ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [168] Tena kho pana samayena aññataro bhikkhu naggo hutvā yena [1]-
bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ   etadavoca   bhagavā
bhante     anekapariyāyena     appicchassa     santuṭṭhassa    sallekhassa
dhūtassa   pāsādikassa   apacayassa   viriyārambhassa   vaṇṇavādī  idaṃ  bhante
naggiyaṃ   anekapariyāyena   appicchatāya   santuṭṭhatāya   2-   sallekhāya
dhūtattāya   pāsādikatāya  apacayāya  viriyārambhāya  saṃvattati  sādhu  bhante
bhagavā  bhikkhūnaṃ  naggiyaṃ  anujānātūti  .  vigarahi  buddho  bhagavā ananucchavikaṃ
moghapurisa   .pe.  kathaṃ  hi  nāma  tvaṃ  moghapurisa  naggiyaṃ  titthiyasamādānaṃ
samādiyissasi     netaṃ     moghapurisa    appasannānaṃ    vā    pasādāya
.pe.   vigarahitvā   dhammiṃ   kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave
@Footnote: 1 Yu. hi. 2 Yu. santuṭṭhiyā.

--------------------------------------------------------------------------------------------- page233.

Naggiyaṃ titthiyasamādānaṃ samādiyitabbaṃ yo samādiyeyya āpatti thullaccayassāti. {168.1} Tena kho pana samayena aññataro bhikkhu kusacīraṃ nivāsetvā .pe. vākacīraṃ nivāsetvā .pe. phalakacīraṃ nivāsetvā .pe. kesakambalaṃ nivāsetvā .pe. vālakambalaṃ nivāsetvā .pe. Ulūkapakkhaṃ nivāsetvā .pe. ajinakkhipaṃ nivāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī idaṃ bhante ajinakkhipaṃ anekapariyāyena appicchatāya santuṭṭhatāya sallekhāya dhūtattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati sādhu bhante bhagavā bhikkhūnaṃ ajinakkhipaṃ anujānātūti. {168.2} Vigarahi buddho bhagavā ananucchavikaṃ moghapurisa .pe. Kathaṃ hi nāma tvaṃ moghapurisa ajinakkhipaṃ titthiyaddhajaṃ dhāressasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave ajinakkhipaṃ titthiyaddhajaṃ dhāretabbaṃ yo dhāreyya āpatti thullaccayassāti. {168.3} Tena kho pana samayena aññataro bhikkhu akkanālaṃ nivāsetvā .pe. potthakaṃ nivāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī ayaṃ bhante potthako anekapariyāyena

--------------------------------------------------------------------------------------------- page234.

Appicchatāya santuṭṭhatāya sallekhāya dhūtattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati sādhu bhante bhagavā bhikkhūnaṃ potthakaṃ anujānātūti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa .pe. kathaṃ hi nāma tvaṃ moghapurisa potthakaṃ nivāsessasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave potthako nivāsetabbo yo nivāseyya āpatti dukkaṭassāti. [169] Tena kho pana samayena chabbaggiyā bhikkhū sabbanīlakāni cīvarāni dhārenti sabbapītakāni cīvarāni dhārenti sabbalohitakāni cīvarāni dhārenti sabbamañjeṭṭhakāni cīvarāni dhārenti sabbakaṇhāni cīvarāni dhārenti sabbamahāraṅgarattāni cīvarāni dhārenti sabbamahānāmarattāni cīvarāni dhārenti acchinnadasāni cīvarāni dhārenti dīghadasāni cīvarāni dhārenti pupphadasāni cīvarāni dhārenti phaṇadasāni cīvarāni dhārenti kañcukaṃ dhārenti tirīṭakaṃ dhārenti veṭhanaṃ dhārenti. {169.1} Manussā ujjhāyanti khīyanti vipācenti [1]- seyyathāpi gihī kāmabhoginoti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave sabbanīlakāni cīvarāni dhāretabbāni na sabbapītakāni cīvarāni dhāretabbāni na sabbalohitakāni cīvarāni dhāretabbāni na sabbamañjeṭṭhakāni cīvarāni dhāretabbāni na sabbakaṇhāni cīvarāni dhāretabbāni na sabbamahāraṅgarattāni cīvarāni dhāretabbāni @Footnote: 1 Ma. kathaṃ hi nāma samaṇā sakyaputtiyā veṭhanaṃ dhāressanti.

--------------------------------------------------------------------------------------------- page235.

Na sabbamahānāmarattāni cīvarāni dhāretabbāni na acchinnadasāni cīvarāni dhāretabbāni na dīghadasāni cīvarāni dhāretabbāni na pupphadasāni cīvarāni dhāretabbāni na phaṇadasāni cīvarāni dhāretabbāni na kañcukaṃ dhāretabbaṃ na tirīṭakaṃ dhāretabbaṃ na veṭhanaṃ dhāretabbaṃ yo dhāreyya āpatti dukkaṭassāti.


             The Pali Tipitaka in Roman Character Volume 5 page 232-235. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=168&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=168&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=168&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=168&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=168              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5083              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5083              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :