ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [58]   Athakho   bhagavā   rājagahe   yathābhirantaṃ  viharitvā  yena
bārāṇasī    tena    cārikaṃ   pakkāmi   anupubbena   cārikaṃ   caramāno
yena    bārāṇasī    tadavasari    .   tatra   sudaṃ   bhagavā   bārāṇasiyaṃ
viharati   isipatane   migadāye   .  tena  kho  pana  samayena  bārāṇasiyaṃ
suppiyo   ca  1-  upāsako  suppiyā  ca  upāsikā  ubho  2-  pasannā
honti   dāyakā   kārakā  saṅghupaṭṭhākā  .  athakho  suppiyā  upāsikā
ārāmaṃ   gantvā   vihārena  vihāraṃ  pariveṇena  pariveṇaṃ  upasaṅkamitvā
bhikkhū     pucchati     3-     ko    bhante    gilāno    kassa    kiṃ
āhariyatūti 4-.
     {58.1}   Tena  kho  pana  samayena  aññatarena  bhikkhunā  virecanaṃ
pītaṃ   hoti   .   athakho   so   bhikkhu   suppiyaṃ   upāsikaṃ   etadavoca
mayā   kho   bhagini   virecanaṃ   pītaṃ   attho  me  paṭicchādanīyenāti .
Suṭṭhu   ayya   āhariyissatīti   5-  gharaṃ  gantvā  antevāsiṃ  āṇāpesi
gaccha   bhaṇe   pavattamaṃsaṃ  jānāhīti  .  evaṃ  ayyeti  kho  so  puriso
@Footnote: 1 Ma. nāma. 2 Ma. Yu. ubhato. 3 Po. pucchi. 4 Ma. Yu. āhariyyatūti.
@5 Po. āharayissāmīti.
Suppiyāya      upāsikāya     paṭissuṇitvā     kevalakappaṃ     bārāṇasiṃ
āhiṇḍanto   na   addasa   pavattamaṃsaṃ   .   athakho   so  puriso  yena
suppiyā    upāsikā    tenupasaṅkami    upasaṅkamitvā   suppiyaṃ   upāsikaṃ
etadavoca natthayye pavattamaṃsaṃ māghāto ajjāti.
     {58.2}   Athakho   suppiyāya   upāsikāya  etadahosi  tassa  kho
gilānassa     bhikkhuno    paṭicchādanīyaṃ    alabhantassa    ābādho    vā
abhivaḍḍhissati   kālakiriyā   1-   vā  bhavissati  na  kho  me  taṃ  paṭirūpaṃ
yāhaṃ   paṭissuṇitvā   na   harāpeyyanti  .  [2]-  potthanikaṃ  gahetvā
ūrumaṃsaṃ    ukkantitvā    dāsiyā    adāsi    handa   je   imaṃ   maṃsaṃ
sampādetvā   amukasmiṃ   vihāre   bhikkhu   gilāno  tassa  dajjehi  3-
yo   ca   maṃ   pucchati   gilānāti   paṭivedehīti   uttarāsaṅgena   ūruṃ
veṭhetvā ovarakaṃ pavisitvā mañcake nipajji.
     {58.3}   Athakho   suppiyo  upāsako  gharaṃ  gantvā  dāsiṃ  pucchi
kahaṃ   suppiyāti   .  esāyya  ovarake  nipannāti  .  athakho  suppiyo
upāsako    yena    suppiyā    upāsikā   tenupasaṅkami   upasaṅkamitvā
suppiyaṃ   upāsikaṃ   etadavoca   kissa   nipannāsīti   .   gilānamhīti .
Kinte    ābādhoti    .    athakho    suppiyā   upāsikā   suppiyassa
upāsakassa    etamatthaṃ   ārocesi   .   athakho   suppiyo   upāsako
acchariyaṃ   vata   bho  abbhutaṃ  vata  bho  yāva  saddhāyaṃ  suppiyā  pasannā
yatra   hi  nāma  attanopi  maṃsāni  pariccattāni  kiṃ  panimāya  4-  aññaṃ
@Footnote: 1 Ma. Yu. kālaṃ kiriyā. 2 Po. sā. 3 Ma. dajjāhi. 4 Sī. Ma. kimpimāya.
Kiñci   adeyyaṃ   bhavissatīti   haṭṭho  udaggo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   suppiyo  upāsako  bhagavantaṃ  etadavoca  adhivāsetu  me
bhante   bhagavā   svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  .  adhivāsesi
bhagavā   tuṇhībhāvena   .  athakho  suppiyo  upāsako  bhagavato  adhivāsanaṃ
viditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi  .  athakho  suppiyo  upāsako  tassā  rattiyā  accayena  paṇītaṃ
khādanīyaṃ   bhojanīyaṃ  paṭiyādāpetvā  bhagavato  kālaṃ  ārocāpesi  kālo
bhante niṭṭhitaṃ bhattanti.
     {58.4}  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā pattacīvaramādāya
yena    suppiyassa    upāsakassa   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā
paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.
     {58.5}   Athakho   suppiyo  upāsako  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ
ṭhitaṃ  kho  suppiyaṃ  upāsakaṃ  bhagavā  etadavoca  kahaṃ  suppiyāti . Gilānā
bhagavāti   .   tenahi   āgacchatūti  .  na  bhagavā  ussahatīti  .  tenahi
pariggahetvāpi   ānethāti   .   athakho   suppiyo   upāsako   suppiyaṃ
upāsikaṃ   pariggahetvā   ānesi   .   tassā  saha  dassanena  bhagavato
tāvamahā  vaṇo  rūḷho  ahosi  succhavi  lomajāto  .  athakho suppiyo ca
upāsako  suppiyā  ca  upāsikā acchariyaṃ vata bho abbhutaṃ vata bho tathāgatassa
Mahiddhikatā   mahānubhāvatā   yatra   hi   nāma   saha  dassanena  bhagavato
tāvamahā    vaṇo    rūḷho    bhavissati   succhavi   lomajātoti   haṭṭhā
udaggā    buddhappamukhaṃ    bhikkhusaṅghaṃ    paṇītena   khādanīyena   bhojanīyena
sahatthā      santappetvā     sappavāretvā     bhagavantaṃ     bhuttāviṃ
onītapattapāṇiṃ    ekamantaṃ    nisīdiṃsu   .   athakho   bhagavā   suppiyañca
upāsakaṃ     suppiyañca    upāsikaṃ    dhammiyā    kathāya    sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.



             The Pali Tipitaka in Roman Character Volume 5 page 69-72. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=58&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=58&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=58&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=58&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=58              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3972              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3972              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :