ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [204]  Idha  pana  bhikkhave  bhikkhu  bhaṇḍanakārako  hoti kalahakārako
vivādakārako   bhassakārako   saṅghe   adhikaraṇakārako   .   tatra   ce
bhikkhūnaṃ    evaṃ    hoti    ayaṃ   kho   āvuso   bhikkhu   bhaṇḍanakārako
kalahakārako    vivādakārako    bhassakārako    saṅghe    adhikaraṇakārako
handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa  tajjanīyakammaṃ
karonti   adhammena   vaggā  .  so  tamhā  āvāsā  aññaṃpi  āvāsaṃ
@Footnote: 1 Ma. parivāsārahaṃ. 2 Ma. mānattārahaṃ. 3 Ma. abbhānārahaṃ. 4 Ma.
@upālipucchābhāṇavāro niṭṭhito dutiyo.
Gacchati  .  tatthapi  1-  bhikkhūnaṃ  evaṃ  hoti ayaṃ kho āvuso bhikkhu saṅghena
tajjanīyakammakato    adhammena    vaggehi    handassa   mayaṃ   tajjanīyakammaṃ
karomāti   .   te  tassa  tajjanīyakammaṃ  karonti  adhammena  samaggā .
So   tamhā   āvāsā   aññaṃpi   āvāsaṃ   gacchati  .  tatthapi  bhikkhūnaṃ
evaṃ   hoti   ayaṃ   kho   āvuso   bhikkhu   saṅghena   tajjanīyakammakato
adhammena   samaggehi   handassa   mayaṃ   tajjanīyakammaṃ   karomāti  .  te
tassa   tajjanīyakammaṃ  karonti  dhammena  vaggā  .  so  tamhā  āvāsā
aññaṃpi   āvāsaṃ   gacchati   .   tatthapi   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
āvuso   bhikkhu   saṅghena   tajjanīyakammakato   dhammena  vaggehi  handassa
mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa   tajjanīyakammaṃ  karonti
dhammapaṭirūpakena   vaggā   .   so   tamhā   āvāsā  aññaṃpi  āvāsaṃ
gacchati  .  tatthapi  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu saṅghena
tajjanīyakammakato   dhammapaṭirūpakena   vaggehi   handassa   mayaṃ  tajjanīyakammaṃ
karomāti. Te tassa tajjanīyakammaṃ karonti dhammapaṭirūpakena samaggā.
     [205]  Idha  pana  bhikkhave  bhikkhu  bhaṇḍanakārako  hoti kalahakārako
vivādakārako   bhassakārako   saṅghe   adhikaraṇakārako   .   tatra   ce
bhikkhūnaṃ    evaṃ    hoti    ayaṃ   kho   āvuso   bhikkhu   bhaṇḍanakārako
kalahakārako    vivādakārako    bhassakārako    saṅghe    adhikaraṇakārako
handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa  tajjanīyakammaṃ
@Footnote: 1 Yu. pisaddo natthi.
Karonti   adhammena   samaggā   .   so  tamhā  āvāsā  aññaṃpi  1-
āvāsaṃ   gacchati   .   tatthapi   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso
bhikkhu    saṅghena    tajjanīyakammakato    adhammena    samaggehi   handassa
mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa   tajjanīyakammaṃ  karonti
dhammena   vaggā  .  so  tamhā  āvāsā  aññaṃpi  āvāsaṃ  gacchati .
Tatthapi   bhikkhūnaṃ   evaṃ   hoti   ayaṃ   kho   āvuso   bhikkhu   saṅghena
tajjanīyakammakato    dhammena    vaggehi    handassa    mayaṃ   tajjanīyakammaṃ
karomāti    .    te    tassa   tajjanīyakammaṃ   karoti   dhammapaṭirūpakena
vaggā. So tamhā āvāsā aññaṃpi āvāsaṃ gacchati.
     {205.1}   Tatthapi  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu
saṅghena     tajjanīyakammakato     dhammapaṭirūpakena     vaggehi    handassa
mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa   tajjanīyakammaṃ  karonti
dhammapaṭirūpakena    samaggā    .    so    tamhā    āvāsā   aññaṃpi
āvāsaṃ   gacchati   .   tatthapi   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso
bhikkhu     saṅghena     tajjanīyakammakato     dhammapaṭirūpakena     samaggehi
handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa  tajjanīyakammaṃ
karonti adhammena vaggā.
     [206]  Idha  pana  bhikkhave  bhikkhu  bhaṇḍanakārako  hoti kalahakārako
vivādakārako   bhassakārako   saṅghe   adhikaraṇakārako   .   tatra   ce
bhikkhūnaṃ    evaṃ    hoti    ayaṃ   kho   āvuso   bhikkhu   bhaṇḍanakārako
kalahakārako    vivādakārako    bhassakārako    saṅghe    adhikaraṇakārako
@Footnote: 1 Ma. Yu. pisaddo natthi.
Handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa  tajjanīyakammaṃ
karonti   dhammena   vaggā   .  so  tamhā  āvāsā  aññaṃpi  āvāsaṃ
gacchati  .  tatthapi  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu saṅghena
tajjanīyakammakato    dhammena    vaggehi    handassa    mayaṃ   tajjanīyakammaṃ
karomāti    .    te   tassa   tajjanīyakammaṃ   karonti   dhammapaṭirūpakena
vaggā. So tamhā āvāsā aññaṃpi āvāsaṃ gacchati.
     {206.1}  Tatthapi  bhikkhūnaṃ  evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena
tajjanīyakammakato   dhammapaṭirūpakena   vaggehi   handassa   mayaṃ  tajjanīyakammaṃ
karomāti    .    te   tassa   tajjanīyakammaṃ   karonti   dhammapaṭirūpakena
samaggā   .  so  tamhā  āvāsā  aññaṃpi  āvāsaṃ  gacchati  .  tatthapi
bhikkhūnaṃ   evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu  saṅghena  tajjanīyakammakato
dhammapaṭirūpakena      samaggehi      handassa      mayaṃ      tajjanīyakammaṃ
karomāti   .   te   tassa  tajjanīyakammaṃ  karonti  adhammena  vaggā .
So   tamhā   āvāsā   aññaṃpi   āvāsaṃ   gacchati  .  tatthapi  bhikkhūnaṃ
evaṃ   hoti   ayaṃ   kho   āvuso   bhikkhu   saṅghena   tajjanīyakammakato
adhammena   vaggehi   handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .  te
tassa tajjanīyakammaṃ karonti adhammena samaggā.
     [207]  Idha  pana  bhikkhave  bhikkhu  bhaṇḍanakārako  hoti  kalahakārako
vivādakārako   bhassakārako   saṅghe   adhikaraṇakārako   .   tatra   ce
bhikkhūnaṃ    evaṃ    hoti    ayaṃ   kho   āvuso   bhikkhu   bhaṇḍanakārako
Kalahakārako    vivādakārako    bhassakārako    saṅghe    adhikaraṇakārako
handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa  tajjanīyakammaṃ
karonti   dhammapaṭirūpakena   vaggā   .   so   tamhā  āvāsā  aññaṃpi
āvāsaṃ   gacchati   .   tatthapi   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso
bhikkhu    saṅghena   tajjanīyakammakato   dhammapaṭirūpakena   vaggehi   handassa
mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa   tajjanīyakammaṃ  karonti
dhammapaṭirūpakena   samaggā   .   so   tamhā  āvāsā  aññaṃpi  āvāsaṃ
gacchati.
     {207.1}   Tatthapi  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu
saṅghena     tajjanīyakammakato     dhammapaṭirūpakena    samaggehi    handassa
mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa   tajjanīyakammaṃ  karonti
adhammena    vaggā    .   so   tamhā   āvāsā   aññaṃpi   āvāsaṃ
gacchati  .  tatthapi  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu saṅghena
tajjanīyakammakato    adhammena    vaggehi    handassa   mayaṃ   tajjanīyakammaṃ
karomāti   .   te  tassa  tajjanīyakammaṃ  karonti  adhammena  samaggā .
So   tamhā   āvāsā   aññaṃpi   āvāsaṃ   gacchati  .  tatthapi  bhikkhūnaṃ
evaṃ   hoti   ayaṃ   kho   āvuso   bhikkhu   saṅghena   tajjanīyakammakato
adhammena    samaggehi    handassa    mayaṃ   tajjanīyakammaṃ   karomāti  .
Te tassa tajjanīyakammaṃ karonti dhammena vaggā.
     [208]  Idha  pana  bhikkhave  bhikkhu  bhaṇḍanakārako  hoti kalahakārako
vivādakārako   bhassakārako   saṅghe   adhikaraṇakārako   .   tatra   ce
Bhikkhūnaṃ    evaṃ    hoti    ayaṃ   kho   āvuso   bhikkhu   bhaṇḍanakārako
kalahakārako    vivādakārako    bhassakārako    saṅghe    adhikaraṇakārako
handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa  tajjanīyakammaṃ
karonti   dhammapaṭirūpakena   samaggā   .   so  tamhā  āvāsā  aññaṃpi
āvāsaṃ   gacchati   .   tatthapi   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso
bhikkhu   saṅghena   tajjanīyakammakato   dhammapaṭirūpakena   samaggehi   handassa
mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa   tajjanīyakammaṃ  karonti
adhammena vaggā. So tamhā āvāsā aññaṃpi āvāsaṃ gacchati.
     {208.1}  Tatthapi  bhikkhūnaṃ  evaṃ hoti ayaṃ kho āvuso bhikkhu saṅghena
tajjanīyakammakato    adhammena    vaggehi    handassa   mayaṃ   tajjanīyakammaṃ
karomāti   .   te  tassa  tajjanīyakammaṃ  karonti  adhammena  samaggā .
So   tamhā   āvāsā   aññaṃpi   āvāsaṃ   gacchati  .  tatthapi  bhikkhūnaṃ
evaṃ   hoti   ayaṃ   kho   āvuso   bhikkhu   saṅghena   tajjanīyakammakato
adhammena   samaggehi   handassa   mayaṃ   tajjanīyakammaṃ   karomāti  .  te
tassa   tajjanīyakammaṃ  karonti  dhammena  vaggā  .  so  tamhā  āvāsā
aññaṃpi   āvāsaṃ   gacchati   .   tatthapi   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
āvuso   bhikkhu   saṅghena   tajjanīyakammakato   dhammena  vaggehi  handassa
mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa   tajjanīyakammaṃ  karonti
dhammapaṭirūpakena vaggā.
     [209]  Idha  pana  bhikkhave  bhikkhu bālo hoti abyatto āpattibahulo
Anapadāno    gihisaṃsaṭṭho    viharati    ananulomikehi    gihisaṃsaggehi  .
Tatra  ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu bālo abyatto
āpattibahulo     anapadāno     gihisaṃsaṭṭho     viharati    ananulomikehi
gihisaṃsaggehi   handassa   mayaṃ   niyassakammaṃ   karomāti   .   te   tassa
niyassakammaṃ   karonti   adhammena   vaggā   .   so   tamhā  āvāsā
aññaṃpi   āvāsaṃ   gacchati   .   tatthapi   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
āvuso   bhikkhu   saṅghena   niyassakammakato   adhammena  vaggehi  handassa
mayaṃ    niyassakammaṃ   karomāti   .   te   tassa   niyassakammaṃ   karonti
adhammena    samaggā    .pe.   dhammena   vaggā   .   dhammapaṭirūpakena
vaggā   .   dhammapaṭirūpakena   samaggā   .  yathā  heṭṭhā  tathā  cakkaṃ
kātabbaṃ.
     [210]  Idha  pana  bhikkhave  bhikkhu  kuladūsako hoti pāpasamācāro.
Tatra   ce   bhikkhūnaṃ   evaṃ   hoti  ayaṃ  kho  āvuso  bhikkhu  kuladūsako
pāpasamācāro    handassa   mayaṃ   pabbājanīyakammaṃ   karomāti   .   te
tassa   pabbājanīyakammaṃ   karonti   adhammena   vaggā   .   so  tamhā
āvāsā   aññaṃpi   āvāsaṃ   gacchati   .   tatthapi  bhikkhūnaṃ  evaṃ  hoti
ayaṃ    kho   āvuso   bhikkhu   saṅghena   pabbājanīyakammakato   adhammena
vaggehi   handassa   mayaṃ   pabbājanīyakammaṃ   karomāti   .   te   tassa
pabbājanīyakammaṃ   karonti  adhammena  samaggā  .pe.  dhammena  vaggā .
Dhammapaṭirūpakena    vaggā    .    dhammapaṭirūpakena   samaggā   .   cakkaṃ
Kātabbaṃ.
     [211]   Idha   pana  bhikkhave  bhikkhu  gihī  akkosati  paribhāsati .
Tatra  ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu  gihī  akkosati
paribhāsati   handassa   mayaṃ   paṭisāraṇīyakammaṃ   karomāti   .   te  tassa
paṭisāraṇīyakammaṃ    karonti    adhammena    vaggā    .pe.    adhammena
samaggā    .    dhammena    vaggā   .   dhammapaṭirūpakena   vaggā  .
Dhammapaṭirūpakena samaggā. Cakkaṃ kātabbaṃ.
     [212]  Idha  pana  bhikkhave  bhikkhu  āpattiṃ  āpajjitvā  na icchati
āpattiṃ   passituṃ   .   tatra   ce   bhikkhūnaṃ   evaṃ   hoti   ayaṃ  kho
āvuso   bhikkhu   āpattiṃ   āpajjitvā   na   icchati   āpattiṃ  passituṃ
handassa   mayaṃ   āpattiyā   adassane   ukkhepanīyakammaṃ   karomāti  .
Te   tassa   āpattiyā   adassane   ukkhepanīyakammaṃ  karonti  adhammena
vaggā  .pe.  adhammena  samaggā  .  dhammena  vaggā . Dhammapaṭirūpakena
vaggā   .   dhammapaṭirūpakena   samaggā  .  cakkaṃ  kātabbaṃ  .  idha  pana
bhikkhave   bhikkhu   āpattiṃ  āpajjitvā  na  icchati  āpattiṃ  paṭikātuṃ .
Tatra   ce   bhikkhūnaṃ   evaṃ   hoti   ayaṃ  kho  āvuso  bhikkhu  āpattiṃ
āpajjitvā   na   icchati   āpattiṃ   paṭikātuṃ  handassa  mayaṃ  āpattiyā
appaṭikamme   ukkhepanīyakammaṃ   karomāti   .   te   tassa   āpattiyā
appaṭikamme    ukkhepanīyakammaṃ    karonti    adhammena   vaggā   .pe.
Adhammena    samaggā    .    dhammena    vaggā    .   dhammapaṭirūpakena
Vaggā    .    dhammapaṭirūpakena    samaggā    .   cakkaṃ   kātabbaṃ  .
Idha   pana   bhikkhave   bhikkhu   na  icchati  pāpikaṃ  diṭṭhiṃ  paṭinissajjituṃ .
Tatra   ce   bhikkhūnaṃ   evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu  na  icchati
pāpikaṃ    diṭṭhiṃ    paṭinissajjituṃ    handassa    mayaṃ   pāpikāya   diṭṭhiyā
appaṭinissagge   ukkhepanīyakammaṃ   karomāti   .   te   tassa  pāpikāya
diṭṭhiyā   appaṭinissagge   ukkhepanīyakammaṃ   karonti   adhammena   vaggā
.pe.   adhammena   samaggā   .   dhammena   vaggā  .  dhammapaṭirūpakena
vaggā. Dhammapaṭirūpakena samaggā. Cakkaṃ kātabbaṃ.
     [213]   Idha   pana   bhikkhave   bhikkhu   saṅghena  tajjanīyakammakato
sammā    vattati   lomaṃ   pāteti   netthāraṃ   vattati   tajjanīyakammassa
paṭippassaddhiṃ yācati.
     {213.1}  Tatra  ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho āvuso bhikkhu
saṅghena   tajjanīyakammakato   sammā   vattati   lomaṃ   pāteti  netthāraṃ
vattati     tajjanīyakammassa     paṭippassaddhiṃ    yācati    handassa    mayaṃ
tajjanīyakammaṃ     paṭippassambhemāti    .    te    tassa    tajjanīyakammaṃ
paṭippassambhenti  adhammena  vaggā  .  so  tamhā  āvāsā  aññaṃpi 1-
āvāsaṃ  gacchati  .  tatthapi  bhikkhūnaṃ  evaṃ hoti imassa kho āvuso bhikkhuno
saṅghena   tajjanīyakammaṃ   paṭippassaddhaṃ   adhammena   vaggehi  handassa  mayaṃ
tajjanīyakammaṃ  paṭippassambhemāti  .  te  tassa tajjanīyakammaṃ paṭippassambhenti
adhammena    samaggā    .pe.   dhammena   vaggā   .   dhammapaṭirūpakena
vaggā    .    dhammapaṭirūpakena    samaggā    .   idha   pana   bhikkhave
@Footnote: 1 Ma. Yu. pisaddo natthi.
Bhikkhu    saṅghena    tajjanīyakammakato   sammā   vattati   lomaṃ   pāteti
netthāraṃ    vattati   tajjanīyakammassa   paṭippassaddhiṃ   yācati   .   tatra
ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso bhikkhu saṅghena tajjanīyakammakato
sammā    vattati   lomaṃ   pāteti   netthāraṃ   vattati   tajjanīyakammassa
paṭippassaddhiṃ   yācati   handassa   mayaṃ  tajjanīyakammaṃ  paṭippassambhemāti .
Te    tassa    tajjanīyakammaṃ    paṭippassambhenti    adhammena    samaggā
.pe.   dhammena   vaggā  .  dhammapaṭirūpakena  vaggā  .  dhammapaṭirūpakena
samaggā. Adhammena vaggā.
     {213.2}   Idha   pana   bhikkhave  bhikkhu  saṅghena  tajjanīyakammakato
sammā    vattati   lomaṃ   pāteti   netthāraṃ   vattati   tajjanīyakammassa
paṭippassaddhiṃ  yācati  .  tatra  ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ kho āvuso
bhikkhu    saṅghena    tajjanīyakammakato   sammā   vattati   lomaṃ   pāteti
netthāraṃ    vattati    tajjanīyakammassa    paṭippassaddhiṃ   yācati   handassa
mayaṃ    tajjanīyakammaṃ   paṭippassambhemāti   .   te   tassa   tajjanīyakammaṃ
paṭippassambhenti   dhammena   vaggā   .pe.   dhammapaṭirūpakena  vaggā .
Dhammapaṭirūpakena  samaggā  .  adhammena  vaggā  .  adhammena  samaggā .
Idha  pana  bhikkhave  bhikkhu  saṅghena  tajjanīyakammakato  sammā  vattati  lomaṃ
pāteti   netthāraṃ   vattati   tajjanīyakammassa   paṭippassaddhiṃ   yācati .
Tatra   ce   bhikkhūnaṃ   evaṃ   hoti   ayaṃ  kho  āvuso  bhikkhu  saṅghena
tajjanīyakammakato   sammā   vattati   lomaṃ   pāteti   netthāraṃ   vattati
Tajjanīyakammaṃ    paṭippassaddhiṃ    yācati    handassa    mayaṃ    tajjanīyakammaṃ
paṭippassambhemāti    .    te    tassa   tajjanīyakammaṃ   paṭippassambhenti
dhammapaṭirūpakena   vaggā   .pe.   dhammapaṭirūpakena  samaggā  .  adhammena
vaggā. Adhammena samaggā. Dhammena vaggā.
     {213.3}   Idha   pana   bhikkhave  bhikkhu  saṅghena  tajjanīyakammakato
sammā    vattati   lomaṃ   pāteti   netthāraṃ   vattati   tajjanīyakammassa
paṭippassaddhiṃ  yācati  .  tatra  ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ kho āvuso
bhikkhu    saṅghena    tajjanīyakammakato   sammā   vattati   lomaṃ   pāteti
netthāraṃ    vattati    tajjanīyakammassa    paṭippassaddhiṃ   yācati   handassa
mayaṃ    tajjanīyakammaṃ   paṭippassambhemāti   .   te   tassa   tajjanīyakammaṃ
paṭippassambhenti   dhammapaṭirūpakena   samaggā  .pe.  adhammena  vaggā .
Adhammena samaggā. Dhammena vaggā. Dhammapaṭirūpakena vaggā.
     [214]  Idha  pana  bhikkhave  bhikkhu  saṅghena  niyassakammakato  sammā
vattati   lomaṃ   pāteti   netthāraṃ   vattati  niyassakammassa  paṭippassaddhiṃ
yācati   .   tatra   ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu
saṅghena   niyassakammakato   sammā   vattati   lomaṃ   pāteti   netthāraṃ
vattati   niyassakammassa   paṭippassaddhiṃ   yācati   handassa  mayaṃ  niyassakammaṃ
paṭippassambhemāti    .    te    tassa    niyassakammaṃ   paṭippassambhenti
adhammena   vaggā   .pe.   adhammena  samaggā  .  dhammena  vaggā .
Dhammapaṭirūpakena vaggā. Dhammapaṭirūpakena samaggā. Cakkaṃ kātabbaṃ.
     [215]   Idha   pana   bhikkhave  bhikkhu  saṅghena  pabbājanīyakammakato
sammā   vattati   lomaṃ   pāteti   netthāraṃ   vattati  pabbājanīyakammassa
paṭippassaddhiṃ   yācati   .   tatra   ce   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
āvuso   bhikkhu   saṅghena   pabbājanīyakammakato   sammā   vattati   lomaṃ
pāteti    netthāraṃ   vattati   pabbājanīyakammassa   paṭippassaddhiṃ   yācati
handassa    mayaṃ    pabbājanīyakammaṃ   paṭippassambhemāti   .   te   tassa
pabbājanīyakammaṃ   paṭippassambhenti   adhammena   vaggā   .pe.  adhammena
samaggā  .  dhammena  vaggā  .  dhammapaṭirūpakena  vaggā. Dhammapaṭirūpakena
samaggā. Cakkaṃ kātabbaṃ.
     [216]   Idha   pana   bhikkhave  bhikkhu  saṅghena  paṭisāraṇīyakammakato
sammā   vattati   lomaṃ   pāteti   netthāraṃ   vattati  paṭisāraṇīyakammassa
paṭippassaddhiṃ   yācati   .   tatra   ce   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
āvuso   bhikkhu   saṅghena   paṭisāraṇīyakammakato   sammā   vattati   lomaṃ
pāteti    netthāraṃ   vattati   paṭisāraṇīyakammassa   paṭippassaddhiṃ   yācati
handassa    mayaṃ    paṭisāraṇīyakammaṃ   paṭippassambhemāti   .   te   tassa
paṭisāraṇīyakammaṃ   paṭippassambhenti   adhammena   vaggā   .pe.  adhammena
samaggā  .  dhammena  vaggā  .  dhammapaṭirūpakena  vaggā. Dhammapaṭirūpakena
samaggā. Cakkaṃ kātabbaṃ.
     [217]   Idha  pana  bhikkhave  bhikkhu  saṅghena  āpattiyā  adassane
ukkhepanīyakammakato   sammā   vattati   lomaṃ   pāteti  netthāraṃ  vattati
Āpattiyā    adassane    ukkhepanīyakammassa   paṭippassaddhiṃ   yācati  .
Tatra  ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho āvuso bhikkhu saṅghena āpattiyā
adassane   ukkhepanīyakammakato   sammā  vattati  lomaṃ  pāteti  netthāraṃ
vattati     āpattiyā     ukkhepanīyakammassa     paṭippassaddhiṃ     yācati
handassa  mayaṃ  āpattiyā  adassane  ukkhepanīyakammaṃ  paṭippassambhemāti .
Te    tassa   āpattiyā   adassane   ukkhepanīyakammaṃ   paṭippassambhenti
dhammena  1-  vaggā  .pe.  adhammena  samaggā  .  dhammena  vaggā .
Dhammapaṭirūpakena vaggā. Dhammapaṭirūpakena samaggā. Cakkaṃ kātabbaṃ.
     {217.1}  Idha  pana  bhikkhave  bhikkhu saṅghena āpattiyā appaṭikamme
ukkhepanīyakammakato   sammā   vattati   lomaṃ   pāteti  netthāraṃ  vattati
āpattiyā   appaṭikamme   ukkhepanīyakammassa   paṭippassaddhiṃ   yācati  .
Tatra  ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho āvuso bhikkhu saṅghena āpattiyā
appaṭikamme    ukkhepanīyakammakato    sammā    vattati   lomaṃ   pāteti
netthāraṃ     vattati     āpattiyā    appaṭikamme    ukkhepanīyakammassa
paṭippassaddhiṃ     yācati    handassa    mayaṃ    āpattiyā    appaṭikamme
ukkhepanīyakammaṃ    paṭippassambhemāti    .    te    tassa    āpattiyā
appaṭikamme       ukkhepanīyakammaṃ       paṭippassambhenti      adhammena
vaggā    .pe.    adhammena    samaggā    .   dhammena   vaggā  .
Dhammapaṭirūpakena    vaggā    .    dhammapaṭirūpakena   samaggā   .   cakkaṃ
kātabbaṃ   .   idha   pana   bhikkhave   bhikkhu  saṅghena  pāpikāya  diṭṭhiyā
@Footnote: 1 Po. Ma. adhammena.
Appaṭinissagge    ukkhepanīyakammakato   sammā   vattati   lomaṃ   pāteti
netthāraṃ   vattati   pāpikāya  diṭṭhiyā  appaṭinissagge  ukkhepanīyakammassa
paṭippassaddhiṃ   yācati   .   tatra   ce   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
āvuso     bhikkhu    saṅghena    pāpikāya    diṭṭhiyā    appaṭinissagge
ukkhepanīyakammakato    sammā    vattati    lomaṃ    pāteti    netthāraṃ
vattati     pāpikāya     diṭṭhiyā    appaṭinissagge    ukkhepanīyakammassa
paṭippassaddhiṃ   yācati   handassa   mayaṃ  pāpikāya  diṭṭhiyā  appaṭinissagge
ukkhepanīyakammaṃ   paṭippassambhemāti   .   te   tassa  pāpikāya  diṭṭhiyā
appaṭinissagge    ukkhepanīyakammaṃ    paṭippassambhenti   adhammena   vaggā
.pe.  adhammena  samaggā  .  dhammena  vaggā. Dhammapaṭirūpakena vaggā.
Dhammapaṭirūpakena samaggā. Cakkaṃ kātabbaṃ.



             The Pali Tipitaka in Roman Character Volume 5 page 278-291. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=204&items=14&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=204&items=14              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=204&items=14&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=204&items=14&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=204              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :