ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [84]  Athakho  bhagavā  vesāliyaṃ  yathābhirantaṃ  viharitvā yena bhaddiyaṃ
tena    cārikaṃ   pakkāmi   mahatā   bhikkhusaṅghena   saddhiṃ   aḍḍhaterasehi
bhikkhusatehi    .    athakho    bhagavā    anupubbena   cārikaṃ   caramāno
@Footnote: 1 Po. Yu. tāta. 2 Sī. idaṃ pāṭhattayaṃ na dissati.
Yena  bhaddiyaṃ  tadavasari  .  tatra  sudaṃ bhagavā bhaddiye viharati jātiyāvane.
Assosi   kho   meṇḍako  gahapati  samaṇo  khalu  bho  gotamo  sakyaputto
sakyakulā   pabbajito   bhaddiyaṃ   anuppatto  bhaddiye  viharati  jātiyāvane
taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato
     {84.1}  itipi  so  bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato   lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho
bhagavā  1-   so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ  sadevamanussaṃ  sayaṃ  abhiññā  sacchikatvā  pavedeti  so  dhammaṃ deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ  pakāseti  sādhu  kho  pana  tathārūpānaṃ
arahataṃ dassanaṃ hotīti.
     {84.2}   Athakho   meṇḍako   gahapati  bhadrāni  bhadrāni  yānāni
yojāpetvā  bhadraṃ  bhadraṃ  yānaṃ  abhirūhitvā  bhadrehi  bhadrehi   yānehi
bhaddiyā   niyyāsi   bhagavantaṃ   dassanāya   .   addasaṃsu  kho   sambahulā
titthiyā  meṇḍakaṃ  gahapatiṃ  dūrato  va  āgacchantaṃ  disvāna  meṇḍakaṃ gahapatiṃ
etadavocuṃ  kahaṃ  tvaṃ  gahapati  gacchasīti  .  gacchāmahaṃ  bhante  samaṇaṃ gotamaṃ
dassanāyāti  .  kiṃ  pana  tvaṃ  gahapati kiriyavādo  samāno akiriyavādaṃ samaṇaṃ
gotamaṃ  dassanāya  upasaṅkamissasi   samaṇo  hi  gahapati  gotamo akiriyavādo
akiriyāya  dhammaṃ  deseti  tena  ca  sāvake  vinetīti. Athakho meṇḍakassa
@Footnote: 1 Po. Ma. bhagavāti.
Gahapatissa   etadahosi   nissaṃsayaṃ  kho  so  bhagavā  arahaṃ  sammāsambuddho
bhavissati    yathāyime    titthiyā   usūyantīti   yāvatikā   yānassa   bhūmi
yānena   gantvā   yānā   paccorohitvā   pattiko  va  yena  bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {84.3}    Ekamantaṃ    nisinnassa   kho   meṇḍakassa   gahapatissa
bhagavā    anupubbīkathaṃ    kathesi   seyyathīdaṃ   dānakathaṃ   sīlakathaṃ   saggakathaṃ
kāmānaṃ   ādīnavaṃ  okāraṃ  saṅkilesaṃ  nekkhamme  ānisaṃsaṃ  pakāsesi .
Yadā    bhagavā    aññāsi    meṇḍakaṃ    gahapatiṃ    kallacittaṃ   muducittaṃ
vinīvaraṇacittaṃ   udaggacittaṃ   pasannacittaṃ   atha   yā  buddhānaṃ  sāmukkaṃsikā
dhammadesanā   taṃ   pakāseti  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ  .  seyyathāpi
nāma    suddhaṃ    vatthaṃ   apagatakāḷakaṃ   sammadeva   rajanaṃ   paṭiggaṇheyya
evameva   meṇḍakassa  gahapatissa  tasmiṃyevāsane  virajaṃ  vītamalaṃ  dhammacakkhuṃ
udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.
     {84.4}    Athakho   meṇḍako   gahapati   diṭṭhadhammo   pattadhammo
viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho      vigatakathaṃkatho
vesārajjappatto   aparappaccayo   satthu   sāsane   bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā  ukkujjeyya  paṭicchannaṃ  vā  vivareyya  mūḷhassa vā maggaṃ ācikkheyya
andhakāre   vā   telappajjotaṃ  dhāreyya  cakkhumanto  rūpāni  dakkhantīti
evamevaṃ  bhagavatā  anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ
Saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu
ajjatagge   pāṇupetaṃ   saraṇaṃ   gataṃ  adhivāsetu  ca  me  bhante  bhagavā
svātanāya    bhattaṃ    saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi   bhagavā
tuṇhībhāvena   .   athakho  meṇḍako  gahapati  bhagavato  adhivāsanaṃ  viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     {84.5}  Athakho  meṇḍako  gahapati  tassā  rattiyā accayena paṇītaṃ
khādanīyaṃ   bhojanīyaṃ  paṭiyādāpetvā  bhagavato  kālaṃ  ārocāpesi  kālo
bhante   niṭṭhitaṃ   bhattanti   .  athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   yena   meṇḍakassa   gahapatissa   nivesanaṃ   tenupasaṅkami
upasaṅkamitvā    paññatte    āsane   nisīdi   saddhiṃ   bhikkhusaṅghena  .
Athakho   meṇḍakassa  gahapatissa  bhariyā  ca  putto  ca  suṇisā  ca  dāso
ca   yena   bhagavā   tenupasaṅkamiṃsu  upasaṅkamitvā  bhagavantaṃ  abhivādetvā
ekamantaṃ nisīdiṃsu.
     {84.6}   Tesaṃ   bhagavā   anupubbīkathaṃ  kathesi  seyyathīdaṃ  dānakathaṃ
sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ   okāraṃ   saṅkilesaṃ   nekkhamme
ānisaṃsaṃ  pakāsesi  .  yadā  bhagavā  aññāsi  te  kallacitte  muducitte
vinīvaraṇacitte     udaggacitte    pasannacitte    atha    yā    buddhānaṃ
sāmukkaṃsikā   dhammadesanā  taṃ  pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ .
Seyyathāpi    nāma    suddhaṃ    vatthaṃ    apagatakāḷakaṃ   sammadeva   rajanaṃ
paṭiggaṇheyya    evameva    tesaṃ    tasmiṃyevāsane    virajaṃ    vītamalaṃ
dhammacakkhuṃ       udapādi       yaṅkiñci       samudayadhammaṃ      sabbantaṃ
Nirodhadhammanti     .     te    diṭṭhadhammā    pattadhammā    viditadhammā
pariyogāḷhadhammā     tiṇṇavicikicchā     vigatakathaṃkathā    vesārajjappattā
aparappaccayā   satthu   sāsane   bhagavantaṃ   etadavocuṃ  abhikkantaṃ  bhante
abhikkantaṃ  bhante  seyyathāpi  [1]-  bhante  nikkujjitaṃ  vā  ukkujjeyya
paṭicchannaṃ   vā   vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre
vā   telappajjotaṃ   dhāreyya   cakkhumanto  rūpāni  dakkhantīti  evamevaṃ
bhagavatā    anekapariyāyena   dhammo   pakāsito   ete   mayaṃ   bhante
bhagavantaṃ    saraṇaṃ    gacchāma    dhammañca   bhikkhusaṅghañca   upāsake   no
bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gateti.
     {84.7}    Athakho    meṇḍako   gahapati   buddhappamukhaṃ   bhikkhusaṅghaṃ
paṇītena   khādanīyena   bhojanīyena  sahatthā  santappetvā  sampavāretvā
bhagavantaṃ    bhuttāviṃ   onītapattapāṇiṃ   ekamantaṃ   nisīdi   .   ekamantaṃ
nisinno   kho   meṇḍako   gahapati   bhagavantaṃ   etadavoca  yāva  bhante
bhagavā   bhaddiye   viharati   [2]-  ahaṃ  buddhappamukhassa  bhikkhusaṅghassa  3-
dhuvabhattenāti   .   athakho   bhagavā   meṇḍakaṃ   gahapatiṃ  dhammiyā  kathāya
sandassetvā      samādapetvā      samuttejetvā      sampahaṃsetvā
uṭṭhāyāsanā pakkāmi.



             The Pali Tipitaka in Roman Character Volume 5 page 114-118. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=84&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=84&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=84&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=84&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=84              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4158              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4158              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :