ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [404]   So  mānattaṃ  caranto  antarā  ekaṃ  āpattiṃ  āpajji
sañcetanikaṃ    sukkavisaṭṭhiṃ   appaṭicchannaṃ   .   so   bhikkhūnaṃ   ārocesi
ahaṃ    āvuso    ekaṃ    āpattiṃ   āpajjiṃ   sañcetanikaṃ   sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ    sohaṃ   saṅghaṃ   ekissā   āpattiyā   sañcetanikāya
sukkavisaṭṭhiyā     pañcāhapaṭicchannāya    pañcāhaparivāsaṃ    yāciṃ    tassa
me    saṅgho    ekissā    āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
pañcāhapaṭicchannāya     pañcāhaparivāsaṃ     adāsi    sohaṃ    parivasanto
antarā   ekaṃ   āpattiṃ   āpajjiṃ  sañcetanikaṃ  sukkavisaṭṭhiṃ  appaṭicchannaṃ
sohaṃ   saṅghaṃ  antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
appaṭicchannāya   mūlāya   paṭikassanaṃ   yāciṃ   taṃ   maṃ   saṅgho   antarā
Ekissā    āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya
mūlāya    paṭikassi    sohaṃ    parivutthaparivāso   mānattāraho   antarā
ekaṃ   āpattiṃ   āpajjiṃ   sañcetanikaṃ   sukkavisaṭṭhiṃ   appaṭicchannaṃ  sohaṃ
saṅghaṃ    antarā   ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
appaṭicchannāya   mūlāya   paṭikassanaṃ   yāciṃ   taṃ   maṃ   saṅgho   antarā
ekissā    āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya
mūlāya   paṭikassi   sohaṃ   parivutthaparivāso   saṅghaṃ   tissannaṃ   āpattīnaṃ
chārattaṃ    mānattaṃ   yāciṃ   tassa   me   saṅgho   tissannaṃ   āpattīnaṃ
chārattaṃ   mānattaṃ   adāsi   sohaṃ   mānattaṃ   caranto   antarā  ekaṃ
āpattiṃ    āpajjiṃ    sañcetanikaṃ    sukkavisaṭṭhiṃ    appaṭicchannaṃ    kathaṃnu
kho    mayā    paṭipajjitabbanti   .   te   bhikkhū   bhagavato   etamatthaṃ
ārocesuṃ  .  tenahi  bhikkhave  saṅgho  udāyiṃ  bhikkhuṃ  antarā  ekissā
āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya
paṭikassitvā chārattaṃ mānattaṃ detu.



             The Pali Tipitaka in Roman Character Volume 6 page 188-189. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=404&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=404&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=404&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=404&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=404              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :