ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [204]  Idha  pana  bhikkhave  bhikkhu  bhaṇḍanakārako  hoti kalahakārako
vivādakārako   bhassakārako   saṅghe   adhikaraṇakārako   .   tatra   ce
bhikkhūnaṃ    evaṃ    hoti    ayaṃ   kho   āvuso   bhikkhu   bhaṇḍanakārako
kalahakārako    vivādakārako    bhassakārako    saṅghe    adhikaraṇakārako
handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa  tajjanīyakammaṃ
karonti   adhammena   vaggā  .  so  tamhā  āvāsā  aññaṃpi  āvāsaṃ
@Footnote: 1 Ma. parivāsārahaṃ. 2 Ma. mānattārahaṃ. 3 Ma. abbhānārahaṃ. 4 Ma.
@upālipucchābhāṇavāro niṭṭhito dutiyo.

--------------------------------------------------------------------------------------------- page279.

Gacchati . tatthapi 1- bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato adhammena vaggehi handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ karonti adhammena samaggā . So tamhā āvāsā aññaṃpi āvāsaṃ gacchati . tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato adhammena samaggehi handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ karonti dhammena vaggā . so tamhā āvāsā aññaṃpi āvāsaṃ gacchati . tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato dhammena vaggehi handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ karonti dhammapaṭirūpakena vaggā . so tamhā āvāsā aññaṃpi āvāsaṃ gacchati . tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato dhammapaṭirūpakena vaggehi handassa mayaṃ tajjanīyakammaṃ karomāti. Te tassa tajjanīyakammaṃ karonti dhammapaṭirūpakena samaggā. [205] Idha pana bhikkhave bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ @Footnote: 1 Yu. pisaddo natthi.

--------------------------------------------------------------------------------------------- page280.

Karonti adhammena samaggā . so tamhā āvāsā aññaṃpi 1- āvāsaṃ gacchati . tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato adhammena samaggehi handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ karonti dhammena vaggā . so tamhā āvāsā aññaṃpi āvāsaṃ gacchati . Tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato dhammena vaggehi handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ karoti dhammapaṭirūpakena vaggā. So tamhā āvāsā aññaṃpi āvāsaṃ gacchati. {205.1} Tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato dhammapaṭirūpakena vaggehi handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ karonti dhammapaṭirūpakena samaggā . so tamhā āvāsā aññaṃpi āvāsaṃ gacchati . tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato dhammapaṭirūpakena samaggehi handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ karonti adhammena vaggā. [206] Idha pana bhikkhave bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako @Footnote: 1 Ma. Yu. pisaddo natthi.

--------------------------------------------------------------------------------------------- page281.

Handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ karonti dhammena vaggā . so tamhā āvāsā aññaṃpi āvāsaṃ gacchati . tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato dhammena vaggehi handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ karonti dhammapaṭirūpakena vaggā. So tamhā āvāsā aññaṃpi āvāsaṃ gacchati. {206.1} Tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato dhammapaṭirūpakena vaggehi handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ karonti dhammapaṭirūpakena samaggā . so tamhā āvāsā aññaṃpi āvāsaṃ gacchati . tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato dhammapaṭirūpakena samaggehi handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ karonti adhammena vaggā . So tamhā āvāsā aññaṃpi āvāsaṃ gacchati . tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato adhammena vaggehi handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ karonti adhammena samaggā. [207] Idha pana bhikkhave bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu bhaṇḍanakārako

--------------------------------------------------------------------------------------------- page282.

Kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ karonti dhammapaṭirūpakena vaggā . so tamhā āvāsā aññaṃpi āvāsaṃ gacchati . tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato dhammapaṭirūpakena vaggehi handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ karonti dhammapaṭirūpakena samaggā . so tamhā āvāsā aññaṃpi āvāsaṃ gacchati. {207.1} Tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato dhammapaṭirūpakena samaggehi handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ karonti adhammena vaggā . so tamhā āvāsā aññaṃpi āvāsaṃ gacchati . tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato adhammena vaggehi handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ karonti adhammena samaggā . So tamhā āvāsā aññaṃpi āvāsaṃ gacchati . tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato adhammena samaggehi handassa mayaṃ tajjanīyakammaṃ karomāti . Te tassa tajjanīyakammaṃ karonti dhammena vaggā. [208] Idha pana bhikkhave bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako . tatra ce

--------------------------------------------------------------------------------------------- page283.

Bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ karonti dhammapaṭirūpakena samaggā . so tamhā āvāsā aññaṃpi āvāsaṃ gacchati . tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato dhammapaṭirūpakena samaggehi handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ karonti adhammena vaggā. So tamhā āvāsā aññaṃpi āvāsaṃ gacchati. {208.1} Tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato adhammena vaggehi handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ karonti adhammena samaggā . So tamhā āvāsā aññaṃpi āvāsaṃ gacchati . tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato adhammena samaggehi handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ karonti dhammena vaggā . so tamhā āvāsā aññaṃpi āvāsaṃ gacchati . tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato dhammena vaggehi handassa mayaṃ tajjanīyakammaṃ karomāti . te tassa tajjanīyakammaṃ karonti dhammapaṭirūpakena vaggā. [209] Idha pana bhikkhave bhikkhu bālo hoti abyatto āpattibahulo

--------------------------------------------------------------------------------------------- page284.

Anapadāno gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi . Tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu bālo abyatto āpattibahulo anapadāno gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi handassa mayaṃ niyassakammaṃ karomāti . te tassa niyassakammaṃ karonti adhammena vaggā . so tamhā āvāsā aññaṃpi āvāsaṃ gacchati . tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena niyassakammakato adhammena vaggehi handassa mayaṃ niyassakammaṃ karomāti . te tassa niyassakammaṃ karonti adhammena samaggā .pe. dhammena vaggā . dhammapaṭirūpakena vaggā . dhammapaṭirūpakena samaggā . yathā heṭṭhā tathā cakkaṃ kātabbaṃ. [210] Idha pana bhikkhave bhikkhu kuladūsako hoti pāpasamācāro. Tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu kuladūsako pāpasamācāro handassa mayaṃ pabbājanīyakammaṃ karomāti . te tassa pabbājanīyakammaṃ karonti adhammena vaggā . so tamhā āvāsā aññaṃpi āvāsaṃ gacchati . tatthapi bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena pabbājanīyakammakato adhammena vaggehi handassa mayaṃ pabbājanīyakammaṃ karomāti . te tassa pabbājanīyakammaṃ karonti adhammena samaggā .pe. dhammena vaggā . Dhammapaṭirūpakena vaggā . dhammapaṭirūpakena samaggā . cakkaṃ

--------------------------------------------------------------------------------------------- page285.

Kātabbaṃ. [211] Idha pana bhikkhave bhikkhu gihī akkosati paribhāsati . Tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu gihī akkosati paribhāsati handassa mayaṃ paṭisāraṇīyakammaṃ karomāti . te tassa paṭisāraṇīyakammaṃ karonti adhammena vaggā .pe. adhammena samaggā . dhammena vaggā . dhammapaṭirūpakena vaggā . Dhammapaṭirūpakena samaggā. Cakkaṃ kātabbaṃ. [212] Idha pana bhikkhave bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ karomāti . Te tassa āpattiyā adassane ukkhepanīyakammaṃ karonti adhammena vaggā .pe. adhammena samaggā . dhammena vaggā . Dhammapaṭirūpakena vaggā . dhammapaṭirūpakena samaggā . cakkaṃ kātabbaṃ . idha pana bhikkhave bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ . Tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ karomāti . te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ karonti adhammena vaggā .pe. Adhammena samaggā . dhammena vaggā . dhammapaṭirūpakena

--------------------------------------------------------------------------------------------- page286.

Vaggā . dhammapaṭirūpakena samaggā . cakkaṃ kātabbaṃ . Idha pana bhikkhave bhikkhu na icchati pāpikaṃ diṭṭhiṃ paṭinissajjituṃ . Tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu na icchati pāpikaṃ diṭṭhiṃ paṭinissajjituṃ handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karomāti . te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karonti adhammena vaggā .pe. adhammena samaggā . dhammena vaggā . dhammapaṭirūpakena vaggā. Dhammapaṭirūpakena samaggā. Cakkaṃ kātabbaṃ. [213] Idha pana bhikkhave bhikkhu saṅghena tajjanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati tajjanīyakammassa paṭippassaddhiṃ yācati. {213.1} Tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati tajjanīyakammassa paṭippassaddhiṃ yācati handassa mayaṃ tajjanīyakammaṃ paṭippassambhemāti . te tassa tajjanīyakammaṃ paṭippassambhenti adhammena vaggā . so tamhā āvāsā aññaṃpi 1- āvāsaṃ gacchati . tatthapi bhikkhūnaṃ evaṃ hoti imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena vaggehi handassa mayaṃ tajjanīyakammaṃ paṭippassambhemāti . te tassa tajjanīyakammaṃ paṭippassambhenti adhammena samaggā .pe. dhammena vaggā . dhammapaṭirūpakena vaggā . dhammapaṭirūpakena samaggā . idha pana bhikkhave @Footnote: 1 Ma. Yu. pisaddo natthi.

--------------------------------------------------------------------------------------------- page287.

Bhikkhu saṅghena tajjanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati tajjanīyakammassa paṭippassaddhiṃ yācati . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati tajjanīyakammassa paṭippassaddhiṃ yācati handassa mayaṃ tajjanīyakammaṃ paṭippassambhemāti . Te tassa tajjanīyakammaṃ paṭippassambhenti adhammena samaggā .pe. dhammena vaggā . dhammapaṭirūpakena vaggā . dhammapaṭirūpakena samaggā. Adhammena vaggā. {213.2} Idha pana bhikkhave bhikkhu saṅghena tajjanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati tajjanīyakammassa paṭippassaddhiṃ yācati . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati tajjanīyakammassa paṭippassaddhiṃ yācati handassa mayaṃ tajjanīyakammaṃ paṭippassambhemāti . te tassa tajjanīyakammaṃ paṭippassambhenti dhammena vaggā .pe. dhammapaṭirūpakena vaggā . Dhammapaṭirūpakena samaggā . adhammena vaggā . adhammena samaggā . Idha pana bhikkhave bhikkhu saṅghena tajjanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati tajjanīyakammassa paṭippassaddhiṃ yācati . Tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati

--------------------------------------------------------------------------------------------- page288.

Tajjanīyakammaṃ paṭippassaddhiṃ yācati handassa mayaṃ tajjanīyakammaṃ paṭippassambhemāti . te tassa tajjanīyakammaṃ paṭippassambhenti dhammapaṭirūpakena vaggā .pe. dhammapaṭirūpakena samaggā . adhammena vaggā. Adhammena samaggā. Dhammena vaggā. {213.3} Idha pana bhikkhave bhikkhu saṅghena tajjanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati tajjanīyakammassa paṭippassaddhiṃ yācati . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati tajjanīyakammassa paṭippassaddhiṃ yācati handassa mayaṃ tajjanīyakammaṃ paṭippassambhemāti . te tassa tajjanīyakammaṃ paṭippassambhenti dhammapaṭirūpakena samaggā .pe. adhammena vaggā . Adhammena samaggā. Dhammena vaggā. Dhammapaṭirūpakena vaggā. [214] Idha pana bhikkhave bhikkhu saṅghena niyassakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati niyassakammassa paṭippassaddhiṃ yācati . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati niyassakammassa paṭippassaddhiṃ yācati handassa mayaṃ niyassakammaṃ paṭippassambhemāti . te tassa niyassakammaṃ paṭippassambhenti adhammena vaggā .pe. adhammena samaggā . dhammena vaggā . Dhammapaṭirūpakena vaggā. Dhammapaṭirūpakena samaggā. Cakkaṃ kātabbaṃ.

--------------------------------------------------------------------------------------------- page289.

[215] Idha pana bhikkhave bhikkhu saṅghena pabbājanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati pabbājanīyakammassa paṭippassaddhiṃ yācati . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati pabbājanīyakammassa paṭippassaddhiṃ yācati handassa mayaṃ pabbājanīyakammaṃ paṭippassambhemāti . te tassa pabbājanīyakammaṃ paṭippassambhenti adhammena vaggā .pe. adhammena samaggā . dhammena vaggā . dhammapaṭirūpakena vaggā. Dhammapaṭirūpakena samaggā. Cakkaṃ kātabbaṃ. [216] Idha pana bhikkhave bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati paṭisāraṇīyakammassa paṭippassaddhiṃ yācati . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati paṭisāraṇīyakammassa paṭippassaddhiṃ yācati handassa mayaṃ paṭisāraṇīyakammaṃ paṭippassambhemāti . te tassa paṭisāraṇīyakammaṃ paṭippassambhenti adhammena vaggā .pe. adhammena samaggā . dhammena vaggā . dhammapaṭirūpakena vaggā. Dhammapaṭirūpakena samaggā. Cakkaṃ kātabbaṃ. [217] Idha pana bhikkhave bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati

--------------------------------------------------------------------------------------------- page290.

Āpattiyā adassane ukkhepanīyakammassa paṭippassaddhiṃ yācati . Tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati āpattiyā ukkhepanīyakammassa paṭippassaddhiṃ yācati handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhemāti . Te tassa āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhenti dhammena 1- vaggā .pe. adhammena samaggā . dhammena vaggā . Dhammapaṭirūpakena vaggā. Dhammapaṭirūpakena samaggā. Cakkaṃ kātabbaṃ. {217.1} Idha pana bhikkhave bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati āpattiyā appaṭikamme ukkhepanīyakammassa paṭippassaddhiṃ yācati . Tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati āpattiyā appaṭikamme ukkhepanīyakammassa paṭippassaddhiṃ yācati handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhemāti . te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhenti adhammena vaggā .pe. adhammena samaggā . dhammena vaggā . Dhammapaṭirūpakena vaggā . dhammapaṭirūpakena samaggā . cakkaṃ kātabbaṃ . idha pana bhikkhave bhikkhu saṅghena pāpikāya diṭṭhiyā @Footnote: 1 Po. Ma. adhammena.

--------------------------------------------------------------------------------------------- page291.

Appaṭinissagge ukkhepanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammassa paṭippassaddhiṃ yācati . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammassa paṭippassaddhiṃ yācati handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhemāti . te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhenti adhammena vaggā .pe. adhammena samaggā . dhammena vaggā. Dhammapaṭirūpakena vaggā. Dhammapaṭirūpakena samaggā. Cakkaṃ kātabbaṃ.


             The Pali Tipitaka in Roman Character Volume 5 page 278-291. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=204&items=14&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=204&items=14&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=204&items=14&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=204&items=14&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=204              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :