ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [440]   Tena   kho   pana   samayena  aññataro  bhikkhu  sambahulā
saṅghādisesā     āpattiyo    āpanno    hoti    ekā    āpatti
ekāhapaṭicchannā   ekā   āpatti   dvīhapaṭicchannā   ekā   āpatti
tīhapaṭicchannā    ekā    āpatti    catūhapaṭicchannā   ekā   āpatti
pañcāhapaṭicchannā     ekā     āpatti     chāhapaṭicchannā     ekā
āpatti     sattāhapaṭicchannā    ekā    āpatti    aṭṭhāhapaṭicchannā
ekā   āpatti   navāhapaṭicchannā  ekā  āpatti  dasāhapaṭicchannā .
So    bhikkhūnaṃ    ārocesi   ahaṃ   āvuso   sambahulā   saṅghādisesā
āpattiyo    āpajjiṃ    ekā    āpatti   ekāhapaṭicchannā   .pe.
Ekā  āpatti  dasāhapaṭicchannā  kathaṃ  nu  kho  mayā  paṭipajjitabbanti .
Te     bhikkhū     bhagavato     etamatthaṃ    ārocesuṃ    .    tenahi
bhikkhave    saṅgho   tassa   bhikkhuno   tāsaṃ   āpattīnaṃ   yā   āpatti
Dasāhapaṭicchannā tassā agghena samodhānaparivāsaṃ detu.
     [441]  Evañca  pana  bhikkhave  dātabbo . Tena bhikkhave bhikkhunā
saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   vuḍḍhānaṃ  bhikkhūnaṃ
pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ  paggahetvā  evamassa
vacanīyo   ahaṃ   bhante   sambahulā   saṅghādisesā   āpattiyo  āpajjiṃ
ekā     āpatti    ekāhapaṭicchannā    .pe.    ekā    āpatti
dasāhapaṭicchannā   sohaṃ   bhante   saṅghaṃ   tāsaṃ  āpattīnaṃ  yā  āpatti
dasāhapaṭicchannā    tassā    agghena   samodhānaparivāsaṃ   yācāmīti  .
Dutiyampi yācitabbo tatiyampi yācitabbo.
     [442] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {442.1}  suṇātu  me bhante saṅgho ayaṃ itthannāmo bhikkhu sambahulā
saṅghādisesā   āpattiyo   āpajji   ekā  āpatti  ekāhapaṭicchannā
.pe.   ekā   āpatti   dasāhapaṭicchannā  so  saṅghaṃ  tāsaṃ  āpattīnaṃ
yā    āpatti    dasāhapaṭicchannā   tassā   agghena   samodhānaparivāsaṃ
yācati   .   yadi   saṅghassa   pattakallaṃ   saṅgho  itthannāmassa  bhikkhuno
tāsaṃ    āpattīnaṃ   yā   āpatti   dasāhapaṭicchannā   tassā   agghena
samodhānaparivāsaṃ dadeyya. Esā ñatti.
     {442.2}    Suṇātu   me   bhante   saṅgho   ayaṃ   itthannāmo
bhikkhu       sambahulā      saṅghādisesā      āpattiyo      āpajji
ekā       āpatti       ekāhapaṭicchannā      .pe.      ekā
āpatti     dasāhapaṭicchannā     so     saṅghaṃ     tāsaṃ     āpattīnaṃ
Yā    āpatti    dasāhapaṭicchannā   tassā   agghena   samodhānaparivāsaṃ
yācati   .   saṅgho   itthannāmassa   bhikkhuno   tāsaṃ   āpattīnaṃ   yā
āpatti   dasāhapaṭicchannā   tassā   agghena  samodhānaparivāsaṃ  deti .
Yassāyasmato   khamati   itthannāmassa   bhikkhuno   tāsaṃ   āpattīnaṃ   yā
āpatti     dasāhapaṭicchannā    tassā    agghena    samodhānaparivāsassa
dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {442.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .pe.  dinno  saṅghena  itthannāmassa  bhikkhuno  tāsaṃ  āpattīnaṃ
yā    āpatti   dasāhapaṭicchannā   tassā   agghena   samodhānaparivāso
khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [443]   Tena   kho   pana   samayena  aññataro  bhikkhu  sambahulā
saṅghādisesā     āpattiyo    āpanno    hoti    ekā    āpatti
ekāhapaṭicchannā   dve   āpattiyo   dvīhapaṭicchannāyo   1-   tisso
āpattiyo    tīhapaṭicchannāyo   catasso   āpattiyo   catūhapaṭicchannāyo
pañca     āpattiyo    pañcāhapaṭicchannāyo    1-    cha    āpattiyo
chāhapaṭicchannāyo  1-  satta  āpattiyo  sattāhapaṭicchannāyo  1-  aṭṭha
āpattiyo   aṭṭhāhapaṭicchannāyo   nava   āpattiyo   navāhapaṭicchannāyo
dasa     āpattiyo     dasāhapaṭicchannāyo     .     so      bhikkhūnaṃ
ārocesi    ahaṃ    āvuso    sambahulā    saṅghādisesā   āpattiyo
āpajjiṃ   ekā   āpatti   ekāhapaṭicchannā   .pe.  dasa  āpattiyo
@Footnote: 1 Yu. ... channā. ito paraṃ sabbattha eseva nayo.
Dasāhapaṭicchannāyo   kathaṃ   nu   kho   mayā   paṭipajjitabbanti   .   te
bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ   .   tenahi   bhikkhave  saṅgho
tassa   bhikkhuno   tāsaṃ   āpattīnaṃ  yā  āpattiyo  sabbacirapaṭicchannāyo
tāsaṃ agghena samodhānaparivāsaṃ detu.
     [444]   Evañca   pana   bhikkhave   dātabbo  .  tena  bhikkhave
bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarasaṅgaṃ   karitvā   .pe.
Evamassa   vacanīyo   ahaṃ   bhante   sambahulā  saṅghādisesā  āpattiyo
āpajjiṃ   ekā   āpatti   ekāhapaṭicchannā   .pe.  dasa  āpattiyo
dasāhapaṭicchannāyo    sohaṃ    bhante    saṅghaṃ   tāsaṃ   āpattīnaṃ   yā
āpattiyo    sabbacirapaṭicchannāyo    tāsaṃ    agghena   samodhānaparivāsaṃ
yācāmīti. Dutiyampi yācitabbo tatiyampi yācitabbo.
     [445] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {445.1}  suṇātu  me bhante saṅgho ayaṃ itthannāmo bhikkhu sambahulā
saṅghādisesā   āpattiyo   āpajji   ekā  āpatti  ekāhapaṭicchannā
.pe.    dasa    āpattiyo    dasāhapaṭicchannāyo   so   saṅghaṃ   tāsaṃ
āpattīnaṃ    yā    āpattiyo    sabbacirapaṭicchannāyo   tāsaṃ   agghena
samodhānaparivāsaṃ  yācati  .  yadi  saṅghassa  pattakallaṃ  saṅgho itthannāmassa
bhikkhuno    tāsaṃ    āpattīnaṃ    yā   āpattiyo   sabbacirapaṭicchannāyo
tāsaṃ agghena samodhānaparivāsaṃ dadeyya. Esā ñatti.
     {445.2}  Suṇātu  me bhante saṅgho ayaṃ itthannāmo bhikkhu sambahulā
Saṅghādisesā   āpattiyo   āpajji   ekā  āpatti  ekāhapaṭicchannā
.pe.   dasa  āpattiyo  dasāhapaṭicchannāyo  so  saṅghaṃ  tāsaṃ  āpattīnaṃ
yā   āpattiyo   sabbacirapaṭicchannāyo   tāsaṃ  agghena  samodhānaparivāsaṃ
yācati   .   saṅgho   itthannāmassa   bhikkhuno   tāsaṃ   āpattīnaṃ   yā
āpattiyo    sabbacirapaṭicchannāyo    tāsaṃ    agghena   samodhānaparivāsaṃ
deti    .    yassāyasmato    khamati    itthannāmassa   bhikkhuno   tāsaṃ
āpattīnaṃ    yā    āpattiyo    sabbacirapaṭicchannāyo   tāsaṃ   agghena
samodhānaparivāsassa    dānaṃ    so    tuṇhassa    yassa   nakkhamati   so
bhāseyya.
     {445.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi    .pe.    dinno    saṅghena   itthannāmassa   bhikkhuno   tāsaṃ
āpattīnaṃ    yā    āpattiyo    sabbacirapaṭicchannāyo   tāsaṃ   agghena
samodhānaparivāso    khamati    saṅghassa    tasmā   tuṇhī   .   evametaṃ
dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 6 page 218-222. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=440&items=6&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=440&items=6              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=440&items=6&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=440&items=6&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=440              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :