ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [89]  Athakho  bhagavā  kusinārāyaṃ yathābhirantaṃ viharitvā yena ātumā
tena  cārikaṃ  pakkāmi  mahatā bhikkhusaṅghena saddhiṃ aḍḍhaterasehi bhikkhusatehi.
Tena   kho   pana   samayena  aññataro  nahāpitapubbo  1-  vuḍḍhapabbajito
ātumāyaṃ  paṭivasati  .  tassa  dve  dārakā honti mañjukā paṭibhāṇeyyakā
dakkhā   pariyodātasippā   sake   ācariyake  nahāpitakamme  .  assosi
kho  so  vuḍḍhapabbajito  bhagavā  kira  ātumaṃ  āgacchati mahatā bhikkhusaṅghena
saddhiṃ aḍḍhaterasehi bhikkhusatehīti.
     {89.1}  Athakho  so  vuḍḍhapabbajito  te dārake etadavoca bhagavā
kira   tātā  ātumaṃ  āgacchati  mahatā  bhikkhusaṅghena  saddhiṃ  aḍḍhaterasehi
bhikkhusatehi   gacchatha   tumhe   tātā  khurabhaṇḍaṃ  ādāya  nāḷiyāvāpakena
anugharakaṃ    anugharakaṃ    āhiṇḍatha   loṇaṃpi   telaṃpi   taṇḍulaṃpi   khādanīyaṃpi
saṃharatha  2-  bhagavato  āgatassa  yāgupānaṃ  karissāmāti  .  evaṃ tātāti
kho   te   dārakā   tassa   vuḍḍhapabbajitassa  paṭissuṇitvā  3-  khurabhaṇḍaṃ
ādāya    nāḷiyāvāpakena    anugharakaṃ    anugharakaṃ   āhiṇḍanti   loṇaṃpi
telaṃpi  taṇḍulaṃpi  khādanīyaṃpi  saṃharantā  .  manussā  te  dārake  mañjuke
paṭibhāṇeyyake   passitvā  yepi  na  kārāpetukāmā  tepi  kārāpenti
kārāpetvāpi  bahuṃ  denti  .  athakho  te  dārakā  bahuṃ  loṇaṃpi telaṃpi
taṇḍulaṃpi  khādanīyaṃpi  saṃhariṃsu  .  athakho  bhagavā  anupubbena cārikaṃ caramāno
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 saṃharantā. 3 Po. paṭisutvā.
Yena   ātumā   tadavasari   .   tatra   sudaṃ   bhagavā  ātumāyaṃ  viharati
bhūsāgāre  1-  .  athakho  so  vuḍḍhapabbajito  tassā  rattiyā accayena
pahūtaṃ    yāguṃ    paṭiyādāpetvā    bhagavato   upanāmesi   paṭiggaṇhātu
me   bhante   bhagavā   yāgunti   .   jānantāpi   tathāgatā   pucchanti
jānantāpi   na   pucchanti   kālaṃ   viditvā   pucchanti   kālaṃ   viditvā
na    pucchanti    atthasañhitaṃ    tathāgatā   pucchanti   no   anatthasañhitaṃ
anatthasañhite    setughāto    tathāgatānaṃ    .   dvīhākārehi   buddhā
bhagavanto    bhikkhū    paṭipucchanti   dhammaṃ   vā   desessāma   sāvakānaṃ
vā sikkhāpadaṃ paññāpessāmāti.
     {89.2}  Athakho  bhagavā  taṃ  vuḍḍhapabbajitaṃ  etadavoca  kutāyaṃ  2-
bhikkhu  yāgūti  .  athakho  so vuḍḍhapabbajito bhagavato etamatthaṃ ārocesi.
Vigarahi   buddho  bhagavā  ananucchavikaṃ  3-  moghapurisa  ananulomikaṃ  appaṭirūpaṃ
assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ  kathaṃ  hi  nāma  tvaṃ  moghapurisa  pabbajito
akappiye  samādapessati  netaṃ  moghapurisa  appasannānaṃ vā pasādāya .pe.
Vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave  pabbajitena
akappiye   samādapetabbaṃ   yo   samādapeyya  āpatti  dukkaṭassa  na  ca
bhikkhave    nahāpitapubbena    khurabhaṇḍaṃ    pariharitabbaṃ    yo   parihareyya
āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 5 page 129-130. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=89&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=89&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=89&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=89&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=89              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4208              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4208              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :