva   jānāhi   yadi
sarasi  evarūpiṃ  garukaṃ  āpattiṃ  āpajjitā  pārājikaṃ  vā pārājikasāmantaṃ
vāti   .   so  evaṃ  vadeti  1-  sarāmi  kho  ahaṃ  āvuso  evarūpiṃ
garukaṃ   āpattiṃ   āpajjitā  pārājikaṃ  vā  pārājikasāmantaṃ  vā  davā
me   etaṃ   vuttaṃ   ravā   me  etaṃ  vuttaṃ  nāhantaṃ  sarāmi  evarūpiṃ
garukaṃ   āpattiṃ   āpajjitā   pārājikaṃ  vā  pārājikasāmantaṃ  vāti .
Tassa khvetaṃ 2- bhikkhave bhikkhuno tassapāpiyasikākammaṃ kātabbaṃ.
     [688]   Evañca   pana  bhikkhave  kātabbaṃ  .  byattena  bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {688.1}   suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu
saṅghamajjhe     garukāya     āpattiyā    anuyuñjiyamāno    avajānitvā
paṭijānāti    paṭijānitvā    avajānāti    aññena    aññaṃ    paṭicarati
sampajānamusā    bhāsati    .    yadi    saṅghassa    pattakallaṃ    saṅgho
itthannāmassa      bhikkhuno      tassapāpiyasikākammaṃ     kareyya    .
Esā ñatti.
     {688.2}   Suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu
saṅghamajjhe     garukāya     āpattiyā    anuyuñjiyamāno    avajānitvā
paṭijānāti    paṭijānitvā    avajānāti    aññena    aññaṃ    paṭicarati
sampajānamusā  bhāsati  .  saṅgho  itthannāmassa bhikkhuno tassapāpiyasikākammaṃ
@Footnote: 1 Ma. vadesi .  2 Ma. kho taṃ. Yu. kho.
Karoti     .     yassāyasmato     khamati     itthannāmassa    bhikkhuno
tassapāpiyasikākammassa    karaṇaṃ    so   tuṇhassa   yassa   nakkhamati   so
bhāseyya.
     {688.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .pe.  kataṃ  saṅghena  itthannāmassa  bhikkhuno  tassapāpiyasikākammaṃ
khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti
     {688.4}  idaṃ  vuccati  bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ.
Sammukhāvinayena  ca  tassapāpiyasikāya  ca  .  kiñca  tattha sammukhāvinayasmiṃ.
Saṅghasammukhatā    dhammasammukhatā    vinayasammukhatā   puggalasammukhatā   .pe.
Kā  ca  tattha  tassapāpiyasikāya  .  yā  tassapāpiyasikāya  kammassa kiriyā
karaṇaṃ   upagamanaṃ   ajjhupagamanaṃ   adhivāsanā   appaṭikkosanā   ayaṃ   tattha
tassapāpiyasikāya  .  evaṃ  vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti
ukkoṭanakaṃ pācittiyaṃ. Chandadāyako khīyati khīyanakaṃ pācittiyaṃ.
     [689]  Āpattādhikaraṇaṃ  katīhi  samathehi  sammati  .  āpattādhikaraṇaṃ
tīhi    samathehi    sammati    sammukhāvinayena   ca   paṭiññātakaraṇena   ca
tiṇavatthārakena ca.
     [690]  Siyā  āpattādhikaraṇaṃ  ekaṃ  samathaṃ  anāgamma  tiṇavatthārakaṃ
dvīhi   samathehi  sammeyya  sammukhāvinayena  ca  paṭiññātakaraṇena  cāti .
Siyātissa   vacanīyaṃ   .   yathā   kathaṃ  viya  .  idha  pana  bhikkhave  bhikkhu
lahukaṃ   āpattiṃ   āpanno   hoti   .   tena  bhikkhave  bhikkhunā  ekaṃ
bhikkhuṃ  upasaṅkamitvā  ekaṃ  uttarāsaṅgaṃ  karitvā  ukkuṭikaṃ  1-  nisīditvā
@Footnote: 1 Ma. karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ.
Añjaliṃ   paggahetvā   evamassa   vacanīyo   ahaṃ   āvuso   itthannāmaṃ
āpattiṃ   āpanno   taṃ   paṭidesemīti  .  tena  vattabbo  passasīti .
Āma passāmīti. Āyatiṃ saṃvareyyāsīti.
     {690.1}  Idaṃ  vuccati  bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ.
Sammukhāvinayena  ca  paṭiññātakaraṇena  ca  .  kiñca  tattha sammukhāvinayasmiṃ.
Dhammasammukhatā   vinayasammukhatā   puggalasammukhatā   .pe.   kā   ca  tattha
puggalasammukhatā  .  yo  ca deseti yassa ca deseti ubho sammukhībhūtā honti
ayaṃ   tattha   puggalasammukhatā   .   kiñca   tattha   paṭiññātakaraṇasmiṃ  .
Yā   paṭiññātakaraṇassa   kammassa   kiriyā   karaṇaṃ   upagamanaṃ   ajjhupagamanaṃ
adhivāsanā   appaṭikkosanā   idaṃ   tattha   paṭiññātakaraṇasmiṃ   .   evaṃ
vūpasantaṃ   ce   bhikkhave   adhikaraṇaṃ   paṭiggāhako  ukkoṭeti  ukkoṭanakaṃ
pācittiyaṃ.
     {690.2}  Evañce  taṃ  labhetha  iccetaṃ  kusalaṃ  no  ce  labhetha
tena    bhikkhave    bhikkhunā   sambahule   bhikkhū   upasaṅkamitvā   ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   vuḍḍhānaṃ   bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ
nisīditvā    añjaliṃ    paggahetvā   evamassu   vacanīyā   ahaṃ   bhante
itthannāmaṃ    āpattiṃ    āpanno    taṃ   paṭidesemīti   .   byattena
bhikkhunā paṭibalena te bhikkhū ñāpetabbā
     {690.3}    suṇantu    me    āyasmantā    ayaṃ   itthannāmo
bhikkhu     āpattiṃ    sarati    vivarati    uttānīkaroti    deseti   .
Yadāyasmantānaṃ      pattakallaṃ      ahaṃ      itthannāmassa     bhikkhuno
āpattiṃ    paṭiggaṇheyyanti    .    tena    vattabbo    passasīti  .
Āma   passāmīti   .   āyatiṃ   saṃvareyyāsīti  .  idaṃ  vuccati  bhikkhave
adhikaraṇaṃ    vūpasantaṃ    .    kena   vūpasantaṃ   .   sammukhāvinayena   ca
paṭiññātakaraṇena   ca   .  kiñca  tattha  sammukhāvinayasmiṃ  .  dhammasammukhatā
vinayasammukhatā   puggalasammukhatā  .pe.  kā  ca  tattha  puggalasammukhatā .
Yo  ca  deseti  yassa  ca  deseti  ubho  sammukhībhūtā  honti  ayaṃ tattha
puggalasammukhatā    .    kiñca    tattha    paṭiññātakaraṇasmiṃ    .    yā
paṭiññātakaraṇassa    kammassa    kiriyā    karaṇaṃ    upagamanaṃ    ajjhupagamanaṃ
adhivāsanā     appaṭikkosanā    idaṃ    tattha    paṭiññātakaraṇasmiṃ   .
Evaṃ    vūpasantaṃ    ce   bhikkhave   adhikaraṇaṃ   paṭiggāhako   ukkoṭeti
ukkoṭanakaṃ pācittiyaṃ.
     {690.4}  Evañce  taṃ  labhetha  iccetaṃ kusalaṃ no ce labhetha tena
bhikkhave   bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
vuḍḍhānaṃ    bhikkhūnaṃ    pāde    vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ
paggahetvā   evamassa   vacanīyo   ahaṃ   bhante   itthannāmaṃ   āpattiṃ
āpanno   taṃ   paṭidesemīti   .   byattena  bhikkhunā  paṭibalena  saṅgho
ñāpetabbo
     {690.5}   suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu
āpattiṃ  sarati  vivarati  uttānīkaroti  deseti  .  yadi  saṅghassa pattakallaṃ
ahaṃ    itthannāmassa   bhikkhuno   āpattiṃ   paṭiggaṇheyyanti   .   tena
vattabbo passasīti. Āma passāmīti. Āyatiṃ saṃvareyyāsīti.
     {690.6}  Idaṃ  vuccati  bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ.
Sammukhāvinayena ca paṭiññātakaraṇena
Ca   .   kiñca   tattha   sammukhāvinayasmiṃ  .  saṅghasammukhatā  dhammasammukhatā
vinayasammukhatā   puggalasammukhatā   .pe.   evaṃ   vūpasantaṃ   ce  bhikkhave
adhikaraṇaṃ     paṭiggāhako    ukkoṭeti    ukkoṭanakaṃ    pācittiyaṃ   .
Chandadāyako khīyati khīyanakaṃ pācittiyaṃ.
     [691]    Siyā    āpattādhikaraṇaṃ    ekaṃ    samathaṃ    anāgamma
paṭiññātakaraṇaṃ  dvīhi  samathehi  sammeyya  sammukhāvinayena  ca tiṇavatthārakena
cāti   .  siyātissa  vacanīyaṃ  .  yathā  kathaṃ  viya  .  idha  pana  bhikkhave
bhikkhūnaṃ    bhaṇḍanajātānaṃ    kalahajātānaṃ    vivādāpannānaṃ   viharataṃ   bahuṃ
assāmaṇakaṃ    ajjhāciṇṇaṃ    hoti    bhāsitaparikkantaṃ    .   tatra   ce
bhikkhave  1-  bhikkhūnaṃ  evaṃ  hoti  amhākaṃ  kho bhaṇḍanajātānaṃ kalahajātānaṃ
vivādāpannānaṃ   viharataṃ   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ   bhāsitaparikkantaṃ
sace   mayaṃ   imāhi   āpattīhi   aññamaññaṃ   kāressāma   siyāpi   taṃ
adhikaraṇaṃ   kakkhaḷatāya   vāḷatāya   bhedāya  saṃvatteyyāti  .  anujānāmi
bhikkhave evarūpaṃ adhikaraṇaṃ tiṇavatthārakena vūpasametuṃ.
     {691.1}  Evañca  pana  bhikkhave vūpasametabbaṃ. Sabbeheva ekajjhaṃ
sannipatitabbaṃ    sannipatitvā    byattena    bhikkhunā   paṭibalena   saṅgho
ñāpetabbo
     {691.2}   suṇātu   me   bhante  saṅgho  amhākaṃ  bhaṇḍanajātānaṃ
kalahajātānaṃ    vivādāpannānaṃ    viharataṃ   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ
bhāsitaparikkantaṃ    .    sace    mayaṃ    imāhi    āpattīhi   aññamaññaṃ
kāressāma    siyāpi   taṃ   adhikaraṇaṃ   kakkhaḷatāya   vāḷatāya   bhedāya
@Footnote: 1 Ma. bhikkhaveti natthi.
Saṃvatteyya    .    yadi   saṅghassa   pattakallaṃ   saṅgho   imaṃ   adhikaraṇaṃ
tiṇavatthārakena  vūpasameyya  ṭhapetvā  thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti.
Ekatopakkhikānaṃ      bhikkhūnaṃ      byattena      bhikkhunā     paṭibalena
sako pakkho ñāpetabbo
     {691.3}   suṇantu   me   āyasmantā   amhākaṃ   bhaṇḍanajātānaṃ
kalahajātānaṃ    vivādāpannānaṃ    viharataṃ   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ
bhāsitaparikkantaṃ    .    sace    mayaṃ    imāhi    āpattīhi   aññamaññaṃ
kāressāma    siyāpi   taṃ   adhikaraṇaṃ   kakkhaḷatāya   vāḷatāya   bhedāya
saṃvatteyya   .  yadāyasmantānaṃ  pattakallaṃ  ahaṃ  yā  ceva  āyasmantānaṃ
āpatti    yā   ca   attano   āpatti   āyasmantānañceva   atthāya
attano   ca   atthāya   saṅghamajjhe  tiṇavatthārakena  deseyyaṃ  ṭhapetvā
thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti.
     [692]   Athāparesaṃ   ekatopakkhikānaṃ  bhikkhūnaṃ  byattena  bhikkhunā
paṭibalena sako pakkho ñāpetabbo
     {692.1}   suṇantu   me   āyasmantā   amhākaṃ   bhaṇḍanajātānaṃ
kalahajātānaṃ    vivādāpannānaṃ    viharataṃ   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ
bhāsitaparikkantaṃ   .  sace  mayaṃ  imāhi  āpattīhi  aññamaññaṃ  kāressāma
siyāpi   taṃ   adhikaraṇaṃ   kakkhaḷatāya   vāḷatāya   bhedāya  saṃvatteyya .
Yadāyasmantānaṃ  pattakallaṃ  ahaṃ  yā  ceva  āyasmantānaṃ  āpatti  yā ca
attano   āpatti   āyasmantānañceva   atthāya   attano  ca  atthāya
saṅghamajjhe   tiṇavatthārakena   deseyyaṃ   ṭhapetvā   thullavajjaṃ  ṭhapetvā
gihipaṭisaṃyuttanti.
     [693]  [1]-  Ekatopakkhikānaṃ  bhikkhūnaṃ byattena bhikkhunā paṭibalena
saṅgho ñāpetabbo
     {693.1}   suṇātu   me   bhante  saṅgho  amhākaṃ  bhaṇḍanajātānaṃ
kalahajātānaṃ    vivādāpannānaṃ    viharataṃ   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ
bhāsitaparikkantaṃ   .  sace  mayaṃ  imāhi  āpattīhi  aññamaññaṃ  kāressāma
siyāpi   taṃ  adhikaraṇaṃ  kakkhaḷatāya  vāḷatāya  bhedāya  saṃvatteyya  .  yadi
saṅghassa  pattakallaṃ  ahaṃ  yā  ceva  imesaṃ  āyasmantānaṃ  āpatti yā ca
attano   āpatti   imesañceva   āyasmantānaṃ   atthāya   attano  ca
atthāya   saṅghamajjhe   tiṇavatthārakena   deseyyaṃ   ṭhapetvā   thullavajjaṃ
ṭhapetvā gihipaṭisaṃyuttaṃ. Esā ñatti.
     {693.2}   Suṇātu   me   bhante  saṅgho  amhākaṃ  bhaṇḍanajātānaṃ
kalahajātānaṃ    vivādāpannānaṃ    viharataṃ   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ
bhāsitaparikkantaṃ    .    sace    mayaṃ    imāhi    āpattīhi   aññamaññaṃ
kāressāma    siyāpi   taṃ   adhikaraṇaṃ   kakkhaḷatāya   vāḷatāya   bhedāya
saṃvatteyya   .   ahaṃ   yā   ceva  imesaṃ  āyasmantānaṃ  āpatti  yā
ca   attano   āpatti   imesañceva   āyasmantānaṃ   atthāya  attano
ca   atthāya   saṅghamajjhe   tiṇavatthārakena  desemi  ṭhapetvā  thullavajjaṃ
ṭhapetvā    gihipaṭisaṃyuttaṃ   .   yassāyasmato   khamati   amhākaṃ   imāsaṃ
āpattīnaṃ   saṅghamajjhe   tiṇavatthārakena   desanā   ṭhapetvā   thullavajjaṃ
ṭhapetvā    gihipaṭisaṃyuttaṃ    so    tuṇhassa    yassa    nakkhamati    so
bhāseyya.
     {693.3}    Desitā   amhākaṃ   imā   āpattiyo   saṅghamajjhe
@Footnote: 1 Ma. athāparesaṃ.
Tiṇavatthārakena    ṭhapetvā   thullavajjaṃ   ṭhapetvā   gihipaṭisaṃyuttaṃ   khamati
saṅghassa   tasmā  tuṇhī  .  evametaṃ  dhārayāmīti  .  athāparesaṃ  .pe.
Evametaṃ dhārayāmīti.
     {693.4}  Idaṃ  vuccati  bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ.
Sammukhāvinayena  ca  tiṇavatthārakena  ca  .  kiñca  tattha  sammukhāvinayasmiṃ.
Saṅghasammukhatā   dhammasammukhatā   vinayasammukhatā   puggalasammukhatā   .   kā
ca   tattha  saṅghasammukhatā  .  yāvatikā  bhikkhū  kammappattā  te  āgatā
honti   chandārahānaṃ  chando  āhaṭo  hoti  sammukhībhūtā  na  paṭikkosanti
ayaṃ  tattha  saṅghasammukhatā  .  kā  ca  tattha dhammasammukhatā vinayasammukhatā.
Yena  dhammena  yena  vinayena  yena  satthusāsanena  taṃ  adhikaraṇaṃ vūpasammati
ayaṃ tattha dhammasammukhatā vinayasammukhatā. Kā ca tattha puggalasammukhatā.
     {693.5}  Yo  ca  deseti yassa ca deseti ubho sammukhībhūtā honti
ayaṃ    tattha   puggalasammukhatā   .   kiñca   tattha   tiṇavatthārakasmiṃ  .
Yā    tiṇavatthārakassa   kammassa   kiriyā   karaṇaṃ   upagamanaṃ   ajjhupagamanaṃ
adhivāsanā    appaṭikkosanā   idaṃ   tattha   tiṇavatthārakasmiṃ   .   evaṃ
vūpasantaṃ     ce     bhikkhave     adhikaraṇaṃ    paṭiggāhako    ukkoṭeti
ukkoṭanakaṃ pācittiyaṃ. Chandadāyako khīyati khīyanakaṃ pācittiyaṃ.
     [694]   Kiccādhikaraṇaṃ   katīhi   samathehi   sammati  .  kiccādhikaraṇaṃ
ekena samathena sammati sammukhāvinayenāti.
                Samathakkhandhakaṃ niṭṭhitaṃ catutthaṃ 1-.
                     ------------
@Footnote: 1 Ma. samathakkhandhako niṭṭhito catuttho.


             The Pali Tipitaka in Roman Character Volume 6 page 361-374. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=682&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=682&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=682&items=13              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=682&items=13              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=682              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :