ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [251]  Athakho  kosambikānaṃ  upāsakānaṃ 1- etadahosi 2- ime kho
ayyā   kosambikā   bhikkhū   bahuno  amhākaṃ  anatthassa  kārakā  imehi
ubbāḷho   bhagavā   pakkanto   handa   mayaṃ   ayye  kosambike  bhikkhū
neva   abhivādeyyāma   na   paccuṭṭheyyāma   na  añjalikammaṃ  sāmīcikammaṃ
kareyyāma  na  sakkareyyāma  na  garukareyyāma  na  māneyyāma [3]- na
pūjeyyāma  upagatānaṃpi  piṇḍakaṃ  4-  na dajjeyyāma 5- evaṃ ime amhehi
asakkariyamānā    agarukariyamānā    amāniyamānā   [6]-   apūjiyamānā
asakkārapakatā   pakkamissanti   vā   vibbhamissanti   vā   bhagavantaṃ   vā
pasādessantīti.
     {251.1}   Athakho  kosambikā  upāsakā  kosambike  bhikkhū  neva
abhivādesuṃ   na   paccuṭṭhesuṃ   na   añjalikammaṃ   sāmīcikammaṃ   akaṃsu   na
sakkariṃsu  na  garukariṃsu  na  mānesuṃ  [7]-  na  pūjesuṃ upagatānaṃpi piṇḍakaṃ na
adaṃsu  .  athakho  kosambikā  bhikkhū  kosambikehi upāsakehi asakkariyamānā
agarukariyamānā    amāniyamānā    [8]-   apūjiyamānā   asakkārapakatā
evamāhaṃsu   handa   mayaṃ   āvuso   sāvatthiṃ  gantvā  bhagavato  santike
imaṃ  adhikaraṇaṃ  vūpasameyyāmāti  9-  .  athakho  kosambikā bhikkhū senāsanaṃ
saṃsāmetvā pattacīvaramādāya yena sāvatthī tenupasaṅkamiṃsu.



             The Pali Tipitaka in Roman Character Volume 5 page 343. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=251&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=251&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=251&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=251&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=251              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :