ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [457]   Evañca   pana   bhikkhave   dātabbo  .  tena  bhikkhave
bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  vuḍḍhānaṃ
bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā
evamassa    vacanīyo   ahaṃ   bhante   dve   saṅghādisesā   āpattiyo
āpajjiṃ    dvemāsapaṭicchannāyo   tassa   me   etadahosi   ahaṃ   kho
dve    saṅghādisesā    āpattiyo    āpajjiṃ    dvemāsapaṭicchannāyo
yannūnāhaṃ      saṅghaṃ      dvinnaṃ     āpattīnaṃ     dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ    yāceyyanti    sohaṃ    saṅghaṃ    dvinnaṃ    āpattīnaṃ
dvemāsapaṭicchannānaṃ   ekamāsaparivāsaṃ   yāciṃ  tassa  me  saṅgho  dvinnaṃ
āpattīnaṃ   dvemāsapaṭicchannānaṃ   ekamāsaparivāsaṃ   adāsi   tassa   me
parivasantassa    lajjidhammo   okkami   ahaṃ   kho   dve   saṅghādisesā
āpattiyo    āpajjiṃ   dvemāsapaṭicchannāyo   tassa   me   etadahosi
ahaṃ  kho  dve  saṅghādisesā  āpattiyo  āpajjiṃ  dvemāsapaṭicchannāyo
yannūnāhaṃ   saṅghaṃ  dvinnaṃ  āpattīnaṃ  dvemāsapaṭicchannānaṃ  ekamāsaparivāsaṃ
yāceyyanti    sohaṃ    saṅghaṃ   dvinnaṃ   āpattīnaṃ   dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ      yāciṃ      tassa      me     saṅgho     davinnaṃ
āpattīnaṃ   dvemāsapaṭicchannānaṃ   ekamāsaparivāsaṃ   adāsi   tassa   me
parivasantassa   lajjidhammo   okkami   yannūnānaṃ   saṅghaṃ  dvinnaṃ  āpattīnaṃ
dvemāsapaṭicchannānaṃ   itarampi   māsaparivāsaṃ   yāceyyanti  sohaṃ  bhante
Saṅghaṃ   dvinnaṃ   āpattīnaṃ   dvemāsapaṭicchannānaṃ   itarampi   māsaparivāsaṃ
yācāmīti. Dutiyampi yācitabbo tatiyampi yācitabbo.



             The Pali Tipitaka in Roman Character Volume 6 page 236-237. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=457&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=457&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=457&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=457&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=457              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :