[218] Idha pana bhikkhave bhikkhu bhaṇḍanakārako hoti kalahakārako
vivādakārako bhassakārako saṅghe adhikaraṇakārako . tatra ce
bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu bhaṇḍanakārako
kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako
handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ
karonti adhammena vaggā . tatraṭṭho saṅgho vivadati adhammena
vaggakammaṃ adhammena samaggakammaṃ [1]- dhammapaṭirūpakena vaggakammaṃ
dhammapaṭirūpakena samaggakammaṃ akataṃ kammaṃ dukkaṭaṃ kammaṃ puna
kātabbaṃ kammanti . tatra bhikkhave ye te bhikkhū evamāhaṃsu
@Footnote: 1 Po. Ma. Yu. dhammena vaggakammaṃ.
Adhammena vaggakammanti ye ca te bhikkhū evamāhaṃsu akataṃ
kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammanti . ime tattha
bhikkhū dhammavādino.
[219] Idha pana bhikkhave bhikkhu bhaṇḍanakārako hoti kalahakārako
vivādakārako bhassakārako saṅghe adhikaraṇakārako . tatra ce
bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu bhaṇḍanakārako
kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako
handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ
karonti adhammena samaggā . tatraṭṭho saṅgho vivadati adhammena
vaggakammaṃ adhammena samaggakammaṃ dhammena vaggakammaṃ dhammapaṭirūpakena
vaggakammaṃ dhammapaṭirūpakena samaggakammaṃ akataṃ kammaṃ dukkaṭaṃ
kammaṃ puna kātabbaṃ kammanti . tatra bhikkhave ye te bhikkhū evamāhaṃsu
adhammena samaggakammanti ye ca te bhikkhū evamāhaṃsu akataṃ kammaṃ
dukkaṭaṃ kammaṃ puna kātabbaṃ kammanti. Ime tattha bhikkhū dhammavādino.
[220] Idha pana bhikkhave bhikkhu bhaṇḍanakārako hoti kalahakārako
vivādakārako bhassakārako saṅghe adhikaraṇakārako . tatra ce
bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu bhaṇḍanakārako
kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako
handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ
Karonti dhammena vaggā . tatraṭṭho saṅgho vivadati adhammena
vaggakammaṃ dhammena samaggakammaṃ dhammena vaggakammaṃ dhammapaṭirūpakena
vaggakammaṃ dhammapaṭirūpakena samaggakammaṃ akataṃ kammaṃ dukkaṭaṃ
kammaṃ puna kātabbaṃ kammanti . tatra bhikkhave ye te bhikkhū
evamāhaṃsu dhammena vaggakammanti ye ca te bhikkhū evamāhaṃsu
akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammanti . ime tattha
bhikkhū dhammavādino.
[221] Idha pana bhikkhave bhikkhu bhaṇḍanakārako hoti kalahakārako
vivādakārako bhassakārako saṅghe adhikaraṇakārako . tatra ce
bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu bhaṇḍanakārako
kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako
handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ
karonti dhammapaṭirūpakena vaggā . tatraṭṭho saṅgho vivadati adhammena
vaggakammaṃ adhammena samaggakammaṃ dhammena vaggakammaṃ dhammapaṭirūpakena
vaggakammaṃ dhammapaṭirūpakena samaggakammaṃ akataṃ kammaṃ dukkaṭaṃ
kammaṃ puna kātabbaṃ kammanti . tatra bhikkhave ye te bhikkhū
evamāhaṃsu dhammapaṭirūpakena vaggakammanti ye ca te bhikkhū
evamāhaṃsu akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammanti .
Ime tattha bhikkhū dhammavādino.
[222] Idha pana bhikkhave bhikkhu bhaṇḍanakārako hoti kalahakārako
Vivādakārako bhassakārako saṅghe adhikaraṇakārako . tatra ce
bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu bhaṇḍanakārako [1]-
kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako
handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ
karonti dhammapaṭirūpakena samaggā . tatraṭṭho saṅgho vivadati
adhammena vaggakammaṃ adhammena samaggakammaṃ dhammena vaggakammaṃ
dhammapaṭirūpakena vaggakammaṃ dhammapaṭirūpakena samaggakammaṃ akataṃ
kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammanti . tatra bhikkhave
ye te bhikkhū evamāhaṃsu dhammapaṭirūpakena samaggakammanti ye
ca te bhikkhū evamāhaṃsu akataṃ kammaṃ dukkaṭaṃ kammaṃ puna
kātabbaṃ kammanti. Ime tattha bhikkhū dhammavādino.
[223] Idha pana bhikkhave bhikkhu bālo hoti abyatto
āpattibahulo anapadāno gihisaṃsaṭṭho viharati ananulomikehi
gihisaṃsaggehi . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu
bālo abyatto āpattibahulo anapadāno gihisaṃsaṭṭho viharati
ananulomikehi gihisaṃsaggehi handassa mayaṃ niyassakammaṃ karomāti .
Te tassa niyassakammaṃ karonti adhammena vaggā .pe. adhammena
samaggā . dhammena vaggā . dhammapaṭirūpakena vaggā. Dhammapaṭirūpakena
samaggā . tatraṭṭho saṅgho vivadati adhammena vaggakammaṃ
adhammena samaggakammaṃ dhammena vaggakammaṃ dhammapaṭirūpakena
@Footnote: 1 Ma. hoti.
Vaggakammaṃ dhammapaṭirūpakena samaggakammaṃ akataṃ kammaṃ dukkaṭaṃ
kammaṃ puna kātabbaṃ kammanti . tatra bhikkhave ye te bhikkhū
evamāhaṃsu dhammapaṭirūpakena samaggakammanti ye ca te bhikkhū
evamāhaṃsu akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammanti .
Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
[224] Idha pana bhikkhave bhikkhu kuladūsako hoti pāpasamācāro.
Tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu kuladūsako
pāpasamācāro handassa mayaṃ pabbājanīyakammaṃ karomāti . te
tassa pabbājanīyakammaṃ karonti adhammena vaggā .pe. adhammena
samaggā . dhammena vaggā . dhammapaṭirūpakena vaggā. Dhammapaṭirūpakena
samaggā . tatraṭṭho saṅgho vivadati adhammena vaggakammaṃ
adhammena samaggakammaṃ dhammena vaggakammaṃ dhammapaṭirūpakena
vaggakammaṃ dhammapaṭirūpakena samaggakammaṃ akataṃ kammaṃ dukkaṭaṃ
kammaṃ puna kātabbaṃ kammanti . tatra bhikkhave ye te bhikkhū
evamāhaṃsu dhammapaṭirūpakena samaggakammanti ye ca te bhikkhū
evamāhaṃsu akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammanti .
Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
[225] Idha pana bhikkhave bhikkhu gihī akkosati paribhāsati .
Tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu gihī
akkosati paribhāsati handassa mayaṃ paṭisāraṇīyakammaṃ karomāti .
Te tassa paṭisāraṇīyakammaṃ karonti adhammena vaggā .pe.
Adhammena samaggā . dhammena vaggā . dhammapaṭirūpakena vaggā .
Dhammapaṭirūpakena samaggā . tatraṭṭho saṅgho vivadati adhammena
vaggakammaṃ adhammena samaggakammaṃ dhammena vaggakammaṃ dhammapaṭirūpakena
vaggakammaṃ dhammapaṭirūpakena samaggakammaṃ akataṃ kammaṃ dukkaṭaṃ
kammaṃ puna kātabbaṃ kammanti . tatra bhikkhave ye te bhikkhū
evamāhaṃsu dhammapaṭirūpakena samaggakammanti ye ca te bhikkhū
evamāhaṃsu akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammanti .
Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
[226] Idha pana bhikkhave bhikkhu āpattiṃ āpajjitvā na icchati
āpattiṃ passituṃ . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho
āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ
handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ karomāti .
Te tassa āpattiyā adassane ukkhepanīyakammaṃ karonti adhammena
vaggā .pe. dhammena 1- samaggā . Dhammena vaggā. Dhammapaṭirūpakena
vaggā . dhammapaṭirūpakena samaggā . tatraṭṭho saṅgho vivadati
adhammena vaggakammaṃ adhammena samaggakammaṃ dhammena vaggakammaṃ
dhammapaṭirūpakena vaggakammaṃ dhammapaṭirūpakena samaggakammaṃ akataṃ
kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammanti . tatra bhikkhave
@Footnote: 1 Po. Ma. adhammena.
Ye te bhikkhū evamāhaṃsu dhammapaṭirūpakena samaggakammanti ye
ca te bhikkhū evamāhaṃsu akataṃ kammaṃ dukkaṭaṃ kammaṃ puna
kātabbaṃ kammanti . ime tattha bhikkhū dhammavādino . ime
pañca vārā saṅkhittā.
{226.1} Idha pana bhikkhave bhikkhu āpattiṃ āpajjitvā na
icchati āpattiṃ paṭikātuṃ . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho
āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ
handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ karomāti .
Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ karonti
adhammena vaggā .pe. adhammena samaggā . dhammena vaggā .
Dhammapaṭirūpakena vaggā . dhammapaṭirūpakena samaggā . tatraṭṭho
saṅgho vivadati adhammena vaggakammaṃ adhammena samaggakammaṃ
dhammena vaggakammaṃ dhammapaṭirūpakena vaggakammaṃ dhammapaṭirūpakena
samaggakammaṃ akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammanti .
Tatra bhikkhave ye te bhikkhū evamāhaṃsu dhammapaṭirūpakena samaggakammanti
ye ca te bhikkhū evamāhaṃsu akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ
kammanti. Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
{226.2} Idha pana bhikkhave bhikkhu na icchati pāpikaṃ diṭṭhiṃ paṭinissajjituṃ.
Tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu na icchati
pāpikaṃ diṭṭhiṃ paṭinissajjituṃ handassa mayaṃ pāpikāya diṭṭhiyā
Appaṭinissagge ukkhepanīyakammaṃ karomāti . te tassa pāpikāya
diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karonti adhammena vaggā
.pe. adhammena samaggā . dhammena vaggā . dhammapaṭirūpakena
vaggā . dhammapaṭirūpakena samaggā . tatraṭṭho saṅgho vivadati
adhammena vaggakammaṃ adhammena samaggakammaṃ dhammena vaggakammaṃ
dhammapaṭirūpakena vaggakammaṃ dhammapaṭirūpakena samaggakammaṃ akataṃ
kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammanti . tatra bhikkhave
ye te bhikkhū evamāhaṃsu dhammapaṭirūpakena samaggakammanti ye
ca te bhikkhū evamāhaṃsu akataṃ kammaṃ dukkaṭaṃ kammaṃ puna
kātabbaṃ kammanti . ime tattha bhikkhū dhammavādino . ime
pañca vārā saṅkhittā.
[227] Idha pana bhikkhave bhikkhu saṅghena tajjanīyakammakato
sammā vattati lomaṃ pāteti netthāraṃ vattati tajjanīyakammassa
paṭippassaddhiṃ yācati . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho
āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati lomaṃ
pāteti netthāraṃ vattati tajjanīyakammassa paṭippassaddhiṃ yācati
handassa mayaṃ tajjanīyakammaṃ paṭippassambhemāti . te tassa
tajjanīyakammaṃ paṭippassambhenti adhammena vaggā . tatraṭṭho saṅgho
vivadati adhammena vaggakammaṃ adhammena samaggakammaṃ dhammena
vaggakammaṃ dhammapaṭirūpakena vaggakammaṃ dhammapaṭirūpakena samaggakammaṃ
Akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammanti . tatra
bhikkhave ye te bhikkhū evamāhaṃsu adhammena vaggakammanti ye ca
te bhikkhū evamāhaṃsu akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ
kammanti. Ime tattha bhikkhū dhammavādino.
[228] Idha pana bhikkhave bhikkhu saṅghena tajjanīyakammakato
sammā vattati lomaṃ pāteti netthāraṃ vattati tajjanīyakammassa
paṭippassaddhiṃ yācati . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho
āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati lomaṃ pāteti
netthāraṃ vattati tajjanīyakammassa paṭippassaddhiṃ yācati handassa
mayaṃ tajjanīyakammaṃ paṭippassambhemāti . te tassa tajjanīyakammaṃ
paṭippassambhenti adhammena samaggā . tatraṭṭho saṅgho vivadati
adhammena vaggakammaṃ adhammena samaggakammaṃ dhammena vaggakammaṃ
dhammapaṭirūpakena vaggakammaṃ dhammapaṭirūpakena samaggakammaṃ akataṃ
kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammanti . tatra bhikkhave
ye te bhikkhū evamāhaṃsu adhammena samaggakammanti ye ca te
bhikkhū evamāhaṃsu akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ
kammanti. Ime tattha bhikkhū dhammavādino.
[229] Idha pana bhikkhave bhikkhu saṅghena tajjanīyakammakato
sammā vattati lomaṃ pāteti netthāraṃ vattati tajjanīyakammassa
paṭippassaddhiṃ yācati . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho
Āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati lomaṃ
pāteti netthāraṃ vattati tajjanīyakammassa paṭippassaddhiṃ yācati
handassa mayaṃ tajjanīyakammaṃ paṭippassambhemāti . te tassa
tajjanīyakammaṃ paṭippassambhenti dhammena vaggā . tatraṭṭho saṅgho
vivadati adhammena vaggakammaṃ adhammena samaggakammaṃ dhammena
vaggakammaṃ dhammapaṭirūpakena vaggakammaṃ dhammapaṭirūpakena 1- samaggakammaṃ
akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammanti . tatra
bhikkhave ye te bhikkhū evamāhaṃsu adhammena 1- vaggakammanti
ye ca te bhikkhū evamāhaṃsu akataṃ kammaṃ dukkaṭaṃ kammaṃ
puna kātabbaṃ kammanti. Ime tattha bhikkhū dhammavādino.
[230] Idha pana bhikkhave bhikkhu saṅghena tajjanīyakammakato
sammā vattati lomaṃ pāteti netthāraṃ vattati tajjanīyakammassa
paṭippassaddhiṃ yācati . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho
āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati lomaṃ
pāteti netthāraṃ vattati tajjanīyakammassa paṭippassaddhiṃ yācati
handassa mayaṃ tajjanīyakammaṃ paṭippassambhemāti . te tassa tajjanīyakammaṃ
paṭippassambhenti dhammapaṭirūpakena vaggā . tatraṭṭho saṅgho
vivadati adhammena vaggakammaṃ adhammena samaggakammaṃ dhammena
vaggakammaṃ dhammapaṭirūpakena vaggakammaṃ dhammapaṭirūpakena samaggakammaṃ
akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammanti .
@Footnote: 1 Po. Ma. dhammena.
Tatra bhikkhave ye te bhikkhū evamāhaṃsu dhammapaṭirūpakena
vaggakammanti ye ca te bhikkhū evamāhaṃsu akataṃ kammaṃ dukkaṭaṃ
kammaṃ puna kātabbaṃ kammanti. Ime tattha bhikkhū dhammavādino.
[231] Idha pana bhikkhave bhikkhu saṅghena tajjanīyakammakato sammā
vattati lomaṃ pāteti netthāraṃ vattati tajjanīyakammassa paṭippassaddhiṃ
yācati . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu
saṅghena tajjanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ
vattati tajjanīyakammassa paṭippassaddhiṃ yācati handassa mayaṃ
tajjanīyakammaṃ paṭippassambhemāti . te tassa tajjanīyakammaṃ
paṭippassambhenti dhammapaṭirūpakena samaggā . tatraṭṭho saṅgho vivadati
adhammena vaggakammaṃ adhammena samaggakammaṃ dhammena vaggakammaṃ
dhammapaṭirūpakena vaggakammaṃ dhammapaṭirūpakena samaggakammaṃ akataṃ
kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammanti . tatra bhikkhave
ye te bhikkhū evamāhaṃsu dhammapaṭirūpakena samaggakammanti ye
ca te bhikkhū evamāhaṃsu akataṃ kammaṃ dukkaṭaṃ kammaṃ puna
kātabbaṃ kammanti. Ime tattha bhikkhū dhammavādino.
[232] Idha pana bhikkhave bhikkhu saṅghena niyassakammakato sammā
vattati lomaṃ pāteti netthāraṃ vattati niyassakammassa paṭippassaddhiṃ
yācati . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu
saṅghena niyassakammakato sammā vattati lomaṃ pāteti netthāraṃ
Vattati niyassakammassa paṭippassaddhiṃ yācati handassa mayaṃ niyassakammaṃ
paṭippassambhemāti . te tassa niyassakammaṃ paṭippassambhenti
adhammena vaggā .pe. adhammena samaggā . dhammena vaggā
dhammapaṭirūpakena vaggā . dhammapaṭirūpakena samaggā . tatraṭṭho
saṅgho vivadati adhammena vaggakammaṃ adhammena samaggakammaṃ
dhammena vaggakammaṃ dhammapaṭirūpakena vaggakammaṃ dhammapaṭirūpakena
samaggakammaṃ akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammanti .
Tatra bhikkhave ye te bhikkhū evamāhaṃsu dhammapaṭirūpakena
samaggakammanti ye ca te bhikkhū evamāhaṃsu akataṃ kammaṃ dukkaṭaṃ
kammaṃ puna kātabbaṃ kammanti . ime tattha bhikkhū dhammavādino .
Ime 1- pañca vārā saṅkhittā.
[233] Idha pana bhikkhave bhikkhu saṅghena pabbājanīyakammakato
sammā vattati lomaṃ pāteti netthāraṃ vattati pabbājanīyakammassa
paṭippassaddhiṃ yācati . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho
āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati lomaṃ
pāteti netthāraṃ vattati pabbājanīyakammassa paṭippassaddhiṃ yācati
handassa mayaṃ pabbājanīyakammaṃ paṭippassambhemāti . te tassa
pabbājanīyakammaṃ paṭippassambhenti adhammena vaggā .pe. adhammena
samaggā . dhammena vaggā . dhammapaṭirūpakena vaggā. Dhammapaṭirūpakena
samaggā . tatraṭṭho saṅgho vivadati adhammena vaggakammaṃ
@Footnote: 1 Ma. imepi.
Adhammena samaggakammaṃ dhammena vaggakammaṃ dhammapaṭirūpakena
vaggakammaṃ dhammapaṭirūpakena samaggakammaṃ akataṃ kammaṃ dukkaṭaṃ
kammaṃ puna kātabbaṃ kammanti . tatra bhikkhave ye te bhikkhū
evamāhaṃsu dhammapaṭirūpakena samaggakammanti ye ca te bhikkhū
evamāhaṃsu akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammanti .
Ime tattha bhikkhū dhammavādino. Ime 1- pañca vārā saṅkhittā.
[234] Idha pana bhikkhave bhikkhu saṅghena paṭisāraṇīyakammakato
sammā vattati lomaṃ pāteti netthāraṃ vattati paṭisāraṇīyakammassa
paṭippassaddhiṃ yācati . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho
āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati lomaṃ
pāteti netthāraṃ vattati paṭisāraṇīyakammassa paṭippassaddhiṃ yācati
handassa mayaṃ paṭisāraṇīyakammaṃ paṭippassambhemāti . te tassa
paṭisāraṇīyakammaṃ paṭippassambhenti adhammena vaggā .pe. adhammena
samaggā . dhammena vaggā . dhammapaṭirūpakena vaggā. Dhammapaṭirūpakena
samaggā . tatraṭṭho saṅgho vivadati adhammena vaggakammaṃ
adhammena samaggakammaṃ dhammena vaggakammaṃ dhammapaṭirūpakena
vaggakammaṃ dhammapaṭirūpakena samaggakammaṃ akataṃ kammaṃ dukkaṭaṃ
kammaṃ puna kātabbaṃ kammanti . tatra bhikkhave ye te bhikkhū
evamāhaṃsu dhammapaṭirūpakena samaggakammanti ye ca te bhikkhū
evamāhaṃsu akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammanti .
@Footnote: 1 Ma. imepi.
Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
[235] Idha pana bhikkhave bhikkhu saṅghena āpattiyā adassane
ukkhepanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati
āpattiyā adassane ukkhepanīyakammassa paṭippassaddhiṃ yācati .
Tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena
āpattiyā adassane ukkhepanīyakammakato sammā vattati lomaṃ
pāteti netthāraṃ vattati āpattiyā adassane ukkhepanīyakammassa
paṭippassaddhiṃ yācati handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ
paṭippassambhemāti.
{235.1} Te tassa āpattiyā adassane ukkhepanīyakammaṃ
paṭippassambhenti adhammena vaggā .pe. adhammena samaggā .
Dhammena vaggā . dhammapaṭirūpakena vaggā . dhammapaṭirūpakena
samaggā . tatraṭṭho saṅgho vivadati adhammena vaggakammaṃ
adhammena samaggakammaṃ dhammena vaggakammaṃ dhammapaṭirūpakena
vaggakammaṃ dhammapaṭirūpakena samaggakammaṃ akataṃ kammaṃ dukkaṭaṃ
kammaṃ puna kātabbaṃ kammanti . tatra bhikkhave ye te bhikkhū
evamāhaṃsu dhammapaṭirūpakena samaggakammanti ye ca te bhikkhū
evamāhaṃsu akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammanti .
Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
{235.2} Idha pana bhikkhave bhikkhu saṅghena āpattiyā
appaṭikamme ukkhepanīyakammakato sammā vattati
lomaṃ pāteti netthāraṃ vattati āpattiyā
Appaṭikamme ukkhepanīyakammassa paṭippassaddhiṃ
yācati . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu
saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā
vattati lomaṃ pāteti netthāraṃ vattati āpattiyā appaṭikamme
ukkhepanīyakammassa paṭippassaddhiṃ yācati handassa mayaṃ
āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhemāti.
{235.3} Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ
paṭippassambhenti adhammena vaggā .pe. adhammena samaggā .
Dhammena vaggā . dhammapaṭirūpakena vaggā . dhammapaṭirūpakena
samaggā . tatraṭṭho saṅgho vivadati adhammena vaggakammaṃ
adhammena samaggakammaṃ dhammena vaggakammaṃ dhammapaṭirūpakena
vaggakammaṃ dhammapaṭirūpakena samaggakammaṃ akataṃ kammaṃ dukkaṭaṃ
kammaṃ puna kātabbaṃ kammanti . tatra bhikkhave ye te bhikkhū
evamāhaṃsu dhammapaṭirūpakena samaggakammanti ye ca te bhikkhū
evamāhaṃsu akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammanti .
Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
[236] Idha pana bhikkhave bhikkhu saṅghena pāpikāya diṭṭhiyā
appaṭinissagge ukkhepanīyakammakato sammā vattati lomaṃ pāteti
netthāraṃ vattati pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammassa
paṭippassaddhiṃ yācati . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso
bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato
Sammā vattati lomaṃ pāteti netthāraṃ vattati pāpikāya
diṭṭhiyā appaṭinissagge ukkhepanīyakammassa paṭippassaddhiṃ yācati
handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ
paṭippassambhemāti . te tassa pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ paṭippassambhenti adhammena vaggā .pe. adhammena
samaggā . dhammena vaggā . dhammapaṭirūpakena vaggā. Dhammapaṭirūpakena
samaggā . tatraṭṭho saṅgho vivadati adhammena vaggakammaṃ
adhammena samaggakammaṃ dhammena vaggakammaṃ dhammapaṭirūpakena
vaggakammaṃ dhammapaṭirūpakena samaggakammaṃ akataṃ kammaṃ dukkaṭaṃ
kammaṃ puna kātabbaṃ kammanti . tatra bhikkhave ye te bhikkhū
evamāhaṃsu dhammapaṭirūpakena samaggakammanti ye ca te bhikkhū
evamāhaṃsu akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammanti .
Ime tattha bhikkhū dhammavādinoti 1- imepi pañca vārā saṅkhittā.
Campeyyakkhandhakaṃ navamaṃ 2-.
Imamhi khandhake vatthūni chattiṃsa.
------------------
The Pali Tipitaka in Roman Character Volume 5 page 291-306.
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=218&items=19
Classified by [Item Number] :-
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=218&items=19&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=5&item=218&items=19
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=5&item=218&items=19
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=5&i=218
Contents of The Tipitaka Volume 5
http://www.84000.org/tipitaka/read/?index_5
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com