ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [163]  Tena  kho  pana  samayena  aññataro  bhikkhu  andhavane cīvaraṃ
nikkhipitvā   santaruttarena   gāmaṃ   piṇḍāya   pāvisi   .   corā   taṃ
cīvaraṃ   avahariṃsu   .   so   bhikkhu  duccolo  hoti  lūkhacīvaro  .  bhikkhū
evamāhaṃsu   kissa   tvaṃ  āvuso  duccolo  lūkhacīvaroti  3-  .  idhāhaṃ
āvuso     andhavane     cīvaraṃ    nikkhipitvā    santaruttarena    gāmaṃ
piṇḍāya    pāvisiṃ   corā   taṃ   cīvaraṃ   avahariṃsu   tenāhaṃ   duccolo
lūkhacīvaroti  .  bhagavato  etamatthaṃ  ārocesuṃ . Na bhikkhave santaruttarena
gāmo    pavisitabbo    yo    paviseyya    āpatti   dukkaṭassāti  .
Tena   kho   pana   samayena  āyasmā  ānando  asatiyā  santaruttarena
gāmaṃ   piṇḍāya   pāvisi   .   bhikkhū   āyasmantaṃ   ānandaṃ  etadavocuṃ
@Footnote: 1 Yu. mātāpitunnaṃ. 2 Ma. Yu. vadeyyāma. 3 Ma. lūkhacīvarosīti.

--------------------------------------------------------------------------------------------- page221.

Nanu [1]- āvuso ānanda bhagavatā paññattaṃ na santaruttarena gāmo pavisitabboti kissa tvaṃ āvuso [2]- santaruttarena gāmaṃ paviṭṭhoti. Saccaṃ āvuso bhagavatā paññattaṃ na santaruttarena gāmo pavisitabboti apicāhaṃ āvuso 3- asatiyā paviṭṭhoti . bhagavato etamatthaṃ ārocesuṃ. {163.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi 4- pañcime bhikkhave paccayā saṅghāṭiyā nikkhepāya gilāno vā hoti vassikasaṅketaṃ vā hoti nadīpāraṃ gantuṃ vā hoti aggaḷaguttivihāro vā hoti atthatakaṭhinaṃ vā hoti ime kho bhikkhave pañca paccayā saṅghāṭiyā nikkhepāya. {163.2} Pañcime bhikkhave paccayā uttarāsaṅgassa nikkhepāya gilāno vā hoti vassikasaṅketaṃ vā hoti nadīpāraṃ gantuṃ vā hoti aggaḷaguttivihāro vā hoti atthatakaṭhinaṃ vā hoti ime kho bhikkhave pañca paccayā uttarāsaṅgassa nikkhepāya . pañcime bhikkhave paccayā antaravāsakassa nikkhepāya gilāno vā hoti vassikasaṅketaṃ vā hoti nadīpāraṃ gantuṃ vā hoti aggaḷaguttivihāro vā hoti atthatakaṭhinaṃ vā hoti ime kho bhikkhave pañca paccayā antaravāsakassa nikkhepāya . Pañcime bhikkhave paccayā vassikasāṭikāya nikkhepāya gilāno vā hoti nissīmaṃ gantuṃ vā hoti nadīpāraṃ gantuṃ vā hoti aggaḷaguttivihāro vā hoti vassikasāṭikā akatā vā hoti @Footnote: 1 Ma. Yu. kho. 2 Po. Ma. ānanda. 3 Ma. Yu. ayaṃ pāṭho natthi. @4 Ma. Yu. athakho bhagavā ... āmantesīti ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page222.

Vippakatā vā ime kho bhikkhave pañca paccayā vassikasāṭikāya nikkhepāyāti.


             The Pali Tipitaka in Roman Character Volume 5 page 220-222. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=163&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=163&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=163&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=163&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=163              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4930              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4930              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :