ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [20]  Tena  kho  pana  samayena  āyasmā  mahākaccāno  avantīsu
viharati   kuraraghare   papāte  2-  pabbate  .  tena  kho  pana  samayena
soṇo      upāsako      kuṭikaṇṇo     āyasmato     mahākaccānassa
upaṭṭhāko   hoti   .  athakho  soṇo  upāsako  kuṭikaṇṇo  yenāyasmā
mahākaccāno    tenupasaṅkami    upasaṅkamitvā   āyasmantaṃ   mahākaccānaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  soṇo
upāsako    kuṭikaṇṇo    āyasmantaṃ    mahākaccānaṃ   etadavoca   yathā
yathāhaṃ   bhante   ayyena   mahākaccānena   dhammaṃ   desitaṃ   ājānāmi
nayidaṃ    sukaraṃ    agāraṃ   ajjhāvasatā   ekantaparipuṇṇaṃ   ekantaparisuddhaṃ
saṅkhalikhitaṃ   brahmacariyaṃ   carituṃ  icchāmahaṃ  bhante  kesamassuṃ  ohāretvā
kāsāyāni    vatthāni   acchādetvā   agārasmā   anagāriyaṃ   pabbajituṃ
pabbājetu maṃ bhante ayyo mahākaccānoti.
     {20.1}    Evaṃ    vutte    āyasmā    mahākaccāno   soṇaṃ
upāsakaṃ    kuṭikaṇṇaṃ   etadavoca   3-   dukkaraṃ   kho   soṇa   yāvajīvaṃ
ekaseyyaṃ     ekabhattaṃ    brahmacariyaṃ    carituṃ    4-    iṅgha    tvaṃ
@Footnote: 1 Yu. upāhanena vinā .  2 Ma. kururaghare papathake .  3 Ma. Yu. evaṃ vutte ...
@etadavocāti ime pāṭhā na disasanti .   4 Ma. Yu. ayaṃ pāṭho natthi.
Soṇa    tattheva   agārikabhūto   buddhānaṃ   sāsanaṃ   anuyuñja   kālayuttaṃ
ekaseyyaṃ ekabhattaṃ brahmacariyanti.
     {20.2}   Athakho   soṇassa   upāsakassa  kuṭikaṇṇassa  yo  ahosi
pabbajjābhisaṅkhāro    so    paṭippassambhi   .   dutiyampi   kho   soṇo
upāsako    kuṭikaṇṇo    .pe.    tatiyampi    kho   soṇo   upāsako
kuṭikaṇṇo    yenāyasmā    mahākaccāno    tenupasaṅkami   upasaṅkamitvā
āyasmantaṃ     mahākaccānaṃ    abhivādetvā    ekamantaṃ    nisīdi   .
Ekamantaṃ    nisinno   kho   soṇo   upāsako   kuṭikaṇṇo   āyasmantaṃ
mahākaccānaṃ   etadavoca   yathā  yathāhaṃ  bhante  ayyena  mahākaccānena
dhammaṃ    desitaṃ    ājānāmi    nayidaṃ    sukaraṃ    agāraṃ   ajjhāvasatā
ekantaparipuṇṇaṃ     ekantaparisuddhaṃ     saṅkhalikhitaṃ     brahmacariyaṃ    carituṃ
icchāmahaṃ    bhante    kesamassuṃ    ohāretvā   kāsāyāni   vatthāni
acchādetvā    agārasmā    anagāriyaṃ    pabbajituṃ    pabbājetu    maṃ
bhante ayyo mahākaccānoti.
     {20.3}    Athakho    āyasmā   mahākaccāno   soṇaṃ   upāsakaṃ
kuṭikaṇṇaṃ   pabbājesi   .   tena   kho  pana  samayena  avantidakkhiṇāpatho
appabhikkhuko    hoti    .    athakho   āyasmā   mahākaccāno   tiṇṇaṃ
vassānaṃ   accayena   kicchena   kasirena  tato  tato  dasavaggaṃ  bhikkhusaṅghaṃ
sannipātāpetvā      āyasmantaṃ      soṇaṃ      upasampādesi    .
Athakho     āyasmato     soṇassa     vassaṃ     vutthassa    rahogatassa
paṭisallīnassa     evaṃ    cetaso    parivitakko    udapādi    sutoyeva
kho   me   so   bhagavā   ediso   ca   ediso  cāti  na  ca  mayā
Sammukhā    diṭṭho    gaccheyyāhaṃ    taṃ   bhagavantaṃ   dassanāya   arahantaṃ
sammāsambuddhaṃ sace maṃ upajjhāyo anujāneyyāti.
     {20.4}   Athakho   āyasmā   soṇo   sāyaṇhasamayaṃ  paṭisallānā
vuṭṭhito    yenāyasmā    mahākaccāno    tenupasaṅkami    upasaṅkamitvā
āyasmantaṃ     mahākaccānaṃ    abhivādetvā    ekamantaṃ    nisīdi   .
Ekamantaṃ   nisinno   kho   āyasmā   soṇo   āyasmantaṃ  mahākaccānaṃ
etadavoca   idha   mayhaṃ  bhante  rahogatassa  paṭisallīnassa  evaṃ  cetaso
parivitakko  udapādi  sutoyeva  kho  me  so  bhagavā  ediso ca ediso
cāti  na  ca  mayā  sammukhā  diṭṭho  gaccheyyāhaṃ  taṃ  bhagavantaṃ  dassanāya
arahantaṃ    sammāsambuddhaṃ    sace    maṃ    upajjhāyo    anujāneyyāti
gaccheyyāhaṃ   bhante   taṃ   bhagavantaṃ   dassanāya   arahantaṃ  sammāsambuddhaṃ
sace maṃ upajjhāyo anujānātīti.
     {20.5}  Sādhu  sādhu  soṇa  gaccha  tvaṃ  soṇa taṃ bhagavantaṃ dassanāya
arahantaṃ   sammāsambuddhaṃ   dakkhissasi   tvaṃ   soṇa  taṃ  bhagavantaṃ  pāsādikaṃ
pasādanīyaṃ    santindriyaṃ    santamānasaṃ    uttamadamathasamathamanuppattaṃ    dantaṃ
guttaṃ  yatindriyaṃ  nāgaṃ  tenahi  tvaṃ soṇa mama vacanena bhagavato pāde sirasā
vanda   upajjhāyo  me  bhante  āyasmā  mahākaccāno  bhagavato  pāde
sirasā   vandatīti  evañca  vadehi  avantidakkhiṇāpatho  bhante  appabhikkhuko
tiṇṇaṃ   me   vassānaṃ  accayena  kicchena  kasirena  tato  tato  dasavaggaṃ
bhikkhusaṅghaṃ   sannipātāpetvā   upasampadaṃ   alatthaṃ   appevanāma   bhagavā
Avantidakkhiṇāpathe     appatarena     gaṇena    upasampadaṃ    anujāneyya
avantidakkhiṇāpathe    bhante    kaṇhuttarā    bhūmi   kharā   gokaṇṭakahatā
appevanāma    bhagavā    avantidakkhiṇāpathe   gaṇaṅgaṇupāhanaṃ   anujāneyya
avantidakkhiṇāpathe     bhante     nahānagarukā    manussā    udakasuddhikā
appevanāma     bhagavā    avantidakkhiṇāpathe    dhuvanahānaṃ    anujāneyya
avantidakkhiṇāpathe   bhante   cammāni   attharaṇāni   eḷakacammaṃ   ajacammaṃ
migacammaṃ    seyyathāpi   bhante   majjhimesu   janapadesu   eragu   moragu
majjāru   jantu   evameva   kho   bhante   avantidakkhiṇāpathe   cammāni
attharaṇāni    eḷakacammaṃ    ajacammaṃ    migacammaṃ    appevanāma   bhagavā
avantidakkhiṇāpathe    cammāni    attharaṇāni    anujāneyya    eḷakacammaṃ
ajacammaṃ    migacammaṃ   etarahi   bhante   manussā   nissīmagatānaṃ   bhikkhūnaṃ
cīvaraṃ   denti   imaṃ   cīvaraṃ   itthannāmassa   demāti   te  āgantvā
ārocenti   itthannāmehi   te   āvuso   manussehi   cīvaraṃ  dinnanti
te   kukkuccāyantā   na   sādiyanti   mā   no   nissaggiyaṃ   ahosīti
appevanāma bhagavā cīvare pariyāyaṃ ācikkheyyāti.
     {20.6} Evaṃ bhanteti kho āyasmā soṇo āyasamto mahākaccānassa
paṭissuṇitvā    uṭṭhāyāsanā    āyasmantaṃ   mahākaccānaṃ   abhivādetvā
padakkhiṇaṃ   katvā  senāsanaṃ  saṃsāmetvā  pattacīvaramādāya  yena  sāvatthī
tena   pakkāmi   anupubbena   yena   sāvatthī   jetavanaṃ  anāthapiṇḍikassa
ārāmo    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
Abhivādetvā   ekamantaṃ   nisīdi  .  athakho  bhagavā  āyasmantaṃ  ānandaṃ
āmantesi    imassa    ānanda    āgantukassa    bhikkhuno    senāsanaṃ
paññāpehīti   .   athakho   āyasmā   ānando  yassa  kho  maṃ  bhagavā
āṇāpeti    imassa    ānanda    āgantukassa    bhikkhuno    senāsanaṃ
paññāpehīti    icchati    bhagavā   tena   bhikkhunā   saddhiṃ   ekavihāre
vatthuṃ    icchati    bhagavā    āyasmatā   soṇena   saddhiṃ   ekavihāre
vatthunti   yasmiṃ   vihāre   bhagavā   viharati   tasmiṃ  vihāre  āyasmato
soṇassa senāsanaṃ paññāpesi.
     [21]   Athakho  bhagavā  bahudeva  rattiṃ  ajjhokāse  vītināmetvā
vihāraṃ   pāvisi  .  āyasmāpi  kho  soṇo  bahudeva  rattiṃ  ajjhokāse
vītināmetvā   vihāraṃ   pāvisi   .  athakho  bhagavā  rattiyā  paccūsasamayaṃ
paccuṭṭhāya   āyasmantaṃ   soṇaṃ   ajjhesi   paṭibhātu   taṃ   bhikkhu  dhammo
bhāsitunti  .  evaṃ  bhanteti  kho  āyasmā  soṇo  bhagavato paṭissuṇitvā
sabbāneva  aṭṭhakavaggikāni  sarena  abhāsi  .  athakho  bhagavā  āyasmato
soṇassa   sarabhaññapariyosāne  abbhānumodi  sādhu  sādhu  bhikkhu  suggahitāni
kho   te   bhikkhu  aṭṭhakavaggikāni  sumanasikatāni  sūpadhāritāni  kalyāṇiyāsi
vācāya   samannāgato   vissaṭṭhāya   anelagalāya   atthassa  viññāpaniyā
kativassosi  tvaṃ  bhikkhūti  .  ekavasso  ahaṃ bhagavāti. Kissa pana tvaṃ bhikkhu
evaṃciraṃ  akāsīti  .  ciraṃ  diṭṭho  me  bhante  kāmesu  ādīnavo  apica
Sambādhā    gharāvāsā   bahukiccā   bahukaraṇīyāti   .   athakho   bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
     disvā ādīnavaṃ loke        ñatvā dhammaṃ nirūpadhiṃ
     ariyo na ramatī pāpe         pāpe na ramatī sucīti 1-.
     [22]   Athakho   āyasmā   soṇo  paṭisammodati  kho  maṃ  bhagavā
ayaṃ   khvassa   kālo   yaṃ   me   upajjhāyo   paridassīti  uṭṭhāyāsanā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   bhagavato   pādesu   sirasā   nipatitvā
bhagavantaṃ   etadavoca   upajjhāyo   me  bhante  āyasmā  mahākaccāno
bhagavato   pādesu   sirasā   vandati   evañca  vadeti  avantidakkhiṇāpatho
bhante   appabhikkhuko   tiṇṇaṃ   me  vassānaṃ  accayena  kicchena  kasirena
tato    tato    dasavaggaṃ    bhikkhusaṅghaṃ    sannipātāpetvā    upasampadaṃ
alatthaṃ     appevanāma     bhagavā     avantidakkhiṇāpathe     appatarena
gaṇena      upasampadaṃ     anujāneyya     avantidakkhiṇāpathe     bhante
kaṇhuttarā     bhūmi     kharā    gokaṇṭakahatā    appevanāma    bhagavā
avantidakkhiṇāpathe     gaṇaṅgaṇupāhanaṃ     anujāneyya    avantidakkhiṇāpathe
bhante    nahānagarukā    manussā    udakasuddhikā   appevanāma   bhagavā
avantidakkhiṇāpathe      dhuvanahānaṃ      anujāneyya     avantidakkhiṇāpathe
bhante     cammāni     attharaṇāni    eḷakacammaṃ    ajacammaṃ    migacammaṃ
seyyathāpi    bhante   majjhimesu   janapadesu   eragu   moragu   majjāru
@Footnote: 1 Yu. sāsane ramati sucīti.
Jantu   evameva   kho   bhante   avantidakkhiṇāpathe  cammāni  attharaṇāni
eḷakacammaṃ   ajacammaṃ   migacammaṃ   appevanāma   bhagavā  avantidakkhiṇāpathe
cammāni    attharaṇāni    anujāneyya    eḷakacammaṃ   ajacammaṃ   migacammaṃ
etarahi   bhante  manussā  nissīmagatānaṃ  bhikkhūnaṃ  cīvaraṃ  denti  imaṃ  cīvaraṃ
itthannāmassa   demāti  te  āgantvā  ārocenti  itthannāmehi  te
āvuso   manussehi   cīvaraṃ   dinnanti  te  kukkuccāyantā  na  sādiyanti
mā   no   nissaggiyaṃ   ahosīti   appevanāma   bhagavā  cīvare  pariyāyaṃ
ācikkheyyāti.
     [23]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe dhammiṃ kathaṃ
katvā    bhikkhū   āmantesi   avantidakkhiṇāpatho   bhikkhave   appabhikkhuko
anujānāmi    bhikkhave    sabbapaccantimesu    janapadesu   vinayadharapañcamena
gaṇena upasampadaṃ.
     {23.1}  Tatrīme  paccantimā janapadā puratthimāya disāya kajaṅgalaṃ 1-
nāma  nigamo  tassa  parena  mahāsālā  tato  parā  paccantimā  janapadā
orato   majjhe  .  puratthimadakkhiṇāya  disāya  sallavatī  nāma  nadī  tato
parā   paccantimā   janapadā   orato   majjhe   .   dakkhiṇāya  disāya
setakaṇṇikaṃ   nāma   nigamo   tato   parā  paccantimā  janapadā  orato
majjhe   .   pacchimāya   disāya  thūnaṃ  nāma  brāhmaṇagāmo  tato  parā
paccantimā   janapadā   orato  majjhe  .  uttarāya  disāya  usīraddhajo
nāma    pabbato    tato    parā    paccantimā    janapadā    orato
@Footnote: 1 Ma. gajaṅgalaṃ.
Majjhe   .   anujānāmi   bhikkhave   evarūpesu   paccantimesu  janapadesu
vinayadharapañcamena    gaṇena   upasampadaṃ   .   avantidakkhiṇāpathe   bhikkhave
kaṇhuttarā     bhūmi     kharā    gokaṇṭakahatā    anujānāmi    bhikkhave
sabbapaccantimesu    janapadesu    gaṇaṅgaṇupāhanaṃ    .    avantidakkhiṇāpathe
bhikkhave    nahānagarukā    manussā   udakasuddhikā   anujānāmi   bhikkhave
sabbapaccantimesu   janapadesu   dhuvanahānaṃ   .   avantidakkhiṇāpathe  bhikkhave
cammāni    attharaṇāni    eḷakacammaṃ    ajacammaṃ    migacammaṃ   seyyathāpi
bhikkhave  majjhimesu  janapadesu  eragu  moragu  majjāru  jantu 1- evameva
kho    bhikkhave    avantidakkhiṇāpathe   cammāni   attharaṇāni   eḷakacammaṃ
ajacammaṃ    migacammaṃ   anujānāmi   bhikkhave   sabbapaccantimesu   janapadesu
cammāni   attharaṇāni   eḷakacammaṃ   ajacammaṃ   migacammaṃ   .   idha   pana
bhikkhave   manussā   nissīmagatānaṃ   bhikkhūnaṃ   cīvaraṃ   denti   imaṃ   cīvaraṃ
itthannāmassa   demāti   anujānāmi   bhikkhave   sādituṃ   na   tāva  taṃ
gaṇanupagaṃ yāva na hatthaṃ gacchatīti.
                    Cammakkhandhakaṃ pañcamaṃ.
                Imamhi khandhake vatthū tesaṭṭhī.
                       ---------



             The Pali Tipitaka in Roman Character Volume 5 page 29-36. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=20&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=20&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=20&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=20&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=20              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3809              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3809              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :