ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [251]  Tīhi  bhikkhave  aṅgehi  samannāgatassa bhikkhuno ākaṅkhamāno
saṅgho   āpattiyā   appaṭikamme  ukkhepanīyakammaṃ  kareyya  bhaṇḍanakārako
hoti   kalahakārako   vivādakārako   bhassakārako  saṅghe  adhikaraṇakārako
bālo   hoti   abyatto   āpattibahulo  anapadāno  gihisaṃsaṭṭho  viharati
ananulomikehi     gihisaṃsaggehi    imehi    kho    bhikkhave    tīhaṅgehi
samannāgatassa   bhikkhuno   ākaṅkhamāno   saṅgho  āpattiyā  appaṭikamme
ukkhepanīyakammaṃ kareyya.
     [252]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa  bhikkhuno
ākaṅkhamāno     saṅgho    āpattiyā    appaṭikamme    ukkhepanīyakammaṃ
Kareyya    adhisīle    sīlavipanno   hoti   ajjhācāre   ācāravipanno
hoti    atidiṭṭhiyā    diṭṭhivipanno    hoti     imehi   kho   bhikkhave
tīhaṅgehi   samannāgatassa   bhikkhuno   ākaṅkhamāno   saṅgho   āpattiyā
appaṭikamme ukkhepanīyakammaṃ kareyya.
     [253]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa  bhikkhuno
ākaṅkhamāno     saṅgho    āpattiyā    appaṭikamme    ukkhepanīyakammaṃ
kareyya    buddhassa    avaṇṇaṃ    bhāsati    dhammassa    avaṇṇaṃ    bhāsati
saṅghassa   avaṇṇaṃ   bhāsati  imehi  kho  bhikkhave  tīhaṅgehi  samannāgatassa
bhikkhuno   ākaṅkhamāno  saṅgho  āpattiyā  appaṭikamme   ukkhepanīyakammaṃ
kareyya.
     [254]   Tiṇṇaṃ  bhikkhave  bhikkhūnaṃ  ākaṅkhamāno  saṅgho  āpattiyā
appaṭikamme     ukkhepanīyakammaṃ     kareyya     eko    bhaṇḍanakārako
hoti   kalahakārako   vivādakārako   bhassakārako  saṅghe  adhikaraṇakārako
eko   bālo   hoti   abyatto   āpattibahulo   anapadāno   eko
gihisaṃsaṭṭho   viharati   ananulomikehi   gihisaṃsaggehi   imesaṃ  kho  bhikkhave
tiṇṇaṃ    bhikkhūnaṃ    ākaṅkhamāno    saṅgho    āpattiyā    appaṭikamme
ukkhepanīyakammaṃ kareyya.
     [255]   Aparesaṃpi   bhikkhave  tiṇṇaṃ  bhikkhūnaṃ  ākaṅkhamāno  saṅgho
āpattiyā    appaṭikamme   ukkhepanīyakammaṃ   kareyya   eko   adhisīle
sīlavipanno    hoti    eko    ajjhācāre    ācāravipanno    hoti
Eko    atidiṭṭhiyā    diṭṭhivipanno    hoti    imesaṃ   kho   bhikkhave
tiṇṇaṃ    bhikkhūnaṃ    ākaṅkhamāno    saṅgho    āpattiyā    appaṭikamme
ukkhepanīyakammaṃ kareyya.
     [256]   Aparesaṃpi   bhikkhave  tiṇṇaṃ  bhikkhūnaṃ  ākaṅkhamāno  saṅgho
āpattiyā    appaṭikamme   ukkhepanīyakammaṃ   kareyya   eko   buddhassa
avaṇṇaṃ   bhāsati   eko   dhammassa   avaṇṇaṃ   bhāsati   eko   saṅghassa
avaṇṇaṃ   bhāsati   imesaṃ   kho   bhikkhave   tiṇṇaṃ   bhikkhūnaṃ  ākaṅkhamāno
saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya.
     [257]   Āpattiyā   appaṭikamme   ukkhepanīyakammakatena  bhikkhave
bhikkhunā    sammā    vattitabbaṃ    .    tatrāyaṃ    sammāvattanā    na
upasampādetabbaṃ     na     nissayo     dātabbo     na    sāmaṇero
upaṭṭhāpetabbo  na  bhikkhunovādakasammati  sāditabbā  sammatenapi  bhikkhuniyo
na   ovaditabbā   yāya   āpattiyā   saṅghena  āpattiyā  appaṭikamme
ukkhepanīyakammaṃ    kataṃ    hoti    sā    āpatti    na   āpajjitabbā
aññā    vā    tādisikā    tato    vā    pāpiṭṭhatarā   kammaṃ   na
garahitabbaṃ    kammikā    na    garahitabbā    na    pakatattassa   bhikkhuno
abhivādanaṃ     paccuṭṭhānaṃ     añjalikammaṃ    sāmīcikammaṃ    āsanābhihāro
seyyābhihāro     pādodakaṃ    pādapīṭhaṃ   pādakathalikaṃ   pattacīvarapaṭiggahaṇaṃ
nahāne   piṭṭhiparikammaṃ   sāditabbaṃ   na   pakatatto   bhikkhu   sīlavipattiyā
Anuddhaṃsetabbo   na   ācāravipattiyā   anuddhaṃsetabbo  na  diṭṭhivipattiyā
anuddhaṃsetabbo    na    ājīvavipattiyā    anuddhaṃsetabbo    na    bhikkhū
bhikkhūhi    bhedetabbā   na   gihiddhajo   dhāretabbo   na   titthiyaddhajo
dhāretabbo   na   titthiyā   sevitabbā   bhikkhū   sevitabbā  bhikkhusikkhā
sikkhitabbā   na   pakatattena   bhikkhunā   saddhiṃ   ekacchanne   āvāse
vatthabbaṃ    na    ekacchanne   anāvāse   vatthabbaṃ   na   ekacchanne
āvāse   vā   anāvāse   vā   vatthabbaṃ   pakatattaṃ   bhikkhuṃ   disvā
āsanā    vuṭṭhātabbaṃ   na   pakatatto   bhikkhu   āsādetabbo   anto
vā    bahi    vā   na   pakatattassa   bhikkhuno   uposatho   ṭhapetabbo
na    pavāraṇā    ṭhapetabbā   na   savacanīyaṃ   kātabbaṃ   na   anuvādo
paṭṭhapetabbo    na    okāso    kāretabbo   na   codetabbo   na
sāretabbo      na     bhikkhū     bhikkhūhi     sampayojetabbanti    .
Āpattiyā appaṭikamme ukkhepanīyakamme tecattāḷīsavattaṃ niṭṭhitaṃ.
     [258]  Athakho  saṅgho  channassa  bhikkhuno  āpattiyā  appaṭikamme
ukkhepanīyakammaṃ   akāsi  asambhogaṃ  saṅghena  .  so  saṅghena  āpattiyā
appaṭikamme    ukkhepanīyakammakato   tamhā   āvāsā   aññaṃ   āvāsaṃ
agamāsi  .  tattha  bhikkhū  neva  abhivādesuṃ  na  paccuṭṭhesuṃ  na añjalikammaṃ
na  sāmīcikammaṃ  akaṃsu  na  sakkariṃsu  na  garukariṃsu  na  mānesuṃ  na pūjesuṃ.
So     bhikkhūhi     asakkariyamāno     agarukariyamāno     amāniyamāno
apūjiyamāno      asakkārakato      tamhāpi      āvāsā      aññaṃ
Āvāsaṃ   agamāsi   .   tatthapi  bhikkhū  neva  abhivādesuṃ  na  paccuṭṭhesuṃ
na   añjalikammaṃ   na   sāmīcikammaṃ   akaṃsu   na  sakkariṃsu  na  garukariṃsu  na
mānesuṃ   na   pūjesuṃ   .   so  bhikkhūhi  asakkariyamāno  agarukariyamāno
amāniyamāno   apūjiyamāno   asakkārakato   tamhāpi   āvāsā   aññaṃ
āvāsaṃ   agamāsi   .   tatthapi  bhikkhū  neva  abhivādesuṃ  na  paccuṭṭhesuṃ
na   añjalikammaṃ   na   sāmīcikammaṃ   akaṃsu   na  sakkariṃsu  na  garukariṃsu  na
mānesuṃ   na   pūjesuṃ   .   so  bhikkhūhi  asakkariyamāno  agarukariyamāno
amāniyamāno  apūjiyamāno  asakkārakato  punadeva  kosambiṃ  paccāgacchi.
So    sammā    vattati    lomaṃ   pāteti   netthāraṃ   vattati   bhikkhū
upasaṅkamitvā  evaṃ  vadeti  ahaṃ  āvuso  saṅghena āpattiyā appaṭikamme
ukkhepanīyakammakato    sammā    vattāmi    lomaṃ    pātemi   netthāraṃ
vattāmi   kathaṃ   nu   kho  mayā  paṭipajjitabbanti  .  te  bhikkhū  bhagavato
etamatthaṃ   ārocesuṃ   .   tenahi   bhikkhave  saṅgho  channassa  bhikkhuno
āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetu.
     [259]  Pañcahi  bhikkhave  aṅgehi  samannāgatassa bhikkhuno āpattiyā
appaṭikamme    ukkhepanīyakammaṃ    na    paṭippassambhetabbaṃ   upasampādeti
nissayaṃ      deti     sāmaṇeraṃ     upaṭṭhāpeti     bhikkhunovādakasammatiṃ
sādiyati    sammatopi    bhikkhuniyo    ovadati    imehi   kho   bhikkhave
pañcahaṅgehi     samannāgatassa     bhikkhuno    āpattiyā    appaṭikamme
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.
     [260]   Aparehipi   bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno
āpattiyā     appaṭikamme    ukkhepanīyakammaṃ    na    paṭippassambhetabbaṃ
yāya   āpattiyā   saṅghena   āpattiyā   appaṭikamme   ukkhepanīyakammaṃ
kataṃ    hoti   taṃ   āpattiṃ   āpajjati   aññaṃ   vā   tādisikaṃ   tato
vā pāpiṭṭhataraṃ kammaṃ garahati kammike garahati .pe.
     [261]    Aparehipi    .pe.   pakatattassa   bhikkhuno   abhivādanaṃ
paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ sādiyati .pe.
     [262]   Aparehipi   .pe.   pakatattassa   bhikkhuno  seyyābhihāraṃ
pādodakaṃ     pādapīṭhaṃ     pādakathalikaṃ     pattacīvarapaṭiggahaṇaṃ     nahāne
piṭṭhiparikammaṃ sādiyati .pe.
     [263]  Aparehipi  .pe.  pakatattaṃ  bhikkhuṃ  sīlavipattiyā  anuddhaṃseti
ācāravipattiyā   anuddhaṃseti   diṭṭhivipattiyā   anuddhaṃseti  ājīvavipattiyā
anuddhaṃseti bhikkhū bhikkhūhi bhedeti .pe.
     [264]   Aparehipi  .pe.  gihiddhajaṃ  dhāreti  titthiyaddhajaṃ  dhāreti
titthiye sevati na bhikkhū sevati bhikkhusikkhāya na sikkhati .pe.
     [265]  Aparehipi  .pe.  pakattatena  bhikkhunā  saddhiṃ  ekacchanne
āvāse   vasati   ekacchanne  anāvāse  vasati  ekacchanne  āvāse
vā   anāvāse   vā   vasati   pakatattaṃ   bhikkhuṃ   disvā   āsanā  na
vuṭṭhāti   pakatattaṃ   bhikkhuṃ   āsādeti   anto   vā  bahi  vā  imehi
kho    bhikkhave    pañcahaṅgehi    samannāgatassa    bhikkhuno   āpattiyā
Appaṭikamme ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.
     [266]  Aṭṭhahi  bhikkhave  aṅgehi  samannāgatassa bhikkhuno āpattiyā
appaṭikamme     ukkhepanīyakammaṃ    na    paṭippassambhetabbaṃ    pakatattassa
bhikkhuno    uposathaṃ    ṭhapeti    pavāraṇaṃ    ṭhapeti    savacanīyaṃ   karoti
anuvādaṃ    paṭṭhapeti    okāsaṃ    kāreti   codeti   sāreti   bhikkhū
bhikkhūhi     sampayojeti     imehi     kho     bhikkhave    aṭṭhahaṅgehi
samannāgatassa    bhikkhuno    āpattiyā    appaṭikamme    ukkhepanīyakammaṃ
na paṭippassambhetabbaṃ.
     Āpattiyā   appaṭikamme   ukkhepanīyakamme  na  paṭippassambhetabba-
tecattāḷīsakaṃ niṭṭhitaṃ.
     [267]    Pañcahi    bhikkhave   aṅgehi   samannāgatassa   bhikkhuno
āpattiyā     appaṭikamme    ukkhepanīyakammaṃ    paṭippassambhetabbaṃ    na
upasampādeti    na   nissayaṃ   deti   na   sāmaṇeraṃ   upaṭṭhāpeti   na
bhikkhunovādakasammatiṃ  sādiyati  sammatopi  bhikkhuniyo  na  ovadati  imehi kho
bhikkhave   pañcahaṅgehi   samannāgatassa   bhikkhuno  āpattiyā  appaṭikamme
ukkhepanīyakammaṃ paṭippassambhetabbaṃ.
     [268]   Aparehipi   bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno
āpattiyā    appaṭikamme    ukkhepanīyakammaṃ   paṭippassambhetabbaṃ    yāya
āpattiyā    saṅghena   āpattiyā   appaṭikamme   ukkhepanīyakammaṃ   kataṃ
hoti    taṃ   āpattiṃ   nāpajjati   aññaṃ   vā   tādisikaṃ   tato   vā
Pāpiṭṭhataraṃ kammaṃ na garahati kammike na garahati .pe.
     [269]   Aparehipi   .pe.   na   pakatattassa  bhikkhuno  abhivādanaṃ
paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ sādiyati .pe.
     [270]   Aparehipi  .pe.  na  pakatattassa  bhikkhuno  seyyābhihāraṃ
pādodakaṃ     pādapīṭhaṃ     pādakathalikaṃ     pattacīvarapaṭiggahaṇaṃ     nahāne
piṭṭhiparikammaṃ sādiyati .pe.
     [271]   Aparehipi   .pe.   na   pakatattaṃ   bhikkhuṃ   sīlavipattiyā
anuddhaṃseti    na    ācāravipattiyā    anuddhaṃseti    na   diṭṭhivipattiyā
anuddhaṃseti    na    ājīvavipattiyā    anuddhaṃseti    na   bhikkhū   bhikkhūhi
bhedeti .pe.
     [272]   Aparehipi   .pe.  na  gihiddhajaṃ  dhāreti  na  titthiyaddhajaṃ
dhāreti     na    titthiye    sevati    bhikkhū    sevati    bhikkhusikkhāya
sikkhati .pe.
     [273]  Aparehipi  .pe.  na  pakatattena bhikkhunā saddhiṃ ekacchanne
āvāse     vasati     na    ekacchanne    anāvāse    vasati    na
ekacchanne   āvāse   vā   anāvāse   vā   vasati  pakatattaṃ  bhikkhuṃ
disvā   āsanā   vuṭṭhāti   na  pakatattaṃ  bhikkhuṃ  āsādeti  anto  vā
bahi   vā   imehi   kho   bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno
āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetabbaṃ.
     [274]    Aṭṭhahi    bhikkhave   aṅgehi   samannāgatassa   bhikkhuno
Āpattiyā     appaṭikamme    ukkhepanīyakammaṃ    paṭippassambhetabbaṃ    na
pakatattassa    bhikkhuno    uposathaṃ   ṭhapeti   na   pavāraṇaṃ   ṭhapeti   na
savacanīyaṃ   karoti   na   anuvādaṃ   paṭṭhapeti   na   okāsaṃ  kāreti  na
codeti   na   sāreti   na   bhikkhū   bhikkhūhi   sampayojeti  imehi  kho
bhikkhave   aṭṭhahaṅgehi   samannāgatassa   bhikkhuno  āpattiyā  appaṭikamme
ukkhepanīyakammaṃ paṭippassambhetabbaṃ.
     Āpattiyā    appaṭikamme    ukkhepanīyakamme   paṭippassambhetabba-
tecattāḷīsakaṃ niṭṭhitaṃ.
     [275]  Evañca  pana  bhikkhave  paṭippassambhetabbaṃ  .  tena [1]-
bhikkhave   channena   bhikkhunā   saṅghaṃ   upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā    vuḍḍhānaṃ    bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā
añjaliṃ    paggahetvā    evamassa    vacanīyo   ahaṃ   bhante   saṅghena
āpattiyā   appaṭikamme   ukkhepanīyakammakato   sammā   vattāmi   lomaṃ
pātemi   netthāraṃ   vattāmi  āpattiyā  appaṭikamme  ukkhepanīyakammassa
paṭippassaddhiṃ    yācāmīti    .    dutiyampi    yācitabbā   .   tatiyampi
yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {275.1}  suṇātu  me  bhante  saṅgho  ayaṃ  channo  bhikkhu saṅghena
āpattiyā    appaṭikamme   ukkhepanīyakammakato   sammā   vattati   lomaṃ
pāteti   netthāraṃ   vattati   āpattiyā  appaṭikamme  ukkhepanīyakammassa
paṭippassaddhiṃ   yācati   .   yadi   saṅghassa   pattakallaṃ   saṅgho  channassa
@Footnote: 1 Ma. hi.
Bhikkhuno   āpattiyā   appaṭikamme   ukkhepanīyakammaṃ  paṭippassambheyya .
Esā ñatti.
     {275.2}  Suṇātu  me  bhante  saṅgho  ayaṃ  channo  bhikkhu saṅghena
āpattiyā     appaṭikamme     ukkhepanīyakammakato     sammā    vattati
lomaṃ     pāteti     netthāraṃ    vattati    āpattiyā    appaṭikamme
ukkhepanīyakammassa     paṭippassaddhiṃ    yācati    .    saṅgho    channassa
bhikkhuno   āpattiyā   appaṭikamme   ukkhepanīyakammaṃ   paṭippassambheti .
Yassāyasmato    khamati    channassa    bhikkhuno   āpattiyā   appaṭikamme
ukkhepanīyakammassa    paṭippassaddhi    so    tuṇhassa    yassa    nakkhamati
so bhāseyya.
     {275.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi  .  suṇātu  me  bhante  saṅgho ayaṃ channo bhikkhu saṅghena āpattiyā
appaṭikamme    ukkhepanīyakammakato    sammā    vattati   lomaṃ   pāteti
netthāraṃ     vattati     āpattiyā    appaṭikamme    ukkhepanīyakammassa
paṭippassaddhiṃ    yācati    .    saṅgho   channassa   bhikkhuno   āpattiyā
appaṭikamme     ukkhepanīyakammaṃ    paṭippassambheti    .    yassāyasmato
khamati   channassa   bhikkhuno   āpattiyā   appaṭikamme   ukkhepanīyakammassa
paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya.
     {275.4}   Paṭippassaddhaṃ   saṅghena   channassa  bhikkhuno  āpattiyā
appaṭikamme    ukkhepanīyakammaṃ    khamati    saṅghassa   tasmā   tuṇhī  .
Evametaṃ dhārayāmīti.
     Āpattiyā appaṭikamme ukkhepanīyakammaṃ chaṭṭhaṃ niṭṭhitaṃ 1-.
@Footnote: 1 Ma. Yu. niṭṭhitaṃ chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 97-106. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=251&items=25              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=251&items=25&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=251&items=25              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=251&items=25              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=251              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :