ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [253]    Assosi    kho   āyasmā   mahāmoggallāno   .pe.
Assosi    kho    āyasmā    mahākassapo   assosi   kho   āyasmā
Mahākaccāno   assosi   kho   āyasmā   mahākoṭṭhito   assosi  kho
āyasmā     mahākappino    assosi    kho    āyasmā    mahācundo
assosi   kho   āyasmā   anuruddho   assosi  kho  āyasmā  revato
assosi   kho   āyasmā   upāli   assosi   kho  āyasmā  ānando
assosi    kho    āyasmā   rāhulo   te   kira   kosambikā   bhikkhū
bhaṇḍanakārakā     kalahakārakā    vivādakārakā    bhassakārakā    saṅghe
adhikaraṇakārakā sāvatthiṃ āgacchantīti.
     {253.1}   Athakho  āyasmā  rāhulo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho  āyasmā  rāhulo  bhagavantaṃ  etadavoca  te  kira  bhante
kosambikā     bhikkhū     bhaṇḍanakārakā     kalahakārakā    vivādakārakā
bhassakārakā    saṅghe    adhikaraṇakārakā   sāvatthiṃ   āgacchanti   kathāhaṃ
bhante  tesu  bhikkhūsu  paṭipajjāmīti  .  tenahi  tvaṃ  rāhula  yathā  dhammo
tathā   patiṭṭhāhīti  1-  .  kathāhaṃ  bhante  jāneyyaṃ  dhammaṃ  vā  adhammaṃ
vāti  .  aṭṭhārasahi  kho  rāhula  vatthūhi  adhammavādī  jānitabbo  .pe.
Imehi  kho  rāhula  aṭṭhārasahi  vatthūhi  adhammavādī  jānitabbo aṭṭhārasahi
ca  kho  rāhula  vatthūhi  dhammavādī  jānitabbo  .pe.  imehi  kho rāhula
aṭṭhārasahi vatthūhi dhammavādī jānitabboti.



             The Pali Tipitaka in Roman Character Volume 5 page 345-346. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=253&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=253&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=253&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=253&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=253              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :