ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [88]  Athakho  bhagavā  āpaṇe  yathābhirantaṃ viharitvā yena kusinārā
tena    cārikaṃ   pakkāmi   mahatā   bhikkhusaṅghena   saddhiṃ   aḍḍhaterasehi
bhikkhusatehi    .   assosuṃ   kho   kosinārakā   mallā   bhagavā   kira
kusināraṃ    āgacchati    mahatā    bhikkhusaṅghena    saddhiṃ    aḍḍhaterasehi
bhikkhusatehīti    .    te   saṅgaraṃ   akaṃsu   yo   bhagavato   paccuggamanaṃ
@Footnote: 1 Po. aggihutaṃ mukhā.

--------------------------------------------------------------------------------------------- page125.

Na karissati pañca satāni daṇḍoti . tena kho pana samayena rojo mallo āyasmato ānandassa sahāyo hoti . athakho bhagavā anupubbena cārikaṃ caramāno yena kusinārā tadavasari . [1]- kosinārakā mallā bhagavato paccuggamanaṃ akaṃsu . athakho rojo mallo bhagavato paccuggamanaṃ karitvā yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitaṃ kho rojaṃ mallaṃ āyasmā ānando etadavoca uḷāraṃ kho te idaṃ āvuso roja yaṃ tvaṃ bhagavato paccuggamanaṃ akāsīti . nāhaṃ bhante ānanda bahukato buddhena vā dhammena vā saṅghena vā apica ñātīhi saṅgaro kato yo bhagavato paccuggamanaṃ na karissati pañca satāni daṇḍoti so kho ahaṃ 2- bhante ānanda ñātīnaṃ daṇḍabhayā evaṃ 3- bhagavato paccuggamanaṃ akāsinti. {88.1} Athakho āyasmā ānando anattamano ahosi kathaṃ hi nāma rojo mallo evaṃ vakkhatīti . athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca ayaṃ bhante rojo mallo abhiññāto ñātamanusso mahiddhiko kho pana evarūpānaṃ ñātamanussānaṃ imasmiṃ dhammavinaye pasādo 4- sādhu bhante bhagavā @Footnote: 1 Po. Ma. Yu. athakho. 2 Yu. sa kho ahaṃ. 3 Sī. Ma. Yu. evāhaṃ. 4 Po. @dhammavinayenābhipasādo.

--------------------------------------------------------------------------------------------- page126.

Tathā karotu yathā rojo mallo imasmiṃ dhammavinaye pasīdeyyāti . Na kho taṃ ānanda dukkaraṃ tathāgatena yathā rojo mallo imasmiṃ dhammavinaye pasīdeyyāti . athakho bhagavā rojaṃ mallaṃ mettena cittena pharītvā uṭṭhāyāsanā vihāraṃ pāvisi . athakho rojo mallo bhagavato mettena cittena phuṭṭho seyyathāpi nāma gāvī taruṇavacchā evameva vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā bhikkhū pucchati kahaṃ nu kho bhante etarahi so bhagavā viharati arahaṃ sammāsambuddho dassanakāmā hi mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddhanti . Esāvuso roja [1]- vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi vivarissati te bhagavā dvāranti. {88.2} Athakho rojo mallo yena so vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭeti . vivari bhagavā dvāraṃ . athakho rojo mallo vihāraṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnassa kho rojassa mallassa bhagavā anupubbīkathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . Yadā bhagavā aññāsi rojaṃ mallaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā @Footnote: 1 Po. yena.

--------------------------------------------------------------------------------------------- page127.

Dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva kho rojassa mallassa tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . athakho rojo mallo diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etadavoca sādhu bhante ayyā mamaññeva paṭiggaṇheyyuṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ no aññesanti . yesaṃ kho roja sekkhena 1- ñāṇena sekkhena dassanena dhammo diṭṭho seyyathāpi tayā tesaṃpi evaṃ hoti aho nūna ayyā amhākaññeva paṭiggaṇheyyuṃ cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhāraṃ no aññesanti tenahi roja tava ceva paṭiggaṇhissanti aññesañcāti. {88.3} Tena kho pana samayena kusinārāyaṃ paṇītānaṃ bhattānaṃ bhattapaṭipāṭi aṭṭhitā hoti . athakho rojassa mallassa paṭipāṭiṃ alabhantassa etadahosi yannūnāhaṃ bhattaggaṃ olokeyyaṃ yaṃ bhattagge nāssa 2- taṃ paṭiyādeyyanti. Athakho rojo mallo bhattaggaṃ olokento dve nāddasa ḍākañca piṭṭhakhādanīyañca . athakho rojo mallo yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ @Footnote: 1 Sī. Yu. sekhena. 2 Po. Ma. Yu. nāddasaṃ.

--------------------------------------------------------------------------------------------- page128.

Ānandaṃ etadavoca idha me bhante ānanda paṭipāṭiṃ alabhantassa etadahosi yannūnāhaṃ bhattaggaṃ olokeyyaṃ yaṃ bhattagge nāssa 1- taṃ paṭiyādeyyanti so kho ahaṃ bhante ānanda bhattaggaṃ olokento dve nāddasaṃ ḍākañca piṭṭhakhādanīyañca sacāhaṃ bhante ānanda paṭiyādeyyaṃ ḍākañca piṭṭhakhādanīyañca paṭiggaṇheyya me bhagavāti . Tenahi roja bhagavantaṃ paṭipucchissāmīti . athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . tenahi ānanda paṭiyādetūti . Tenahi roja paṭiyādehīti. {88.4} Athakho rojo mallo tassā rattiyā accayena pahūtaṃ ḍākañca piṭṭhakhādanīyañca paṭiyādāpetvā bhagavato upanāmesi paṭiggaṇhātu me bhante bhagavā ḍākañca piṭṭhakhādanīyañcāti . Tenahi roja bhikkhūnaṃ dehīti . bhikkhū kukkuccāyantā nappaṭiggaṇhanti. Paṭiggaṇhatha bhikkhave paribhuñjathāti . athakho rojo mallo buddhappamukhaṃ bhikkhusaṅghaṃ pahūtehi ḍākehi ca piṭṭhakhādanīyehi ca sahatthā santappetvā sampavāretvā bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho rojaṃ mallaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi . Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave sabbañca ḍākaṃ sabbañca piṭṭhakhādanīyanti. @Footnote: 1 Po. Ma. Yu. nāddasaṃ.


             The Pali Tipitaka in Roman Character Volume 5 page 124-128. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=88&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=88&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=88&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=88&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=88              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4166              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4166              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :