ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [403] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {403.1}  suṇātu  me  bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ  pañcāhapaṭicchannaṃ  so  saṅghaṃ  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
pañcāhaparivāsaṃ  yāci  .  saṅgho  udāyissa  bhikkhuno  ekissā āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā     pañcāhapaṭicchannāya    pañcāhaparivāsaṃ
adāsi  .  so  parivasanto  antarā  ekaṃ  āpattiṃ  āpajji  sañcetanikaṃ
sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ   antarā   ekissā  āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya    paṭikassanaṃ
yāci    .   saṅgho   udāyiṃ   bhikkhuṃ   antarā   ekissā   āpattiyā
sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya   mūlāya  paṭikassi  .  so
parivutthaparivāso    mānattāraho    antarā   ekaṃ   āpattiṃ   āpajji
Sañcetanikaṃ   sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ   antarā  ekissā
āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya
paṭikassanaṃ    yāci    .   saṅgho   udāyiṃ   bhikkhuṃ   antarā   ekissā
āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya
paṭikassi   .   so   parivutthaparivāso  saṅghaṃ  tissannaṃ  āpattīnaṃ  chārattaṃ
mānattaṃ    yācati   .   yadi   saṅghassa   pattakallaṃ   saṅgho   udāyissa
bhikkhuno   tissannaṃ   āpattīnaṃ   chārattaṃ   mānattaṃ   dadeyya  .  esā
ñatti.
     {403.2}   Suṇātu  me  bhante  saṅgho  ayaṃ  udāyi  bhikkhu  ekaṃ
āpattiṃ    āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ   pañcāhapaṭicchannaṃ   so
saṅghaṃ      ekissā     āpattiyā     sañcetanikāya     sukkavisaṭṭhiyā
pañcāhapaṭicchannāya    pañcāhaparivāsaṃ    yāci    .   saṅgho   udāyissa
bhikkhuno     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
pañcāhapaṭicchannāya    pañcāhaparivāsaṃ    adāsi    .   so   parivasanto
antarā   ekaṃ   āpattiṃ   āpajji  sañcetanikaṃ  sukkavisaṭṭhiṃ  appaṭicchannaṃ
so   saṅghaṃ   antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
appaṭicchannāya  mūlāya  paṭikassanaṃ  yāci  .  saṅgho  udāyiṃ  bhikkhuṃ antarā
ekissā    āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya
mūlāya   paṭikassi  .  so  parivutthaparivāso  mānattāraho  antarā  ekaṃ
āpattiṃ   āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ
antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā appaṭicchannāya
Mūlāya   paṭikassanaṃ   yāci   .  saṅgho  udāyiṃ  bhikkhuṃ  antarā  ekissā
āpattiyā       sañcetanikāya       sukkavisaṭṭhiyā      appaṭicchannāya
mūlāya   paṭikassi   .   so   parivutthaparivāso  saṅghaṃ  tissannaṃ  āpattīnaṃ
chārattaṃ   mānattaṃ   yācati   .   saṅgho   udāyissa   bhikkhuno  tissannaṃ
āpattīnaṃ   chārattaṃ   mānattaṃ   deti  .  yassāyasmato  khamati  udāyissa
bhikkhuno   tissannaṃ   āpattīnaṃ   chārattaṃ  mānattassa  dānaṃ  so  tuṇhassa
yassa nakkhamati so bhāseyya.
     {403.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .pe.   dinnaṃ   saṅghena  udāyissa  bhikkhuno  tissannaṃ  āpattīnaṃ
chārattaṃ mānattaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 6 page 186-188. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=403&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=403&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=403&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=403&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=403              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :