ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                 Upādinnupādāniyattikahetuduke
                 naupādinnupādāniyattikanahetudukaṃ
     [468]  Upādinnupādāniyaṃ  hetuṃ  dhammaṃ  paṭicca naupādinnupādāniyo
nahetu   dhammo   uppajjati  hetupaccayā:  upādinnupādāniyaṃ  hetuṃ  dhammaṃ
paṭicca   naanupādinnupādāniyo   nahetu   dhammo  uppajjati  hetupaccayā:
upādinnupādāniyaṃ    hetuṃ    dhammaṃ    paṭicca   naanupādinnaanupādāniyo
nahetu    dhammo    uppajjati   hetupaccayā:   upādinnupādāniyaṃ   hetuṃ
dhammaṃ    paṭicca    naupādinnupādāniyo    nahetu    ca    naanupādinna-
anupādāniyo    nahetu    ca    dhammā    uppajjanti    hetupaccayā:
upādinnupādāniyaṃ     hetuṃ     dhammaṃ    paṭicca    naanupādinnupādāniyo
nahetu     ca     naanupādinnaanupādāniyo     nahetu     ca    dhammā

--------------------------------------------------------------------------------------------- page259.

Uppajjanti hetupaccayā: pañca . anupādinnupādāniyaṃ hetuṃ dhammaṃ paṭicca naupādinnupādāniyo nahetu dhammo uppajjati hetupaccayā: tīṇi . anupādinnaanupādāniyaṃ hetuṃ dhammaṃ paṭicca naanupādinnaanupādāniyo nahetu dhammo uppajjati hetupaccayā: pañca. [469] Hetuyā terasa. [470] Upādinnupādāniyaṃ nahetuṃ dhammaṃ paṭicca naanupādinnupādāniyo nanahetu dhammo uppajjati hetupaccayā: tīṇi. [471] Hetuyā nava. Saṅkiliṭṭhasaṅkilesikattikahetuduke nasaṅkiliṭṭhasaṅkilesikattikanahetudukaṃ [472] Saṅkiliṭṭhasaṅkilesikaṃ hetuṃ dhammaṃ paṭicca nasaṅkiliṭṭha- saṅkilesiko nahetu dhammo uppajjati hetupaccayā:. [473] Hetuyā terasa. [474] Saṅkiliṭṭhasaṅkilesikaṃ nahetuṃ dhammaṃ paṭicca naasaṅkiliṭṭha- saṅkilesiko nanahetu dhammo uppajjati hetupaccayā: tīṇi. [475] Hetuyā nava. Vitakkattikahetuduke navitakkattikanahetudukaṃ [476] Savitakkasavicāraṃ hetuṃ dhammaṃ paṭicca nasavitakkasavicāro nahetu dhammo uppajjati hetupaccayā:. [477] Hetuyā paṇṇarasa.

--------------------------------------------------------------------------------------------- page260.

[478] Savitakkasavicāraṃ nahetuṃ dhammaṃ paṭicca naavitakkavicāramatto nanahetu dhammo uppajjati hetupaccayā:. [479] Hetuyā aṭṭhavīsa. Pītittikahetuduke napītittikanahetudukaṃ [480] Pītisahagataṃ hetuṃ dhammaṃ paṭicca napītisahagato nahetu dhammo uppajjati hetupaccayā:. [481] Hetuyā aṭṭhavīsa. [482] Pītisahagataṃ nahetuṃ dhammaṃ paṭicca naupekkhāsahagato nanahetu dhammo uppajjati hetupaccayā:. [483] Hetuyā aṭṭhārasa. Dassanattikahetuduke nadassanattikanahetudukaṃ [484] Dassanenapahātabbaṃ hetuṃ dhammaṃ paṭicca nadassanena- pahātabbo nahetu dhammo uppajjati hetupaccayā:. [485] Hetuyā terasa. [486] Dassanenapahātabbaṃ nahetuṃ dhammaṃ paṭicca nabhāvanāya- pahātabbo nanahetu dhammo uppajjati hetupaccayā:. [487] Hetuyā nava. Dassanenapahātabbahetukattikahetuduke nadassanenapahātabbahetukattikanahetudukaṃ [488] Dassanenapahātabbahetukaṃ hetuṃ dhammaṃ paṭicca

--------------------------------------------------------------------------------------------- page261.

Nadassanenapahātabbahetuko nahetu dhammo uppajjati hetupaccayā:. [489] Hetuyā soḷasa. [490] Dassanenapahātabbahetukaṃ nahetuṃ dhammaṃ paṭicca nabhāvanāyapahātabbahetuko nanahetu dhammo uppajjati hetupaccayā:. [491] Hetuyā nava. Ācayagāmittikahetuduke naācayagāmittikanahetudukaṃ [492] Ācayagāmiṃ hetuṃ dhammaṃ paṭicca naācayagāmī nahetu dhammo uppajjati hetupaccayā:. [493] Hetuyā terasa. [494] Ācayagāmiṃ nahetuṃ dhammaṃ paṭicca naācayagāmī nanahetu dhammo uppajjati hetupaccayā:. [495] Hetuyā nava. Sekkhattikahetuduke nasekkhattikanahetudukaṃ [496] Sekkhaṃ hetuṃ dhammaṃ paṭicca nasekkho nahetu dhammo uppajjati hetupaccayā:. [497] Hetuyā terasa. [498] Sekkhaṃ nahetuṃ dhammaṃ paṭicca naasekkho nanahetu dhammo uppajjati hetupaccayā:. [499] Hetuyā nava.


             The Pali Tipitaka in Roman Character Volume 45 page 258-261. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=988&items=32&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=988&items=32&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=988&items=32&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=988&items=32&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=988              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :