ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [196]  Idha  pana  bhikkhave  bhikkhussa  na  hoti āpatti daṭṭhabbā.
Tamenaṃ   codeti  saṅgho  vā  sambahulā  vā  ekapuggalo  vā  āpattiṃ
tvaṃ   āvuso   āpanno   passasetaṃ  āpattinti  .  so  evaṃ  vadeti
natthi   me   āvuso   āpatti   yamahaṃ   passeyyanti   .   taṃ  saṅgho
āpattiyā   adassane   ukkhipati   adhammakammaṃ   .   idha   pana  bhikkhave
bhikkhussa   na   hoti   āpatti  paṭikātabbā  .  tamenaṃ  codeti  saṅgho
vā  sambahulā  vā  ekapuggalo  vā  āpattiṃ  tamenaṃ  āvuso āpanno
@Footnote: 1 Ma. Yu. sīpadiko. 2 Ma. Yu. ime vuccanti bhikkhave puggalā appattā osāraṇaṃ
@te ce saṅgho osāreti sosāritā. 3 Yu. āsabhagāmabhāṇavāro niṭṭhito paṭhamo.
Paṭikarohi   taṃ   āpattinti   .  so  evaṃ  vadeti  natthi  me  āvuso
āpatti   yamahaṃ   paṭikareyyanti   .  taṃ  saṅgho  āpattiyā  appaṭikamme
ukkhipati   adhammakammaṃ  .  idha  pana  bhikkhave  bhikkhussa  na  hoti  pāpikā
diṭṭhi   paṭinissajjetā   .   tamenaṃ   codeti   saṅgho   vā  sambahulā
vā  ekapuggalo  vā  pāpikā  te  āvuso  diṭṭhi  paṭinissajjetaṃ pāpikaṃ
diṭṭhinti  .  so  evaṃ  vadeti  natthi  me  āvuso  pāpikā  diṭṭhi yamahaṃ
paṭinissajjeyyanti   .   taṃ   saṅgho   pāpikāya  diṭṭhiyā  appaṭinissagge
ukkhipati   adhammakammaṃ   .   idha   pana   bhikkhave   bhikkhussa   na   hoti
āpatti    daṭṭhabbā   na   hoti   āpatti   paṭikātabbā   .   tamenaṃ
codeti   saṅgho   vā   sambahulā  vā  ekapuggalo  vā  āpattiṃ  tvaṃ
āvuso   āpanno   passasetaṃ   āpattiṃ   paṭikarohi  taṃ  āpattinti .
So   evaṃ  vadeti  natthi  me  āvuso  āpatti  yamahaṃ  passeyyaṃ  natthi
me   āvuso   āpatti   yamahaṃ  paṭikareyyanti  .  taṃ  saṅgho  adassane
vā appaṭikamme vā ukkhipati adhammakammaṃ.
     {196.1}  Idha  pana  bhikkhave  bhikkhussa  na  hoti āpatti daṭṭhabbā
na  hoti  pāpikā  diṭṭhi  paṭinissajjetā  .  tamenaṃ  codeti  saṅgho vā
sambahulā   vā   ekapuggalo   vā   āpattiṃ   tvaṃ  āvuso  āpanno
passasetaṃ  āpattiṃ  pāpikā  te  diṭṭhi  paṭinissajjetaṃ  pāpikaṃ  diṭṭhinti.
So  evaṃ  vadeti  natthi  me  āvuso  āpatti  yamahaṃ passeyyaṃ natthi me
pāpikā   diṭṭhi   yamahaṃ  paṭinissajjeyyanti  .  taṃ  saṅgho  adassane  vā
Appaṭinissagge   vā   ukkhipati   adhammakammaṃ   .   idha   pana   bhikkhave
bhikkhussa   na   hoti   āpatti   paṭikātabbā   na  hoti  pāpikā  diṭṭhi
paṭinissajjetā   .   tamenaṃ   codeti   saṅgho   vā   sambahulā   vā
ekapuggalo    vā    āpattiṃ    tvaṃ   āvuso   āpanno   paṭikarohi
taṃ   āpattiṃ   pāpikā   te   diṭṭhi  paṭinissajjetaṃ  pāpikaṃ  diṭṭhinti .
So  evaṃ  vadeti  natthi  me  āvuso  āpatti  yamahaṃ  paṭikareyyaṃ  natthi
me   āvuso   pāpikā   diṭṭhi  yamahaṃ  paṭinissajjeyyanti  .  taṃ  saṅgho
appaṭikamme vā appaṭinissagge vā ukkhipati adhammakammaṃ.
     {196.2}   Idha   pana   bhikkhave   bhikkhussa   na   hoti  āpatti
daṭṭhabbā    na    hoti   āpatti   paṭikātabbā   na   hoti   pāpikā
diṭṭhi   paṭinissajjetā   .   tamenaṃ   codeti   saṅgho   vā  sambahulā
vā   ekapuggalo   vā   āpattiṃ   tvaṃ   āvuso  āpanno  passasetaṃ
āpattiṃ   paṭikarohi   taṃ   āpattiṃ   pāpikā   te  diṭṭhi  paṭinissajjetaṃ
pāpikaṃ  diṭṭhinti  .  so  evaṃ  vadeti  natthi  me  āvuso āpatti yamahaṃ
passeyyaṃ   natthi   me   āvuso  āpatti  yamahaṃ  paṭikareyyaṃ  natthi  me
āvuso  pāpikā  diṭṭhi  yamahaṃ  paṭinissajjeyyanti  .  taṃ  saṅgho adassane
vā appaṭikamme vā appaṭinissagge vā ukkhipati adhammakammaṃ.
     [197]  Idha  pana  bhikkhave  bhikkhussa  hoti  āpatti  daṭṭhabbā .
Tamenaṃ   codeti  saṅgho  vā  sambahulā  vā  ekapuggalo  vā  āpattiṃ
Tvaṃ   āvuso   āpanno   passasetaṃ  āpattinti  .  so  evaṃ  vadeti
āmāvuso   passāmīti   .   taṃ   saṅgho  āpattiyā  adassane  ukkhipati
adhammakammaṃ    .    idha    pana    bhikkhave   bhikkhussa   hoti   āpatti
paṭikātabbā  .  tamenaṃ  codeti  saṅgho  vā  sambahulā  vā ekapuggalo
vā   āpattiṃ   tvaṃ   āvuso   āpanno  paṭikarohi  taṃ  āpattinti .
So   evaṃ  vadeti  āmāvuso  paṭikarissāmīti  .  taṃ  saṅgho  āpattiyā
appaṭikamme   ukkhipati   adhammakammaṃ   .   idha   pana   bhikkhave  bhikkhussa
hoti   pāpikā   diṭṭhi   paṭinissajjetā   .   tamenaṃ   codeti  saṅgho
vā   sambahulā   vā   ekapuggalo   vā  pāpikā  te  āvuso  diṭṭhi
paṭinissajjetaṃ   pāpikaṃ   diṭṭhinti   .   so   evaṃ   vadeti  āmāvuso
paṭinissajjissāmīti   .   taṃ   saṅgho   pāpikāya  diṭṭhiyā  appaṭinissagge
ukkhipati adhammakammaṃ.
     {197.1}   Idha  pana  bhikkhave  bhikkhussa  hoti  āpatti  daṭṭhabbā
hoti   āpatti   paṭikātabbā   .   hoti   āpatti   daṭṭhabbā   hoti
pāpikā    diṭṭhi    paṭinissajjetā   .   hoti   āpatti   paṭikātabbā
hoti   pāpikā   diṭṭhi   paṭinissajjetā   .   hoti  āpatti  daṭṭhabbā
hoti   āpatti   paṭikātabbā   hoti  pāpikā  diṭṭhi  paṭinissajjetā .
Tamenaṃ    codeti   saṅgho   vā   sambahulā   vā   ekapuggalo   vā
āpattiṃ    tvaṃ    āvuso   āpanno   passasetaṃ   āpattiṃ   paṭikarohi
taṃ   āpattiṃ   pāpikā   te   diṭṭhi  paṭinissajjetaṃ  pāpikaṃ  diṭṭhinti .
So   evaṃ   vadeti   āmāvuso   passāmi   āma   paṭikarissāmi  āma
Paṭinissajjissāmīti   .   taṃ   saṅgho   adassane   vā  appaṭikamme  vā
appaṭinissagge vā ukkhipati adhammakammaṃ.
     [198]  Idha  pana  bhikkhave  bhikkhussa  hoti  āpatti  daṭṭhabbā .
Tamenaṃ   codeti  saṅgho  vā  sambahulā  vā  ekapuggalo  vā  āpattiṃ
tvaṃ   āvuso   āpanno   passasetaṃ  āpattinti  .  so  evaṃ  vadeti
natthi   me   āvuso   āpatti   yamahaṃ   passeyyanti   .   taṃ  saṅgho
āpattiyā   1-   adassane   ukkhipati  dhammakammaṃ  .  idha  pana  bhikkhave
bhikkhussa   hoti   āpatti   paṭikātabbā   .   tamenaṃ   codeti  saṅgho
vā    sambahulā    vā   ekapuggalo   vā   āpattiṃ   tvaṃ   āvuso
āpanno   paṭikarohi   taṃ   āpattinti   .   so   evaṃ  vadeti  natthi
me  āvuso  āpatti  yamahaṃ  paṭikareyyanti  .  taṃ  saṅgho āpattiyā 2-
appaṭikamme   ukkhipati   dhammakammaṃ   .   idha   pana   bhikkhave   bhikkhussa
hoti   pāpikā   diṭṭhi   paṭinissajjetā   .   tamenaṃ   codeti  saṅgho
vā   sambahulā   vā   ekapuggalo   vā  pāpikā  te  āvuso  diṭṭhi
paṭinissajjetaṃ   pāpikaṃ   diṭṭhinti   .   so   evaṃ   vadeti  natthi  me
āvuso   pāpikā   diṭṭhi   yamahaṃ   paṭinissajjeyyanti   .   taṃ   saṅgho
pāpikāya diṭṭhiyā appaṭinissagge ukkhipati dhammakammaṃ.
     {198.1}   Idha  pana  bhikkhave  bhikkhussa  hoti  āpatti  daṭṭhabbā
hoti  āpatti  paṭikātabbā  .  hoti  āpatti  daṭṭhabbā  hoti  pāpikā
diṭṭhi   paṭinissajjetā   .   hoti  āpatti  paṭikātabbā  hoti  pāpikā
@Footnote: 1-2 Yu. ayaṃ pāṭho natthi.
Diṭṭhi   paṭinissajjetā   .   hoti   āpatti   daṭṭhabbā  hoti  āpatti
paṭikātabbā    hoti    pāpikā    diṭṭhi   paṭinissajjetā   .   tamenaṃ
codeti   saṅgho   vā   sambahulā   vā   ekapuggalo   vā   āpattiṃ
tvaṃ   āvuso   āpanno   passasetaṃ   āpattiṃ   paṭikarohi  taṃ  āpattiṃ
pāpikā   te   āvuso   1-  diṭṭhi  paṭinissajjetaṃ  pāpikaṃ  diṭṭhinti .
So   evaṃ   vadeti   natthi   me   āvuso   āpatti  yamahaṃ  passeyyaṃ
natthi  me  [2]-  āpatti  yamahaṃ paṭikareyyaṃ natthi me [3]- pāpikā diṭṭhi
yamahaṃ   paṭinissajjeyyanti   .   taṃ   saṅgho  adassane  vā  appaṭikamme
vā appaṭinissagge vā ukkhipati dhammakammanti.



             The Pali Tipitaka in Roman Character Volume 5 page 265-270. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=196&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=196&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=196&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=196&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=196              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :