ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [253]    Assosi    kho   āyasmā   mahāmoggallāno   .pe.
Assosi    kho    āyasmā    mahākassapo   assosi   kho   āyasmā

--------------------------------------------------------------------------------------------- page346.

Mahākaccāno assosi kho āyasmā mahākoṭṭhito assosi kho āyasmā mahākappino assosi kho āyasmā mahācundo assosi kho āyasmā anuruddho assosi kho āyasmā revato assosi kho āyasmā upāli assosi kho āyasmā ānando assosi kho āyasmā rāhulo te kira kosambikā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantīti. {253.1} Athakho āyasmā rāhulo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca te kira bhante kosambikā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchanti kathāhaṃ bhante tesu bhikkhūsu paṭipajjāmīti . tenahi tvaṃ rāhula yathā dhammo tathā patiṭṭhāhīti 1- . kathāhaṃ bhante jāneyyaṃ dhammaṃ vā adhammaṃ vāti . aṭṭhārasahi kho rāhula vatthūhi adhammavādī jānitabbo .pe. Imehi kho rāhula aṭṭhārasahi vatthūhi adhammavādī jānitabbo aṭṭhārasahi ca kho rāhula vatthūhi dhammavādī jānitabbo .pe. imehi kho rāhula aṭṭhārasahi vatthūhi dhammavādī jānitabboti. [254] Assosi kho mahāpajāpatī gotamī te kira kosambikā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe @Footnote: 1 Ma. Yu. tiṭṭhāhīti.

--------------------------------------------------------------------------------------------- page347.

Adhikaraṇakārakā sāvatthiṃ āgacchantīti . athakho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca te kira bhante kosambikā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchanti kathāhaṃ bhante tesu bhikkhūsu paṭipajjāmīti . tenahi tvaṃ gotami ubhayattha dhammaṃ suṇa ubhayattha dhammaṃ sutvā ye tattha bhikkhū dhammavādino tesaṃ diṭṭhiñca khantiñca ruciñca ādāyañca rocehi yaṃ ca kiñci bhikkhunīsaṅghena bhikkhusaṅghato paccāsiṃsitabbaṃ 1- sabbantaṃ dhammavādito va paccāsiṃsitabbanti. [255] Assosi kho anāthapiṇḍiko gahapati te kira kosambikā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantīti . athakho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho anāthapiṇḍiko gahapati bhagavantaṃ etadavoca te kira bhante kosambikā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchanti kathāhaṃ bhante tesu bhikkhūsu paṭipajjāmīti . tenahi tvaṃ gahapati ubhayattha dānaṃ dehi ubhayattha dānaṃ datvā ubhayattha dhammaṃ suṇa ubhayattha dhammaṃ sutvā ye @Footnote: 1 Po. Ma. paccāsīsitabbaṃ.

--------------------------------------------------------------------------------------------- page348.

Tattha bhikkhū dhammavādino tesaṃ diṭṭhiñca khantiñca ruciñca ādāyañca rocehīti. [256] Assosi kho visākhā migāramātā te kira kosambikā bhikkhū bhaṇḍanakārakā kalahakārakā vivādākārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantīti . athakho visākhā migāramātā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnā kho visākhā migāramātā bhagavantaṃ etadavoca te kira bhante kosambikā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchanti kathāhaṃ bhante tesu bhikkhūsu paṭipajjāmīti . tenahi tvaṃ visākhe ubhayattha dānaṃ dehi ubhayattha dānaṃ datvā ubhayattha dhammaṃ suṇa ubhayattha dhammaṃ sutvā ye tattha bhikkhū dhammavādino tesaṃ diṭṭhiñca khantiñca ruciñca ādāyañca rocehīti. [257] Athakho kosambikā bhikkhū anupubbena yena sāvatthī tadavasariṃsu 1- . athakho āyasmā sārīputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca te kira bhante kosambikā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ anuppattā @Footnote: 1 Sī. Ma. Yu. tadavasaruṃ.

--------------------------------------------------------------------------------------------- page349.

Kathaṃ nu kho bhante tesu bhikkhūsu senāsanaṃ 1- paṭipajjitabbanti. Tenahi tayā 2- sārīputta vivittaṃ senāsanaṃ dātabbanti . sace pana bhante vivittaṃ na hoti kathaṃ paṭipajjitabbanti . tenahi sārīputta vivittaṃ katvāpi dātabbaṃ na tvevāhaṃ sārīputta kenaci pariyāyena vuḍḍhatarassa bhikkhuno senāsanaṃ paṭibāhitabbanti vadāmi yo paṭibāheyya āpatti dukkaṭassāti . āmise pana bhante kathaṃ paṭipajjitabbanti . Āmisaṃ kho sārīputta sabbesaṃ samakaṃ bhājetabbanti.


             The Pali Tipitaka in Roman Character Volume 5 page 345-349. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=253&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=253&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=253&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=253&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=253              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :