ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [405]   Evañca   pana  bhikkhave  mūlāya  paṭikassitabbo  .  tena
bhikkhave   udāyinā   bhikkhunā   saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā   vuḍḍhānaṃ   bhikkhūnaṃ  pāde  vanditvā  ukkuṭikaṃ  nisīditvā  añjaliṃ
paggahetvā   evamassa   vacanīyo   ahaṃ  bhante  ekaṃ  āpattiṃ  āpajjiṃ
sañcetanikaṃ    sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    sohaṃ   saṅghaṃ   ekissā
āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā  pañcāhapaṭicchannāya pañcāhaparivāsaṃ
Yāciṃ   .   tassa   me   saṅgho   ekissā   āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā     pañcāhapaṭicchannāya     pañcāhaparivāsaṃ    adāsi   .
Sohaṃ  parivasanto  antarā  ekaṃ  āpattiṃ  āpajjiṃ  sañcetanikaṃ sukkavisaṭṭhiṃ
appaṭicchannaṃ   sohaṃ   saṅghaṃ  antarā  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā   appaṭicchannāya   mūlāya   paṭikassanaṃ   yāciṃ   .   taṃ  maṃ
saṅgho   antarā   ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
appaṭicchannāya mūlāya paṭikassi.
     {405.1}  Sohaṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ
āpajjiṃ  sañcetanikaṃ  sukkavisaṭṭhiṃ  appaṭicchannaṃ  sohaṃ saṅghaṃ antarā ekissā
āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā  appaṭicchannāya  mūlāya  paṭikassanaṃ
yāciṃ   .   taṃ  maṃ  saṅgho  antarā  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā  appaṭicchannāya  mūlāya  paṭikassi  .  sohaṃ  parivutthaparivāso
saṅghaṃ   tissannaṃ   āpattīnaṃ   chārattaṃ   mānattaṃ   yāciṃ   .  tassa  me
saṅgho    tissannaṃ   āpattīnaṃ   chārattaṃ   mānattaṃ   adāsi   .   sohaṃ
mānattaṃ    caranto    antarā   ekaṃ   āpattiṃ   āpajjiṃ   sañcetanikaṃ
sukkavisaṭṭhiṃ    appaṭicchannaṃ   sohaṃ   bhante   saṅghaṃ   antarā   ekissā
āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya
paṭikassanaṃ yācāmīti. Dutiyampi yācitabbā tatiyampi yācitabbā.



             The Pali Tipitaka in Roman Character Volume 6 page 189-190. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=405&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=405&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=405&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=405&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=405              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :