ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [28]  Tīhi  bhikkhave  aṅgehi  samannāgatassa  bhikkhuno ākaṅkhamāno
saṅgho    tajjanīyakammaṃ    kareyya    bhaṇḍanakārako   hoti   kalahakārako
vivādakārako    bhassakārako    saṅghe   adhikaraṇakārako   bālo   hoti
abyatto   āpattibahulo   anapadāno   gihisaṃsaṭṭho  viharati  ananulomikehi
gihisaṃsaggehi     imehi    kho    bhikkhave    tīhaṅgehi    samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya.
     [29]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa   bhikkhuno
ākaṅkhamāno    saṅgho    tajjanīyakammaṃ   kareyya   adhisīle   sīlavipanno
hoti    ajjhācāre   ācāravipanno   hoti   atidiṭṭhiyā   diṭṭhivipanno
hoti    imehi    kho    bhikkhave   tīhaṅgehi   samannāgatassa   bhikkhuno
ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya.
     [30]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa   bhikkhuno
ākaṅkhamāno    saṅgho    tajjanīyakammaṃ    kareyya    buddhassa    avaṇṇaṃ
bhāsati     dhammassa    avaṇṇaṃ    bhāsati    saṅghassa    avaṇṇaṃ    bhāsati
imehi   kho   bhikkhave   tīhaṅgehi  samannāgatassa  bhikkhuno  ākaṅkhamāno
saṅgho tajjanīyakammaṃ kareyya.
     [31]   Tiṇṇaṃ  bhikkhave  bhikkhūnaṃ  ākaṅkhamāno  saṅgho  tajjanīyakammaṃ
kareyya    eko    bhaṇḍanakārako    .pe.    saṅghe   adhikaraṇakārako
eko   bālo   hoti   abyatto   āpattibahulo   anapadāno   eko
gihisaṃsaṭṭho   viharati   ananulomikehi   gihisaṃsaggehi   imesaṃ  kho  bhikkhave
tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya.
     [32]   Aparesaṃpi   bhikkhave   tiṇṇaṃ  bhikkhūnaṃ  ākaṅkhamāno  saṅgho
tajjanīyakammaṃ    kareyya   eko   adhisīle   sīlavipanno   hoti   eko
ajjhācāre   ācāravipanno   hoti   eko   atidiṭṭhiyā   diṭṭhivipanno
hoti   imesaṃ   kho   bhikkhave   tiṇṇaṃ   bhikkhūnaṃ   ākaṅkhamāno   saṅgho
Tajjanīyakammaṃ kareyya.
     [33]   Aparesaṃpi   bhikkhave   tiṇṇaṃ  bhikkhūnaṃ  ākaṅkhamāno  saṅgho
tajjanīyakammaṃ    kareyya    eko    buddhassa   avaṇṇaṃ   bhāsati   eko
dhammassa     avaṇṇaṃ    bhāsati    eko    saṅghassa    avaṇṇaṃ    bhāsati
imesaṃ   kho   bhikkhave  tiṇṇaṃ  bhikkhūnaṃ  ākaṅkhamāno  saṅgho  tajjanīyakammaṃ
kareyya.
                  Ākaṅkhamānacchakkaṃ niṭṭhitaṃ.
     [34]   Saṅghena  1-  tajjanīyakammakatena  bhikkhave  bhikkhunā  sammā
vattitabbaṃ    .    tatrāyaṃ    sammāvattanā   na   upasampādetabbaṃ   na
nissayo  dātabbo  na  sāmaṇero  upaṭṭhāpetabbo  na bhikkhunovādakasammati
sāditabbā       sammatenapi       bhikkhuniyo      na      ovaditabbā
yāya   āpattiyā   saṅghena   tajjanīyakammaṃ   kataṃ   hoti   sā  āpatti
na   āpajjitabbā   aññā   va   tādisikā   tato   vā   pāpiṭṭhatarā
kammaṃ    na    garahitabbaṃ    kammikā   na   garahitabbā   na   pakatattassa
bhikkhuno    uposatho    ṭhapetabbo    na    pavāraṇā   ṭhapetabbā   na
savacanīyaṃ    kātabbaṃ    na    anuvādo    paṭṭhapetabbo   na   okāso
kāretabbo   na   codetabbo   na  sāretabbo  na  bhikkhū  2-  bhikkhūhi
sampayojetabbanti.
              Tajjanīyakamme aṭṭhārasavattaṃ niṭṭhitaṃ.
     [35]   Athakho   saṅgho   paṇḍukalohitakānaṃ   bhikkhūnaṃ   tajjanīyakammaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati .      2 Ma. Yu. ayaṃ pāṭho na dissati.
Akāsi   .   te   saṅghena   tajjanīyakammakatā   sammā   vattanti  lomaṃ
pātenti   netthāraṃ   vattanti   bhikkhū   upasaṅkamitvā   evaṃ   vadenti
mayaṃ    āvuso    saṅghena   tajjanīyakammakatā   sammā   vattāma   lomaṃ
pātema   netthāraṃ   vattāma  kathaṃ  nu  kho  amhehi  paṭipajjitabbanti .
[1]-   Bhagavato   etamatthaṃ   ārocesuṃ   .   tenahi  bhikkhave  saṅgho
paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambhetu.
     [36]    Pañcahi    bhikkhave    aṅgehi   samannāgatassa   bhikkhuno
tajjanīyakammaṃ    na    paṭippassambhetabbaṃ    upasampādeti   nissayaṃ   deti
sāmaṇeraṃ     upaṭṭhāpeti    bhikkhunovādakasammatiṃ    sādiyati    sammatopi
bhikkhuniyo   ovadati   imehi   kho   bhikkhave  pañcahaṅgehi  samannāgatassa
bhikkhuno tajjanīyakammaṃ na paṭippassambhetabbaṃ.
     [37]   Aparehipi   bhikkhave   pañcahaṅgehi  samannāgatassa  bhikkhuno
tajjanīyakammaṃ    na    paṭippassambhetabbaṃ    yāya    āpattiyā   saṅghena
tajjanīyakammaṃ    kataṃ    hoti    taṃ    āpattiṃ   āpajjati   aññaṃ   vā
tādisikaṃ    tato   vā   pāpiṭṭhataraṃ   kammaṃ   garahati   kammike   garahati
imehi   kho   bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno  tajjanīyakammaṃ
na paṭippassambhetabbaṃ.
     [38]    Aṭṭhahi    bhikkhave    aṅgehi   samannāgatassa   bhikkhuno
tajjanīyakammaṃ    na    paṭippassambhetabbaṃ   pakatattassa   bhikkhuno   uposathaṃ
ṭhapeti    pavāraṇaṃ    ṭhapeti    savacanīyaṃ    karoti   anuvādaṃ   paṭṭhapeti
@Footnote: 1 Ma. bhikkhū.
Okāsaṃ   kāreti   codeti   sāreti   bhikkhū  1-  bhikkhūhi  sampayojeti
imehi   kho   bhikkhave  aṭṭhahaṅgehi  samannāgatassa  bhikkhuno  tajjanīyakammaṃ
na paṭippassambhetabbaṃ.
              Napaṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.
     [39]    Pañcahi    bhikkhave    aṅgehi   samannāgatassa   bhikkhuno
tajjanīyakammaṃ   paṭippassambhetabbaṃ   na   upasampādeti   na   nissayaṃ  deti
na     sāmaṇeraṃ    upaṭṭhāpeti    na    bhikkhunovādakasammatiṃ    sādiyati
sammatopi   bhikkhuniyo   na   ovadati   imehi  kho  bhikkhave  pañcahaṅgehi
samannāgatassa bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ.
     [40]   Aparehipi   bhikkhave   pañcahaṅgehi  samannāgatassa  bhikkhuno
tajjanīyakammaṃ     paṭippassambhetabbaṃ     yāya     āpattiyā     saṅghena
tajjanīyakammaṃ   kataṃ  hoti  taṃ  āpattiṃ  na  āpajjati  aññaṃ  vā  tādisikaṃ
tato   vā   pāpapiṭṭhataraṃ  kammaṃ  na  garahati  kammike  na  garahati  imehi
kho    bhikkhave    pañcahaṅgehi    samannāgatassa   bhikkhuno   tajjanīyakammaṃ
paṭippassambhetabbaṃ.
     [41]  Aṭṭhahi  bhikkhave  aṅgehi  samannāgatassa bhikkhuno tajjanīyakammaṃ
paṭippassambhetabbaṃ    na    pakatattassa   bhikkhuno   uposathaṃ   ṭhapeti   na
pavāraṇaṃ   ṭhapeti   na   savacanīyaṃ   karoti   na   anuvādaṃ   paṭṭhapeti  na
okāsaṃ   kāreti    na   codeti   na  sāreti  na  bhikkhū  1-  bhikkhūhi
sampayojeti    imehi    kho    bhikkhave    aṭṭhahaṅgehi   samannāgatassa
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.
Bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ.
              Paṭippassambhetabbaṃ aṭṭhārasakaṃ niṭṭhitaṃ.
     [42]  Evañca  pana  bhikkhave  paṭippassambhetabbaṃ  .  tehi bhikkhave
paṇḍukalohitakehi    bhikkhūhi   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ
karitvā   vuḍḍhānaṃ   bhikkhūnaṃ  pāde  vanditvā  ukkuṭikaṃ  nisīditvā  añjaliṃ
paggahetvā   evamassa  vacanīyo   mayaṃ  bhante  saṅghena  tajjanīyakammakatā
sammā   vattāma   lomaṃ   pātema   netthāraṃ   vattāma  tajjanīyakammassa
paṭippassaddhiṃ    yācāmāti    .    dutiyampi   yācitabbā   .   tatiyampi
yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {42.1}   suṇātu   me   bhante   saṅgho   ime  paṇḍukalohitakā
bhikkhū   saṅghena   tajjanīyakammakatā   sammā   vattanti   lomaṃ   pātenti
netthāraṃ    vattanti    tajjanīyakammassa    paṭippassaddhiṃ    yācanti   .
Yadi     saṅghassa     pattakallaṃ     saṅgho    paṇḍukalohitakānaṃ    bhikkhūnaṃ
tajjanīyakammaṃ paṭippassambheyya. Esā ñatti.
     {42.2}   Suṇātu   me   bhante   saṅgho   ime  paṇḍukalohitakā
bhikkhū   saṅghena   tajjanīyakammakatā   sammā   vattanti   lomaṃ   pātenti
netthāraṃ    vattanti    tajjanīyakammassa    paṭippassaddhiṃ    yācanti   .
Saṅgho    paṇḍukalohitakānaṃ    bhikkhūnaṃ   tajjanīyakammaṃ   paṭippassambheti  .
Yassāyasmato     khamati     paṇḍukalohitakānaṃ    bhikkhūnaṃ    tajjanīyakammassa
paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya.
     {42.3}     Dutiyampi     etamatthaṃ     vadāmi     .    suṇātu
Me   bhante   .pe.   yassāyasmato   khamati   paṇḍukalohitakānaṃ   bhikkhūnaṃ
tajjanīyakammassa     paṭippassaddhi     so    tuṇhassa    yassa    nakkhamati
so bhāseyya.
     {42.4}  Tatiyampi  etamatthaṃ  vadāmi  .  suṇātu  me bhante saṅgho
ime    paṇḍukalohitakā    bhikkhū    saṅghena    tajjanīyakammakatā   sammā
vattanti    lomaṃ    pātenti     netthāraṃ    vattanti   tajjanīyakammassa
paṭippassaddhiṃ     yācanti     .    saṅgho    paṇḍukalohitakānaṃ    bhikkhūnaṃ
tajjanīyakammaṃ      paṭippassambheti      .      yassāyasmato      khamati
paṇḍukalohitakānaṃ     bhikkhūnaṃ     tajjanīyakammassa     paṭippassaddhi     so
tuṇhassa yassa nakkhamati so bhāseyya.
     {42.5}    Paṭippassaddhaṃ    saṅghena    paṇḍukalohitakānaṃ    bhikkhūnaṃ
tajjanīyakammaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
                  Tajjanīyakammaṃ paṭhamaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 12-18. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=28&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=28&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=28&items=15              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=28&items=15              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=28              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :