ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [258]   Athakho   tassa   ukkhittakassa   bhikkhuno  dhammañca  vinayañca
paccavekkhantassa    etadahosi    āpatti    esā   nesā   anāpatti
āpannomhi    namhi    anāpanno    ukkhittomhi    namhi   anukkhitto
dhammikenamhi   kammena   ukkhitto   akuppena  ṭhānārahenāti  .  athakho
so   ukkhittako   bhikkhu   yena   ukkhittānuvattakā   bhikkhū  tenupasaṅkami
upasaṅkamitvā   ukkhittānuvattake   bhikkhū   etadavoca   āpatti   esā
āvuso     nesā     anāpatti    āpannomhi    namhi    anāpanno
ukkhittomhi    namhi    anukkhitto    dhammikenamhi   kammena   ukkhitto
akuppena    ṭhānārahena   etha   maṃ   āyasmanto   osārethāti  .
Athakho   te   ukkhittānuvattakā   bhikkhū   taṃ   ukkhittakaṃ  bhikkhuṃ  ādāya
yena    bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ
etadavocuṃ    ayaṃ    bhante    ukkhittako   bhikkhu   evamāha   āpatti
@Footnote: 1 Ma. senāsane. 2 Ma. ayaṃ pāṭho natthi.
Esā   āvuso   nesā   anāpatti   āpannomhi   namhi   anāpanno
ukkhittomhi    namhi    anukkhitto    dhammikenamhi   kammena   ukkhitto
akuppena   ṭhānārahena   etha   maṃ   āyasmanto   osārethāti   kathaṃ
nu   kho   bhante   paṭipajjitabbanti  .  āpatti  esā  bhikkhave  nesā
anāpatti    āpanno    eso    bhikkhu    neso   bhikkhu   anāpanno
ukkhitto   eso   bhikkhu   neso  bhikkhu  anukkhitto  dhammikena  kammena
ukkhitto   akuppena   ṭhānārahena   yato  ca  kho  so  bhikkhave  bhikkhu
āpanno   ca   ukkhitto   ca   passati   ca  tenahi  bhikkhave  taṃ  bhikkhuṃ
osārethāti.
     {258.1}   Athakho   te   ukkhittānuvattakā  bhikkhū  taṃ  ukkhittakaṃ
bhikkhuṃ     osāretvā    yena    ukkhepakā    bhikkhū    tenupasaṅkamiṃsu
upasaṅkamitvā   ukkhepake   bhikkhū   etadavocuṃ   yasmiṃ  āvuso  vatthusmiṃ
ahosi   saṅghassa  bhaṇḍanaṃ  kalaho  viggaho  vivādo  saṅghabhedo  saṅgharāji
saṅghavavatthānaṃ    saṅghanānākaraṇaṃ    so   eso   bhikkhu   āpanno   ca
ukkhitto  ca  passi  ca  osārito  ca  handa  mayaṃ  āvuso tassa vatthussa
vūpasamāya saṅghasāmaggiṃ karomāti.
     {258.2}  Athakho  te  ukkhepakā  bhikkhū yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā  kho  te  ukkhepakā  1-  bhikkhū  bhagavantaṃ  etadavocuṃ te bhante
ukkhittānuvattakā  bhikkhū  evamāhaṃsu  yasmiṃ  āvuso vatthusmiṃ ahosi saṅghassa
bhaṇḍanaṃ   kalaho   viggaho   vivādo  saṅghabhedo  saṅgharāji  saṅghavavatthānaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Saṅghanānākaraṇaṃ  so  eso  bhikkhu  āpanno  ca  ukkhitto  ca  passi  ca
osārito    ca    handa   mayaṃ   āvuso   tassa   vatthussa   vūpasamāya
saṅghasāmaggiṃ   karomāti   kathaṃ   nu   kho   bhante   paṭipajjitabbanti  .
Yato  ca  kho  so  bhikkhave  bhikkhu  āpanno  ca  ukkhitto  ca  passi ca
osārito   ca   tenahi   bhikkhave   saṅgho   tassa   vatthussa  vūpasamāya
saṅghasāmaggiṃ  karotu  .  evañca  pana  bhikkhave  kātabbā  .  sabbeheva
ekajjhaṃ   sannipatitabbaṃ   gilānehi  ca  agilānehi  ca  na  kehici  chando
dātabbo    .   sannipatitvā   byattena   bhikkhunā   paṭibalena   saṅgho
ñāpetabbo
     {258.3}   suṇātu   me   bhante  saṅgho  yasmiṃ  vatthusmiṃ  ahosi
saṅghassa    bhaṇḍanaṃ   kalaho   viggaho   vivādo   saṅghabhedo   saṅgharāji
saṅghavavatthānaṃ    saṅghanānākaraṇaṃ    so   eso   bhikkhu   āpanno   ca
ukkhitto   ca   passi   ca   osārito  ca  .  yadi  saṅghassa  pattakallaṃ
saṅgho   tassa   vatthussa   vūpasamāya   saṅghasāmaggiṃ   kareyya  .  esā
ñatti.
     {258.4}   Suṇātu   me   bhante  saṅgho  yasmiṃ  vatthusmiṃ  ahosi
saṅghassa    bhaṇḍanaṃ   kalaho   viggaho   vivādo   saṅghabhedo   saṅgharāji
saṅghavavatthānaṃ    saṅghanānākaraṇaṃ    so   eso   bhikkhu   āpanno   ca
ukkhitto   ca   passi   ca   osārito   ca  .  saṅgho  tassa  vatthussa
vūpasamāya   saṅghasāmaggiṃ   karoti  .  yassāyasmato  khamati  tassa  vatthussa
vūpasamāya    saṅghasāmaggiyā    karaṇaṃ    so   tuṇhassa   yassa   nakkhamati
so bhāseyya.
     {258.5}   Katā  saṅghena  tassa  vatthussa  vūpasamāya  saṅghasāmaggī
Nīhato    saṅghabhedo   nīhatā   saṅgharāji   nīhataṃ   saṅghavavatthānaṃ   nīhataṃ
saṅghanānākaraṇaṃ   1-   .   khamati   saṅghassa  tasmā  tuṇhī  .  evametaṃ
dhārayāmīti     .     tāvadeva    uposatho    kātabbo    pātimokkhaṃ
uddisitabbanti.
     [259]   Athakho   āyasmā   upāli   yena   bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   upāli   bhagavantaṃ   etadavoca  yasmiṃ  bhante
vatthusmiṃ   hoti   saṅghassa   bhaṇḍanaṃ  kalaho  viggaho  vivādo  saṅghabhedo
saṅgharāji     saṅghavavatthānaṃ     saṅghanānākaraṇaṃ    saṅgho    taṃ    vatthuṃ
avinicchinitvā   amūlā   mūlaṃ   gantvā  saṅghasāmaggiṃ  karoti  dhammikā  nu
kho sā bhante saṅghasāmaggīti.
     {259.1}   Yasmiṃ  upāli  vatthusmiṃ  hoti  saṅghassa  bhaṇḍanaṃ  kalaho
viggaho   vivādo   saṅghabhedo   saṅgharāji  saṅghavavatthānaṃ  saṅghanānākaraṇaṃ
saṅgho  taṃ  vatthuṃ  avinicchinitvā  amūlā  mūlaṃ  gantvā  saṅghasāmaggiṃ karoti
adhammikā sā upāli saṅghasāmaggīti.
     {259.2}   Yasmiṃ   pana   bhante  vatthusmiṃ  hoti  saṅghassa  bhaṇḍanaṃ
kalaho    viggaho    vivādo    saṅghabhedo    saṅgharāji   saṅghavavatthānaṃ
saṅghanānākaraṇaṃ   saṅgho   taṃ   vatthuṃ   vinicchinitvā   mūlā  mūlaṃ  gantvā
saṅghasāmaggiṃ   karoti   dhammikā   nu  kho  sā  bhante  saṅghasāmaggīti .
@Footnote: 1 Sī. Yu. katā saṅghena tassa vatthussa vūpasamāya saṅghasāmaggī nīhatā saṅgharāji
@nīhato saṅghabhedo.
Yasmiṃ   upāli  vatthusmiṃ  hoti  saṅghassa  bhaṇḍanaṃ  kalaho  viggaho  vivādo
saṅghabhedo   saṅgharāji   saṅghavavatthānaṃ   saṅghanānākaraṇaṃ  saṅgho  taṃ  vatthuṃ
vinicchinitvā   mūlā   mūlaṃ   gantvā   saṅghasāmaggiṃ  karoti  dhammikā  sā
upāli saṅghasāmaggīti.
     {259.3}  Kati  nu  kho  bhante saṅghasāmaggiyoti. Dve 1- upāli
saṅghasāmaggiyo   atthi   upāli   saṅghasāmaggī  atthāpetā  byañjanupetā
atthi  upāli  saṅghasāmaggī  atthupetā  ca  byañjanupetā  ca . Katamā ca
upāli saṅghasāmaggī atthāpetā byañjanupetā.
     {259.4}   Yasmiṃ  upāli  vatthusmiṃ  hoti  saṅghassa  bhaṇḍanaṃ  kalaho
viggaho   vivādo   saṅghabhedo   saṅgharāji  saṅghavavatthānaṃ  saṅghanānākaraṇaṃ
saṅgho  taṃ  vatthuṃ  avinicchinitvā  amūlā  mūlaṃ  gantvā  saṅghasāmaggiṃ karoti
ayaṃ   vuccati  upāli  saṅghasāmaggī  atthāpetā  byañjanupetā  .  katamā
ca  upāli  saṅghasāmaggī  atthupetā  ca  byañjanupetā  ca . Yasmiṃ upāli
vatthusmiṃ  hoti  saṅghassa  bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji
saṅghavavatthānaṃ   saṅghanānākaraṇaṃ   saṅgho   taṃ   vatthuṃ   vinicchinitvā  mūlā
mūlaṃ   gantvā   saṅghasāmaggiṃ   karoti   ayaṃ  vuccati  upāli  saṅghasāmaggī
atthupetā ca byañjanupetā ca. Imā kho upāli dve saṅghasāmaggiyoti.
     {259.5}  Athakho  āyasmā upāli uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ
karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ gāthāya ajjhabhāsi
@Footnote: 1 Ma. dvemā.
     [260] Saṅghassa kiccesu ca mantanāsu ca
            atthesu jātesu vinicchayesu ca
            kathampakārodha naro mahatthiko
            bhikkhu kathaṃ hotidha paggahārahoti.
            Anānuvajjo paṭhamena sīlato
            avekkhitācārasusaṃvutindriyo
            paccatthikā nopavadanti dhammato
            na hissa taṃ hoti vadeyyu yena naṃ 1-.
            So tādiso sīlavisuddhiyā ṭhito
            visārado hoti visayha bhāsati
            nacchambhati parisagato na vedhati
            atthaṃ na hāpeti anuyyutaṃ bhaṇaṃ
            tatheva pañhaṃ parisāsu pucchito
            na cāpi 2- pajjhāyati na maṅku hoti.
            So kālāgataṃ byākaraṇārahaṃ vaco
            rañjeti viññūparisaṃ vicakkhaṇo
            sagāravo vuḍḍhataresu bhikkhusu
            ācerakamhi 3- ca sake visārado
            alaṃ pametuṃ paguṇo kathetave
            paccatthikānañca viraddhikovido 4-
@Footnote: 1 Po. taṃ. 2 Ma. Yu. ceva. 3 Po. ācārakamhi. 4 Po. visaṇdhikovido.
            Paccatthikā yena vajanti niggahaṃ
            mahājano paññāpanañca 1- gacchati
            sakañca ādāyamayaṃ na riñcati
            veyyākaraṃ 2- pañhamanūpaghātikaṃ
            dūteyyakammesu alaṃ samuggaho
            saṅghassa kiccesu ca āhunaṃ yathā
            karaṃvaco bhikkhugaṇena pesito
            ahaṃ karomīti na tena maññati
            āpajjati yāvatakesu vatthusu
            āpattiyā hoti yathā ca vuṭṭhiti 3-
            ete vibhaṅgā ubhayassa sāgatā 4-
            āpattivuṭṭhānapadassa kovido
            nissāraṇaṃ gacchati yāni cācaraṃ
            nissārito hoti yathā ca vatthunā 5-
            osāraṇaṃ taṃvusitassa jantuno
            etaṃpi jānāti vibhaṅgakovido
            sagāravo vuḍḍhataresu bhikkhusu
            navesu theresu ca majjhimesu ca
            mahājanassatthacarodha paṇḍito
            so tādiso bhikkhu idha paggahārahoti.
@Footnote: 1 Ma. saññapanañca. 2 Po. veyyānaṃ karaṃ. 2 Ma. viyākaraṃ. Sī. so byākaraṃ.
@Yu. vayākaraṇaṃ. 3 Yu. vuṭṭhāti. 4 Ma. svāgatā. 5 Po. Ma. vattanā.
                          Kosambikkhandhakaṃ dasamaṃ 1-.
                                     ---------
                                    Tassuddānaṃ



             The Pali Tipitaka in Roman Character Volume 5 page 349-356. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=258&items=3&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=258&items=3              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=258&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=258&items=3&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=258              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :