ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

page168.

Cīvarakkhandhakaṃ [128] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena vesālī iddhā ceva hoti phītā ca bahujanā ākiṇṇamanussā subhikkhā ca satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsādā satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāmā 1- satta ca pokkharaṇīsahassāni satta ca pokkharaṇīsatāni satta ca pokkharaṇiyo ambapālī ca gaṇikā abhirūpā hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā padakkhā 2- nacce ca gīte ca vādite ca abhisaṭā atthikānaṃ atthikānaṃ manussānaṃ paññāsāya ca rattiṃ gacchati . tāya ca vesālī bhiyyoso mattāya upasobhati. {128.1} Athakho rājagahako negamo vesāliṃ agamāsi kenacideva karaṇīyena . addasā kho rājagahako negamo vesāliṃ iddhañca phītañca bahujanaṃ ākiṇṇamanussaṃ subhikkhañca satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsāde satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāme satta ca pokkharaṇīsahassāni satta ca pokkharaṇīsatāni satta ca @Footnote: 1 Po. ārāmāni. 2 Ma. Yu. padakkhiṇā. aññattha īdisameva.

--------------------------------------------------------------------------------------------- page169.

Pokkharaṇiyo ambapāliñca gaṇikaṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ padakkhaṃ 1- nacce ca gīte ca vādite ca abhisaṭaṃ atthikānaṃ atthikānaṃ manussānaṃ paññāsāya ca rattiṃ gacchantiṃ tāya ca vesāliṃ bhiyyoso mattāya upasobhantiṃ 2-. {128.2} Athakho rājagahako negamo vesāliyaṃ taṃ karaṇīyaṃ tīretvā punadeva rājagahaṃ pacchāgacchi yena rājā māgadho seniyo bimbisāro tenupasaṅkami upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca vesālī deva iddhā ceva phītā ca bahujanā ākiṇṇamanussā subhikkhā ca satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsādā satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārā satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāmā satta ca pokkharaṇīsahassāni satta ca pokkharaṇīsatāni satta ca pokkharaṇiyo ambapālī ca gaṇikā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā padakkhā nacce ca gīte ca vādite ca abhisaṭā atthikānaṃ atthikānaṃ manussānaṃ paññāsāya ca rattiṃ gacchati tāya ca vesālī bhiyyoso mattāya upasobhati sādhu deva mayaṃpi gaṇikaṃ vuṭṭhāpeyyāmāti . tenahi bhaṇe tādisiṃ kumāriṃ jānātha 3- yaṃ tumhe gaṇikaṃ vuṭṭhāpeyyāthāti . tena kho pana samayena rājagahe sālavatī @Footnote: 1 Ma. Yu. padakkhiṇaṃ. 2 Yu. upasobhitanti. 3 Yu. jānāhi.

--------------------------------------------------------------------------------------------- page170.

Nāma kumārī abhirūpā hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā . athakho rājagahako negamo sālavatiṃ kumāriṃ gaṇikaṃ vuṭṭhāpesi . athakho sālavatī gaṇikā nacirasseva padakkhā ahosi nacce ca gīte ca vādite ca abhisaṭā atthikānaṃ atthikānaṃ manussānaṃ paṭisatena ca rattiṃ gacchati. Athakho sālavatī gaṇikā nacirasseva gabbhinī ahosi. {128.3} Athakho sālavatiyā gaṇikāya etadahosi itthī kho gabbhinī purisānaṃ amanāpā sace maṃ koci jānissati sālavatī gaṇikā gabbhinīti sabbo me sakkāro parihāyissati 1- yannūnāhaṃ gilānaṃ 2- paṭivedeyyanti. Athakho sālavatī gaṇikā dovārikaṃ āṇāpesi mā bhaṇe dovārika koci puriso pāvisi yo ca maṃ pucchati gilānāti paṭivedehīti. Evaṃ ayyeti kho so dovāriko sālavatiyā gaṇikāya paccassosi. {128.4} Athakho sālavatī gaṇikā tassa gabbhassa paripākamanvāya puttaṃ vijāyi . athakho sālavatī gaṇikā dāsiṃ āṇāpesi handa je imaṃ dārakaṃ kattarasuppe pakkhipitvā nīharitvā saṅkārakūṭe chaḍḍehīti . Evaṃ ayyeti kho sā dāsī sālavatiyā gaṇikāya paṭissuṇitvā taṃ dārakaṃ kattarasuppe pakkhipitvā nīharitvā saṅkārakūṭe chaḍḍesi. {128.5} Tena kho pana samayena abhayo nāma rājakumāro kālasseva rājupaṭṭhānaṃ gacchanto addasa taṃ dārakaṃ kākehi @Footnote: 1 bhijjissatītipi pāṭho. 2 Yu. gilānāti.

--------------------------------------------------------------------------------------------- page171.

Samparikiṇṇaṃ disvāna manusse pucchi kimetaṃ bhaṇe kākehi samparikiṇṇanti . dārako devāti . jīvati bhaṇeti . Jīvati devāti. Tenahi bhaṇe taṃ dārakaṃ amhākaṃ antepuraṃ netvā dhātīnaṃ detha posetunti . evaṃ devāti kho te manussā abhayassa rājakumārassa paṭissuṇitvā taṃ dārakaṃ abhayassa rājakumārassa antepuraṃ netvā dhātīnaṃ adaṃsu posethāti . tassa jīvatīti 1- jīvakoti nāmaṃ akaṃsu kumārena posāpitoti komārabhaccoti nāmaṃ akaṃsu . athakho jīvako komārabhacco nacirasseva viññutaṃ pāpuṇi. {128.6} Athakho jīvako komārabhacco yena abhayo rājakumāro tenupasaṅkami upasaṅkamitvā abhayaṃ rājakumāraṃ etadavoca kā me deva mātā ko pitāti . ahaṃpi kho te bhaṇe jīvaka mātaraṃ na jānāmi apicāhaṃ te pitā tvaṃ 2- mayāpi posāpitoti . athakho jīvakassa komārabhaccassa etadahosi imāni kho rājakulāni na sukarāni asippena upajīvituṃ yannūnāhaṃ sippaṃ sikkheyyanti. [129] Tena kho pana samayena takkasilāyaṃ disāpāmokkho vejjo paṭivasati . athakho jīvako komārabhacco abhayaṃ rājakumāraṃ anāpucchā yena takkasilā tena pakkāmi anupubbena yena takkasilā yena so vejjo tenupasaṅkami upasaṅkamitvā taṃ vejjaṃ etadavoca icchāmahaṃ ācariya sippaṃ sikkhitunti . tenahi @Footnote: 1 Ma. ayaṃ pāṭho nadissati. 2 Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page172.

Bhaṇe jīvaka sikkhassūti . athakho jīvako komārabhacco bahuñca gaṇhāti lahuñca gaṇhāti suṭṭhu 1- ca upadhāreti gahitañcassa na pamussati . Athakho jīvakassa komārabhaccassa sattannaṃ vassānaṃ accayena etadahosi ahaṃ kho bahuñca gaṇhāmi lahuñca gaṇhāmi suṭṭhu ca upadhāremi gahitañca me na pamussati satta ca me vassāni adhīyantassa nayimassa sippassa anto paññāyati kadā imassa sippassa anto paññāyissatīti. {129.1} Athakho jīvako komārabhacco yena so vejjo tenupasaṅkami upasaṅkamitvā taṃ vejjaṃ etadavoca ahaṃ kho ācariya bahuñca gaṇhāmi lahuñca gaṇhāmi suṭṭhu ca upadhāremi gahitañca me na pamussati satta ca me vassāni adhīyantassa nayimassa sippassa anto paññāyati kadā imassa sippassa anto paññāyissatīti . tenahi bhaṇe jīvaka khanittiṃ ādāya takkasilāya samantā yojanaṃ āhiṇḍitvā 2- yaṅkiñci abhesajjaṃ passeyyāsi taṃ āharāti . evaṃ ācariyāti kho jīvako komārabhacco tassa vejjassa paṭissuṇitvā khanittiṃ ādāya takkasilāya samantā yojanaṃ āhiṇḍanto na kiñci abhesajjaṃ addasa. {129.2} Athakho jīvako komārabhacco yena so vejjo tenupasaṅkami upasaṅkamitvā taṃ vejjaṃ etadavoca āhiṇḍantomhi ācariya takkasilāya samanatā yojanaṃ na kiñci abhesajjaṃ addasanti . @Footnote: 1 Ma. Yu. suṭṭhuṃ. 2 Ma. Yu. āhiṇḍanto.

--------------------------------------------------------------------------------------------- page173.

Sikkhitosi 1- bhaṇe jīvaka alante ettakaṃ jīvikāyāti jīvakassa komārabhaccassa parittaṃ pātheyyaṃ pādāsi . athakho jīvako komārabhacco taṃ parittaṃ pātheyyaṃ ādāya yena rājagahaṃ tena pakkāmi . athakho jīvakassa komārabhaccassa taṃ parittaṃ pātheyyaṃ antarāmagge sākete parikkhayaṃ agamāsi . athakho jīvakassa komārabhaccassa etadahosi ime kho maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuṃ yannūnāhaṃ pātheyyaṃ pariyeseyyanti. [130] Tena kho pana samayena sākete seṭṭhibhariyāya sattavassiko sīsābādho hoti . bahū mahantā mahantā disāpāmokkhā vejjā āgantvā tikicchantā 2- nāsakkhiṃsu arogaṃ kātuṃ bahuṃ hiraññaṃ ādāya agamaṃsu . athakho jīvako komārabhacco sāketaṃ pavisitvā manusse pucchi ko bhaṇe gilāno kaṃ tikicchāmīti . etissā ācariya seṭṭhibhariyāya sattavassiko sīsābādho gaccha ācariya seṭṭhibhariyaṃ tikicchāhīti . athakho jīvako komārabhacco yena seṭṭhissa gahapatissa nivesanaṃ tenupasaṅkami upasaṅkamitvā dovārikaṃ āṇāpesi gaccha bhaṇe dovārika seṭṭhibhariyāya pāvada vejjo ayye āgato so taṃ daṭṭhukāmoti . evamācariyāti kho so dovāriko jīvakassa komārabhaccassa paṭissuṇitvā yena seṭṭhibhariyā tenupasaṅkami upasaṅkamitvā seṭṭhibhariyaṃ etadavoca @Footnote: 1 Ma. susikkhitosi. 2 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page174.

Vejjo ayye āgato so taṃ daṭṭhukāmoti . kīdiso bhaṇe dovārika vejjoti . daharako ayyeti . alaṃ bhaṇe dovārika kiṃ me daharako vejjo karissati bahū mahantā mahantā disāpāmokkhā vejjā āgantvā tikicchantā 1- nāsakkhiṃsu arogaṃ kātuṃ bahuṃ hiraññaṃ ādāya agamaṃsūti. {130.1} Athakho so dovāriko yena jīvako komārabhacco tenupasaṅkami upasaṅkamitvā jīvakaṃ komārabhaccaṃ etadavoca seṭṭhibhariyā ācariya evamāha alaṃ bhaṇe dovārika kiṃ me daharako vejjo karissati bahū mahantā mahantā disāpāmokkhā vejjā āgantvā tikicchantā 2- nāsakkhiṃsu arogaṃ kātuṃ bahuṃ hiraññaṃ ādāya agamaṃsūti . gaccha bhaṇe dovārika seṭṭhibhariyāya pāvada vejjo ayye evamāha mā kira ayye pure kiñci adāsi yadā arogā ahosi tadā yaṃ iccheyyāsi taṃ dajjeyyāsīti . evaṃ ācariyāti kho so dovāriko jīvakassa komārabhaccassa paṭissuṇitvā yena seṭṭhibhariyā tenupasaṅkami upasaṅkamitvā seṭṭhibhariyaṃ etadavoca vejjo ayye evamāha mā kira ayye pure kiñci adāsi yadā arogā ahosi tadā yaṃ iccheyyāsi taṃ dajjeyyāsīti . tenahi bhaṇe dovārika vejjo āgacchatūti . Evaṃ ayyeti kho so dovāriko seṭṭhibhariyāya paṭissuṇitvā yena jīvako komārabhacco tenupasaṅkami upasaṅkamitvā jīvakaṃ komārabhaccaṃ etadavoca seṭṭhibhariyā taṃ ācariya @Footnote: 1-2 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page175.

Pakkosatīti . athakho jīvako komārabhacco yena seṭṭhibhariyā tenupasaṅkami upasaṅkamitvā seṭṭhibhariyāya vikāraṃ sallakkhetvā seṭṭhibhariyaṃ etadavoca pasatena me ayye sappinā atthoti . Athakho seṭṭhibhariyā jīvakassa komārabhaccassa pasataṃ sappiṃ dāpesi . Athakho jīvako komārabhacco taṃ pasataṃ sappiṃ nānābhesajjehi nippacitvā seṭṭhibhariyaṃ mañcake uttānaṃ nipajjāpetvā 1- natthuto adāsi . athakho taṃ sappiṃ 2- natthuto dinnaṃ mukhato uggacchi . athakho seṭṭhibhariyā taṃ 3- paṭiggahe nuṭṭhuhitvā 4- dāsiṃ āṇāpesi handa je imaṃ sappiṃ picunā gaṇhāhīti. {130.2} Athakho jīvakassa komārabhaccassa etadahosi acchariyaṃ vata bho 5- yāva lūkhāyaṃ gharaṇī yatra hi nāma imaṃ chaḍḍanīyadhammaṃ sappiṃ picunā gāhāpessati bahukāni ca me mahagghāni mahagghāni bhesajjāni upagatāni kimpimāyaṃ kañci deyyadhammaṃ dassatīti . Athakho [6]- seṭṭhibhariyā jīvakassa komārabhaccassa vikāraṃ sallakkhetvā jīvakaṃ komārabhaccaṃ etadavoca kissa tvaṃ ācariya vimanosīti . idha me etadahosi acchariyaṃ vata bho 5- yāva lūkhāyaṃ gharaṇī yatra hi nāma imaṃ chaḍḍanīyadhammaṃ sappiṃ picunā gāhāpessati bahukāni ca me mahagghāni mahagghāni bhesajjāni upagatāni kimpimāyaṃ kañci deyyadhammaṃ dassatīti . @Footnote: 1 Po. Ma. nipātetvā. 2 Ma. Yu. sappi. 3 Ma. Yu. ayaṃ pāṭho natthi. @4 Ma. niṭṭhuhitvā. 5 Ma. Yu. idaṃ pāṭhadvayaṃ na dissati. 6 Po. sā.

--------------------------------------------------------------------------------------------- page176.

Mayaṃ kho ācariya āgārikā nāma upajānāmetassa saññamassa varametaṃ sappi dāsānaṃ vā kammakarānaṃ vā pādabbhañjanaṃ vā padīpakaraṇe vā āsittaṃ mā tvaṃ ācariya vimano ahosi na te deyyadhammo hāyissatīti . athakho jīvako komārabhacco seṭṭhibhariyāya sattavassikaṃ sīsābādhaṃ ekeneva natthukammena apakaḍḍhi . athakho seṭṭhibhariyā arogā samānā jīvakassa komārabhaccassa cattāri sahassāni pādāsi . putto mātā me arogā ṭhitāti cattāri sahassāni pādāsi . suṇisā sassū me arogā ṭhitāti cattāri sahassāni pādāsi . seṭṭhī gahapati bhariyā me arogā ṭhitāti cattāri sahassāni pādāsi dāsañca dāsiñca assarathañca adāsi 1-. {130.3} Athakho jīvako komārabhacco tāni soḷasasahassāni ādāya dāsañca dāsiñca assarathañca yena rājagahaṃ tena pakkāmi anupubbena yena rājagahaṃ yena abhayo rājakumāro tenupasaṅkami upasaṅkamitvā abhayaṃ rājakumāraṃ etadavoca idaṃ me deva paṭhamakammaṃ soḷasasahassāni dāso ca dāsī ca assaratho ca paṭiggaṇhātu me devo posāvanikanti . alaṃ bhaṇe jīvaka tuyhaṃyeva 2- hotu amhākañca 3- antepure nivesanaṃ māpehīti . Evaṃ devāti kho jīvako komārabhacco abhayassa rājakumārassa paṭissuṇitvā abhayassa rājakumārassa antepure nivesanaṃ māpesi. @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Yu. tuyheva. 3 amhākaññeva.

--------------------------------------------------------------------------------------------- page177.

[131] Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa bhagandalābādho hoti . sāṭakā lohitena makkhiyanti . Deviyo disvā upphaṇḍenti utunīdāni devo pupphaṃ devassa uppannaṃ nacirasseva 1- devo vijāyissatīti . tena rājā maṅku hoti . athakho rājā māgadho seniyo bimbisāro abhayaṃ rājakumāraṃ etadavoca mayhaṃ kho bhaṇe abhaya tādiso ābādho sāṭakā lohitena makkhiyanti deviyo disvā upphaṇḍenti utunīdāni devo pupphaṃ devassa uppannaṃ nacirasseva 2- devo vijāyissatīti iṅgha bhaṇe abhaya tādisaṃ vejjaṃ jānāhi yo maṃ tikiccheyyāti . ayaṃ deva amhākaṃ jīvako vejjo taruṇo bhadrako so devaṃ tikicchissatīti . Tenahi bhaṇe abhaya jīvakaṃ vejjaṃ āṇāpehi so maṃ tikicchissatīti. {131.1} Athakho abhayo rājakumāro jīvakaṃ komārabhaccaṃ āṇāpesi gaccha bhaṇe jīvaka rājānaṃ tikicchāhīti . evaṃ devāti kho jīvako komārabhacco abhayassa rājakumārassa paṭissuṇitvā nakhena bhesajjaṃ ādāya yena rājā māgadho seniyo bimbisāro tenupasaṅkami upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca ābādhaṃ te deva passāmīti 3- . athakho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa bhagandalābādhaṃ ekeneva ālepena apakaḍḍhi . athakho rājā @Footnote: 1-2 Po. Ma. nacīraṃ. 3 Yu. ābādhaṃ deva passāmāti.

--------------------------------------------------------------------------------------------- page178.

Māgadho seniyo bimbisāro arogo samāno pañca itthīsatāni sabbālaṅkāraṃ vibhūsāpetvā 1- omuñcāpetvā puñjaṃ kārāpetvā jīvakaṃ komārabhaccaṃ etadavoca etaṃ bhaṇe jīvaka pañcannaṃ itthīsatānaṃ sabbālaṅkāraṃ tuyhaṃ hotūti . alaṃ deva adhikāraṃ me devo saratūti . tenahi bhaṇe jīvaka maṃ upaṭṭhaha 2- itthāgārañca buddhappamukhaṃ bhikkhusaṅghañcāti . evaṃ devāti kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paccassosi.


             The Pali Tipitaka in Roman Character Volume 5 page 168-178. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=128&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=128&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=128&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=128&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=128              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4520              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4520              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :