ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [156]   Tena   kho   pana   samayena   bhikkhū  paṇītāni  bhojanāni
bhuñjitvā    muṭṭhassatī    asampajānā    niddaṃ   okkamanti   .   tesaṃ
muṭṭhassatīnaṃ    asampajānānaṃ    niddaṃ   okkamantānaṃ   supinantena   asuci
muccati   senāsanaṃ   asucinā   makkhiyati   .   athakho  bhagavā  āyasmatā
ānandena     pacchāsamaṇena    senāsanacārikaṃ    āhiṇḍanto    addasa
@Footnote: 1 Ma. dadatippamoditā. Yu. atipamoditā. 2 Ma. Yu. dibbaṃ sā labhate āyuṃ.
@3 Ma. visākhābhāṇavāro niṭṭhito.

--------------------------------------------------------------------------------------------- page215.

Senāsanaṃ asucinā makkhitaṃ disvāna āyasmantaṃ ānandaṃ āmantesi kimetaṃ ānanda senāsanaṃ makkhitanti . etarahi bhante bhikkhū paṇītāni bhojanāni bhuñjitvā muṭṭhassatī asampajānā niddaṃ okkamanti tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci muccati tayidaṃ bhagavā senāsanaṃ asucinā makkhitanti . Evametaṃ ānanda evametaṃ ānanda muccati hi ānanda tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci ye te ānanda bhikkhū upaṭṭhitassatī sampajānā niddaṃ okkamanti tesaṃ asuci na muccati yepi te ānanda puthujjanā kāmesu vītarāgā tesaṃ asuci na muccati aṭṭhānametaṃ ānanda anavakāso yaṃ arahato asuci mucceyyāti. {156.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi idhāhaṃ bhikkhave ānandena pacchāsamaṇena senāsanacārikaṃ āhiṇḍanto addasaṃ senāsanaṃ asucinā makkhitaṃ disvāna ānandaṃ āmantesi kimetaṃ ānanda senāsanaṃ makkhitanti etarahi bhante bhikkhū paṇītāni bhojanāni bhuñjitvā muṭṭhassatī asampajānā niddaṃ okkamanti tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci muccati tayidaṃ bhagavā senāsanaṃ asucinā makkhitanti evametaṃ ānanda evametaṃ ānanda muccati hi ānanda tesaṃ 1- muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ @Footnote: 1 Po. Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page216.

Supinantena asuci ye te ānanda bhikkhū upaṭṭhitassatī sampajānā niddaṃ okkamanti tesaṃ asuci na muccati yepi te ānanda puthujjanā kāmesu vītarāgā tesaṃ 1- asuci na muccati aṭṭhānametaṃ ānanda anavakāso yaṃ arahato asuci mucceyyāti. {156.2} Pañcime bhikkhave ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato 2- dukkhaṃ supati dukkhaṃ paṭibujjhati pāpakaṃ supinaṃ passati devatā na rakkhanti asuci muccati ime kho bhikkhave pañca ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato. {156.3} Pañcime bhikkhave ānisaṃsā upaṭṭhitassatissa sampajānassa niddaṃ okkamato 3- sukhaṃ supati sukhaṃ paṭibujjhati na pāpakaṃ supinaṃ passati devatā rakkhanti asuci na muccati ime kho bhikkhave pañca ānisaṃsā upaṭṭhitassatissa sampajānassa niddaṃ okkamato . anujānāmi bhikkhave kāyaguttiyā cīvaraguttiyā senāsanaguttiyā nisīdananti . Tena kho pana samayena atikhuddakaṃ nisīdanaṃ na sabbaṃ senāsanaṃ gopeti 4- . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave yāvamahantaṃ paccattharaṇaṃ ākaṅkhati tāvamahantaṃ paccattharaṇaṃ kātunti.


             The Pali Tipitaka in Roman Character Volume 5 page 214-216. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=156&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=156&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=156&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=156&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=156              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :